समाचारं

एलिसा चिया रात्रौ विलम्बेन स्वसन्ततिं उद्यानं नीतवती ४९ वर्षीयायाः नग्नमुखस्य अवस्थायाः कारणात् नेटिजनाः स्तब्धाः अभवन् यत् सा यथा यथा जीवति तथा तथा बालिकावत् भवति।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४९ वर्षीयः अभिनेत्री एलिसा चिया अधुना गोल्डन् हॉर्स् सर्वोत्तमा अभिनेत्री गोल्डन् बेल् दूरदर्शनराज्ञी च अस्ति . सा अद्यैव सीमितसमयस्य फीड् इत्यत्र नदीतटबन्धे गच्छन्ती फोटो साझां कृतवती ।

एलिसा चिया दूरदर्शन-चलच्चित्र-उद्योगेषु सक्रियः अस्ति, सा च स्वस्य पारिवारिकजीवनस्य अपि महतीं पालनं करोति । (चित्रम्/आईजी/एलिसा चिया इत्यस्मात् पुनरुत्पादितम्)

तस्मिन् फोटो मध्ये एलिसा चिया श्वेतवर्णीयं टी-शर्टं कृष्णवर्णीयं बेसबॉल-टोपी च धारयति, रात्रौ रिवरबैङ्क्-उद्याने सेल्फी-चित्रं गृह्णाति । तस्याः भावः शिथिलः आनन्दितः च अस्ति पृष्ठभूमितः दूरस्थानि उच्चैः भवनानि सेतुः च नीलप्रकाशैः अलङ्कृतानि दृश्यन्ते, यत्र पाठः अस्ति यत् "बहिः गत्वा स्वेदं कुर्वन्तु, येन भवन्तः रात्रौ सुष्ठु निद्रां कर्तुं शक्नुवन्ति रात्रौ व्यायामार्थं बहिः गता, तस्याः मुखं च तस्याः टोप्याः अधः प्रायः रक्तं आसीत् ।

एलिसा चिया व्यायामार्थं रात्रौ विलम्बेन स्वसन्ततिं उद्यानं नीतवती, नग्नमुखस्य स्थितिजालस्य च प्रशंसा अभवत् । (चित्रम्/आईजी/एलिसा चिया इत्यस्मात् पुनरुत्पादितम्)

एलिसा चिया इत्यस्याः जमेन युगेन नेटिजनाः आश्चर्यचकिताः अभवन् यत् "शिखरस्य टोप्याः अधः का रहस्यमयी माता", "सा यथा यथा जीवति तथा तथा बालिका भवति", "एलिसा चिया इत्यस्य महती आधारः अस्ति", "५० ३० इव दृश्यते", इत्यादयः केचन अपि वर्णितवन्तः यत् "यदि अहं कथं कर्तव्यमिति न जानामि तर्हि अहं ज्ञातवान् यत् एषा एलिसा चिया इति, सा एतावत् सुनिगूढम् आसीत्!”

एलिसा चिया पूर्वमेव त्रयाणां बालकानां माता अस्ति तस्याः ज्येष्ठा पुत्री वुटोङ्गमेई १९ वर्षीयः, तथैव ९ वर्षीयः बीबी, ७ वर्षीयः पोन्निउ च । सा तस्याः पतिना xiu jiekai इत्यनेन सह स्वकीयद्वयं युवां कन्याम् स्वशिक्षकैः सह १६ दिवसान् यावत् अध्ययनं कर्तुं दत्तवन्तौ । सा स्वसन्ततिषु अतीव लसत् माता इति स्वीकृतवती, परन्तु एतस्य अनुभवस्य माध्यमेन बालकाः स्वतन्त्राः भवितुम्, परस्परं समर्थनं च शिक्षिष्यन्ति इति सा अतीव स्पृष्टा अभवत् यदा सा दृष्टवती यत् तस्याः बालकाः न केवलं कृष्णवर्णाः अपि अभवन् super happy and healthy यदा ते पुनः आगतवन्तः।

एलिसा चिया, ज़िउ जिएकाई च अद्यैव स्वबालकद्वयं स्वशिक्षकैः सह १६ दिवसान् यावत् माल्टादेशे अध्ययनार्थं प्रेषितवन्तौ। (चित्रम्/आईजी/एलिसा चिया इत्यस्मात् पुनरुत्पादितम्)