समाचारं

वाङ्ग सिकोङ्गस्य पूर्वः ज़ुए ली मादकद्रव्यस्य दुरुपयोगस्य, तलाकस्य, स्वामिनीत्वस्य च संपर्कं प्राप्तवान् आसीत् ग्राहकः प्रतिवदति स्म यत् पुलिसं आहूता अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के अन्तर्जालस्य प्रसिद्धस्य ब्लोगरः "कैण्डी वान्ट्स् टु फ्लाई" इत्यनेन अचानकं आश्चर्यजनकं प्रकाशनं कृत्वा वाङ्ग सिकोङ्गस्य सुप्रसिद्धा पूर्वप्रेमिका ज़ुए ली (weibo id: api doesn't want to talk anymore) इत्यस्य विरुद्धं आरोपानाम् एकां श्रृङ्खला कृता, कारणम् सामाजिकमञ्चेषु हलचलः अभवत् ।

एतेषु आरोपेषु न केवलं ज़ुए ली इत्यस्याः स्वामिनी इति, अन्येषां विवाहेषु हस्तक्षेपः, अपितु मादकद्रव्याणां सेवनस्य शङ्का अपि अस्ति, अपि च के पाउडर इत्यादीनां निषिद्धवस्तूनि प्राप्तुं तस्याः पतिः अपि सम्मिलितः इति विशिष्टः कक्षसङ्ख्या, गपशप-अभिलेखाः च प्रमाणरूपेण प्रकाशिताः

एते प्रकाशनानि गुरुबम्ब इव आसन्, सिड्नी तत्क्षणमेव जनमतस्य केन्द्रं जातम् ।

ब्लोगरः "कैण्डी वान्ट्स् टु फ्लाय" इत्यनेन प्रत्यक्षतया सूचितं यत् ज़ुए ली स्वस्य पोस्ट् इत्यस्य आरम्भे एव मादकद्रव्याणि सेवते स्म, तथा च जू ली इत्यस्य स्वस्य खातं प्रत्यक्षतया पसन्दं कृतवान् । तदनन्तरं क्रमेण द्वौ सन्देशौ प्रेषितौ, यत्र क्षुए ली यत्र मादकद्रव्याणि सेवते स्म, तस्य समयः स्थानं च प्रकाशितम्, होटेलस्य कक्षसङ्ख्यायाः अपि विवरणं दत्तम् ।

ब्लोगरः लेखे दर्शितवान् यत् ज़ुए ली इत्यनेन २६ अगस्तदिनाङ्के कॉनराड् २८१८ इत्यत्र मादकद्रव्याणि सेवन्ते स्म, तथा च सः अवदत् यत् सः अनेकेषां जनानां रहस्यं जानाति यत् अस्मिन् समये ज़ुए ली इत्यस्य उजागरीकरणस्य कारणं तस्य स्वरुचिः सम्मिलितः आसीत्

अस्मिन् काले ब्लोगरः अवदत् यत् सः xue li इत्यस्मै निजसन्देशं प्रेषितवान्, परन्तु अन्यपक्षेण अवरुद्धः, अवरुद्धस्य स्क्रीनशॉट् अपि संलग्नवान् तस्मिन् एव काले नेटिजनस्य पोस्ट् तः द्रष्टुं शक्यते यत् xue li weibo इत्यत्र वार्ताम् दृष्ट्वा ब्लोगरस्य पतिना सह सम्पर्कं कृतवान् यत् "प्रकरणम् अतीव गम्भीरम् अस्ति" इति ब्लोगरः आशास्ति यत् xue li तस्य व्यक्तिगतरूपेण सम्पर्कं कर्तुं शक्नोति येन "तौ व्यक्तिगतरूपेण गपशपं कर्तुं शक्नुवन्ति।"

