समाचारं

ट्रम्पस्य कारणात् ? मस्कस्य विद्युत्कारघोषणापत्रं टेस्ला-संस्थायाः आधिकारिकजालस्थलात् अन्तर्धानं भवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी

ifeng.com technology news बीजिंगसमये अगस्तमासस्य २८ दिनाङ्के "फोर्ब्स्" इत्यस्य अनुसारं एलोन् मस्कस्य "ग्रांड् प्लान्" इत्यस्य प्रथमद्वयं अध्यायं, टेस्ला इत्यस्य गुरुयोजना, आधिकारिकजालस्थलात् अन्तर्धानं जातम् ट्रम्पस्य अद्यतनसमर्थनम्।

एतावता मस्कस्य "ग्राण्ड् प्लान्" योजनायाः कुलम् त्रयः अध्यायाः सन्ति । प्रथमः अध्यायः २००६ तमे वर्षे प्रकाशितः, तत्र क्रीडाकारस्य निर्माणे ततः अर्जितधनस्य उपयोगेन सस्तानां कारानाम् विकासे केन्द्रितः आसीत् । दशवर्षेभ्यः अनन्तरं २०१६ तमे वर्षे मस्कः स्वस्य "महानयोजनायाः" द्वितीयं अध्यायं प्रकाशितवान्, अधिकविद्युत्वाहनानां विकासस्य योजनां, सौरपटलानां ऊर्जाभण्डारणबैटरीव्यापाराणां च योजनां च योजितवान्

टेस्ला आधिकारिकजालस्थले २०१९ तः पूर्वं ब्लॉग्-पोस्ट् न प्राप्यते

परन्तु सम्प्रति टेस्ला-संस्थायाः आधिकारिकजालपुटे उभयम् अध्यायं अनुपलब्धम् अस्ति । अधुना टेस्ला-संस्थायाः आधिकारिकजालस्थले प्रारम्भिकं ब्लॉग्-पोस्ट् २०१९ तमस्य वर्षस्य जनवरी-मासस्य १८ दिनाङ्कस्य अस्ति ।

"ग्रांड् प्लान्" इत्यस्य तृतीयः अध्यायः २०२३ तमस्य वर्षस्य एप्रिलमासे प्रदर्शितः भविष्यति, अद्यापि टेस्ला-संस्थायाः आधिकारिकजालस्थले द्रष्टुं शक्यते । अस्मिन् अध्याये मस्कः टेस्ला-संस्थायाः वाहन-ऊर्जा-व्यापाराणां परिमाणं विस्तारयितुम् इच्छति यत् स्थायि-ऊर्जा-प्रति वैश्विक-संक्रमणं त्वरयितुं शक्नोति ।

तृतीयः अध्यायः अद्यापि आधिकारिकजालस्थले अस्ति

संयोगवशं प्रथमयोः अध्याययोः निष्कासनं मस्कस्य ट्रम्पेन सह गठबन्धनस्य सङ्गमेन अभवत् । अद्यैव मस्कः अमेरिकीराष्ट्रपतिपदार्थं ट्रम्पस्य उम्मीदवारीयाः उच्चस्तरीयसमर्थनं कृतवान्, पक्षद्वयस्य सम्बन्धः च अधिकाधिकं निकटः जातः। मस्कः ट्रम्पः च एक्स इत्यस्य विषये अनन्यतया वार्तालापं कृतवन्तौ ।

ट्रम्पः अमेरिकी-तैल-उद्योगस्य दृढतया समर्थनं करोति, अमेरिकी-देशस्य नूतन-ऊर्जा-स्रोतेषु संक्रमणेन च असन्तुष्टः अस्ति, सः निर्वाचितस्य अनन्तरं बाइडेन्-प्रशासनेन प्रवर्तितां विद्युत्वाहननीतिं निरसयितुं धमकीम् अयच्छत्, यत् विद्युत्वाहनानां कृते अनुदानस्य उन्मूलनात् आरभ्य। सः उक्तवान् यत् मस्कः तस्य समर्थनं करोति चेदपि सः सर्वेषां कृते विद्युत्कारानाम् विरोधं करोति।

मस्कः ट्रम्पः च अद्यैव x इत्यत्र वार्तालापं कृतवन्तौ

टेस्ला-संस्थायाः मुख्यकार्यकारीरूपेण मस्कः ट्रम्पेन सह सामञ्जस्यं कृतवान् अस्ति, सः ट्रम्पस्य विद्युत्वाहनानां अनुदानस्य उन्मूलनस्य समर्थनं करोति इति दावान् करोति यतोहि टेस्ला जीवितुं अनुदानस्य उपरि अवलम्बं न करोति। परन्तु रायटर्-पत्रिकायाः ​​अनुसारं टेस्ला अद्यापि निजीरूपेण अमेरिकी-सर्वकारेण विद्युत्वाहनानां अनुकूलनीतिः प्रवर्तयितुं लॉबिंग् करोति ।

तस्मादपि आश्चर्यं यत् मस्कः वस्तुतः तैल-उद्योगस्य रक्षणं कृतवान् । मस्कः ट्रम्पेन सह सम्भाषणे अवदत् यत्, “अहं न मन्ये यत् अस्माभिः तैल-गैस-उद्योगस्य, एतेषु उद्योगेषु अर्थव्यवस्थायाः कृते आवश्यकी ऊर्जा-प्रदानार्थं परिश्रमं कुर्वतां जनानां च अपमानं कर्तव्यम् इति।

विद्युत्कारस्य गृहऊर्जाकम्पनीनां च स्वामित्वं विद्यमानः मस्कः ऊर्जाविषयेषु स्वस्य मतं "अति मध्यमम्" इति मन्यते । सः दावान् अकरोत् यत् यदि तैल-गैस-कम्पनयः बन्दं कर्तुं बाध्यन्ते तर्हि अर्थव्यवस्था "पतनं" भविष्यति । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।