समाचारं

यूएस ओपन-क्रीडायाः द्वितीयदिवसः व्यथिताभिः परिपूर्णः आसीत्, प्रथम-परिक्रमे द्वौ ग्राण्ड्-स्लैम्-विजेतारः च निर्वाचितौ ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के यूएस ओपन-क्रीडायाः द्वितीयपरिक्रमे घोरयुद्धं जातम्, तत्र च दुःखाः अपि अभवन् । सम्प्रति ७ बीजाः व्यथिताः सन्ति, येषु २ ग्राण्डस्लैम्-विजेतारः अपि सन्ति ।

पुरुष एकल, ३ बीजयुक्ताः खिलाडयः निर्वाचिताः

११ क्रमाङ्कस्य बीजः त्सित्सिपासः सर्वदा जनान् आश्चर्यचकितं करोति, विश्वे ८६ ​​तमे स्थाने स्थितस्य कोक्किनाकिस्-विरुद्धं त्सित्सिपासः ४ सेट्-मध्ये कठिनं युद्धं कृत्वा ६-७, ७-५, ३-६ इति स्कोरेन विजयं प्राप्तवान्, ५-७ इति स्कोरेन हारयित्वा सः अपि अस्मिन् वर्षे यू.एस.

१९ क्रमाङ्कस्य अरियासिमः प्रतिभाशालिनः बालकः इति रूपेण पदार्पणं कृतवान् यद्यपि प्रथमवर्षद्वये सः गर्तस्य अनुभवं कृतवान् तथापि अस्मिन् ऋतौ सः दृढं पुनरागमनं कृतवान् । यूएस ओपनस्य प्रथमपरिक्रमे प्रतिद्वन्द्वी मेञ्चिक् अस्ति, यः विश्वे ६५ तमे स्थाने अस्ति, अद्यत्वे अपि तथाकथितः प्रतिभाशाली बालकः अस्ति । द्वयोः मध्ये एकपक्षीयः आसीत् .

२२ क्रमाङ्कस्य ताबिलो इत्यस्य प्रथमपरिक्रमे प्रतिद्वन्द्वी विश्वस्य ७८ क्रमाङ्कस्य गोफिन् अस्ति । तबिलो इत्यस्य स्थितिः दुर्बलः आसीत्, सः क्रमशः त्रीणि सेट् ६-७, १-६, ५-७ इति स्कोरेन हारितवान्, महता स्कोरेन च ०-३ इति स्कोरेन दुःखितः अभवत् ।

महिलानां एकलक्रीडायां शीर्ष ४ बीजाः दुःखिताः आसन् ।

महिलानां एकलक्रीडायाः १० क्रमाङ्कस्य ओस्तापेन्को द्वितीयः शीर्षदशक्रीडकः अभवत् यः निर्वाचितः अभवत् । प्रथमे राउण्ड्-मध्ये सा वाइल्ड्-कार्ड-क्रीडक-नाओमी ओसाका-इत्यस्य सामनां कृतवती, तयोः मध्ये शक्ति-सङ्घर्षे ओस्तापेन्को-इत्यनेन बहुधा त्रुटयः कृताः, अन्ते च शीघ्रमेव ३-६, २-६ इति स्कोरेन पराजिताः, प्रथम-परिक्रमे च निर्वाचिता

महिलानां एकलस्पर्धायां ११ तमः बीजः कोलिन्स् अमेरिकादेशात् चॅम्पियनशिपं प्राप्तुं प्रियतमासु अन्यतमः अस्ति । प्रथमपरिक्रमायाः मेलनं स्पष्टलाभानां युक्तः क्रीडा आसीत् यत् कोलिन्स् इत्यस्य शारीरिकवितरणस्य समस्या आसीत् क्रमशः ५-७, ४-६ इति सेट्द्वयं हारितवन्तः ते १-२ इति महता स्कोरेन दुःखिताः आसन् ।

प्रथमपक्षे २३ क्रमाङ्कस्य फर्नाण्डिजस्य प्रतिद्वन्द्वी रूसीक्रीडकः पोटापोवा आसीत् । तौ ३ सेट् यावत् युद्धं कृतवन्तौ, फर्नाण्डिजः प्रथमं सेट् ६-२ इति सहजतया जित्वा पङ्क्तिबद्धरूपेण ४-६, ५-७ इति सेट्द्वयं हारितवान्, १-२ इति महता स्कोरेन च निर्गतः

२८ तमः बीजः गार्शिया एकदा विश्वस्य शीर्ष ५ क्रीडकानां मध्ये आसीत्, विगतवर्षद्वयेषु अधिकाधिकं लोकप्रियः अभवत् । प्रथमे दौरस्य गार्शिया इत्यस्य प्रतिद्वन्द्वी विश्वे ९२ तमे स्थाने आसीत् ज़राजुहा आसीत् । एतादृशस्य प्रतिद्वन्द्विनः सम्मुखीभूय गार्शिया अद्यापि तां पराजयितुं न शक्तवती सा शीघ्रमेव १-६, ४-६ इति स्कोरेन पराजिता अभवत्, प्रथमपरिक्रमे सा निर्वाचिता अभवत् ।