एकघण्टानन्तरं पुनः ब्लोगरः सिड्नीं "लघुमादकद्रव्यसेवकराजकुमारी" इति उक्त्वा किञ्चित्कालपूर्वं सिड्नीनगरस्य करचोरीप्रसङ्गस्य उल्लेखं कृतवान् । अस्मिन् समये ब्लोगरः न केवलं स्वयं xue li इत्यस्य अनुसरणं कृतवान्, अपितु zhejiang drug control इत्यस्य आधिकारिकं विवरणं प्रत्यक्षतया अनुसृतवान्, यस्मिन् xue li इत्यस्य औषधं सेवमानस्य ठोस प्रमाणं दृश्यते।

पश्चात् घटनायाः प्रामाणिकतायाः पुष्ट्यर्थं ब्लोगरः घटनायाः समग्रप्रक्रिया अपि विस्तरेण लिखितवान् । तस्य मते ज़ुएली तस्याः महिलासहायिका च अगस्तमासस्य २७ दिनाङ्के प्रातःकाले पुलिसं आहूय "ज्युएली तस्याः सहायिका च क्रमेण कक्ष्यायाः बहिः गतवन्तौ" इति ।

ब्लोगरः औषधस्य स्रोतः अपि च यत्र ते मादकद्रव्याणि सेवन्ते स्म तत् स्थानं च विस्तरेण दर्शितवान् यत्, "मम पतिः अवदत् यत् ज़ुए ली स्वकक्षात् के चूर्णस्य पुटं बहिः कृतवान् इति शङ्का अस्ति यत् सः अस्य विषये जानाति स्म," इति। परन्तु सः क्षुए ली औषधं सेवते इति अङ्गीकृतवान् ।

लेखे ब्लोगरः इदमपि दर्शितवान् यत् xue li "wenzhou मध्ये li dawei इत्यस्य स्वामिनीरूपेण कार्यं कृतवान्" तथा च "अभ्यस्तः अपराधी अस्ति" इत्यादि

ततः ब्लोगरः पुनः पोस्ट् कृतवती, कथं सा सिड्नीनगरे होटेल्-कक्ष-सङ्ख्यां ज्ञातवती इति वर्णयति स्म यत् प्रातःकाले एव सा ज्ञातवती यत् तस्याः पतिस्य स्थानं कोनराड्-नगरे अस्ति, अतः सा होटेलस्य दूरभाषसङ्ख्यां आहूय कक्षं ज्ञातवती संख्या यत्र मम पतिः आसीत्। पश्चात् साक्षात् २७ तलतः २८ तलपर्यन्तं लिफ्टं गृहीत्वा उपरि कस्यापि होटेलस्य अतिथिस्य अनुसरणं कृतवती, ततः सुरक्षामार्गात् २८ तलपर्यन्तं मालवाहकलिफ्टं गृहीतवती (सामान्यमालवाहनलिफ्टस्य स्वाइपिङ्गस्य आवश्यकता नास्ति a card). पुलिस।

तदतिरिक्तं श्वसनकर्ता इदमपि प्रकाशितवान् यत् ज़ुए ली इत्यस्य तलाकस्य शङ्का वर्तते, अन्तर्जालमाध्यमेषु अपि अफवाः सन्ति यत् सः तलाकस्य प्रमाणपत्रं सर्वथा न प्राप्तवान् इति।

सम्प्रति ब्लोगरः पुलिसं आह्वयन् स्वस्य फोटो पिन कृतवान् यत् सर्वाणि प्रमाणानि बैकअप कृत्वा रक्षिताः इति।

अगस्तमासस्य २८ दिनाङ्के सिड्नी-नगरेण अन्तर्जाल-माध्यमेन तस्य मादकद्रव्य-संलग्नतायाः अफवाः प्रतिक्रियारूपेण गम्भीरं वक्तव्यं प्रकाशितम्, यस्मिन् उक्तं यत् तया अफवाः जनसुरक्षा-संस्थायाः समक्षं निवेदितम् इति