समाचारं

४८ वर्षीयः लियू कियान् फुफ्फुसस्य एडेनोकार्सिनोमा-रोगेण पीडितः आसीत् सः पुष्टिं कृतवान् यत् वसन्त-महोत्सवस्य गाला-क्रीडायाः अनन्तरं तस्य मातुलस्य कर्करोगेण मृत्युः अभवत् ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ताइवानस्य मीडिया-माध्यमेन लियू-कियान्-रोगेण पीडितः इति वार्ता कृता, तस्य साक्षात्कारः कृतः, तस्य फुफ्फुस-एडेनोकार्सिनोमा-रोगेण पीडितः इति पुष्टिः कृता, फरवरी-मासे च शल्यक्रिया सम्पन्नवती ।

लियू कियान् ताइवान-माध्यमेन सह साक्षात्कारं स्वीकृतवान्, प्रतिवर्षं तस्य जाँचः भविष्यति इति च अवदत्, तस्य फुफ्फुसेषु गांठः आविष्कृतः सः पूर्वं नियमितरूपेण जाँचार्थं प्रत्यागच्छति स्म, तस्य कोऽपि गम्भीरः समस्या नासीत् परन्तु अस्मिन् वर्षे वसन्तमहोत्सवस्य गालायाः पूर्वसंध्यायां तस्य चरणस्य शून्यस्य फुफ्फुसस्य एडेनोकार्सिनोमा इति निदानं जातम् इति वैद्यः तस्मै अवदत् यत् शीघ्रं वा पश्चात् वा तस्य फुफ्फुसस्य कर्करोगस्य निदानं भविष्यति इति .लियू कियान् अतीव निर्णायकः आसीत्, वसन्तमहोत्सवस्य गाला समाप्तं कृत्वा शल्यक्रियायै चिकित्सालयं गतः।

लियू किआन् इत्यनेन उक्तं यत् सः अतीव भाग्यशाली अस्ति यतोहि पृष्ठस्य समीपे छाया तस्य फुफ्फुसस्य मध्ये आसीत्, अतः सः ज्ञातवान् यत् एतत् चरणं ० अस्ति, अतः सः एतावत् भारं न अनुभवति स्म यत् सः प्रकटितवान् यत् तस्य मातुलः अधुना एव स्वर्गं गतः from lung cancer किञ्चित्कालपूर्वं सः धूम्रपानं कृतवान्, तस्य कुटुम्बे आनुवंशिक-इतिहासः च आसीत्, अतः सः यथाशीघ्रं तत् कर्तुं निश्चयं कृतवान्, अधुना कृते नियमितरूपेण अनुवर्तनं पर्याप्तम् अस्ति ।

लियू कियान् इत्यस्य पत्नी वाङ्ग ज़ीयी अतीव दुःखिता आसीत्, परन्तु लियू कियान् इत्यस्य कर्करोगस्य विषये दृष्टिकोणं दृष्ट्वा सा स्पष्टतया अवदत् यत् तस्य "मस्तिष्कस्य समस्या अस्ति यतः लियू कियान् इत्यनेन अपि पाठसन्देशद्वारा स्वमित्रेभ्यः सूचितं यत् कर्करोगः जीवनस्य अनुभवः अस्ति, तस्य च माता अतीव घबराहटः आसीत्।

कथ्यते यत् लियू कियान् शल्यक्रियां सम्पन्नं कृत्वा स्वस्थतां प्राप्तुं गृहे एव स्थितवान् सः अगस्तमासस्य २३ दिनाङ्के "माय ग्रोथ्" इत्यस्य रिकार्डिङ्ग् इत्यस्मिन् भागं गृहीतवान् ।सः मानसिकदशा सुष्ठु आसीत्, परन्तु यतः सः मुख्यभूमियां दीर्घकालं यावत् कार्यं कुर्वन् आसीत् , सः १५ वर्षाणाम् अनन्तरं ताइवानदेशं प्रत्यागतवान् यत् सः किञ्चित् घबराहटः आसीत् ताइवानस्य मीडियायाः कृते साक्षात्कारे लियू कियान् इत्यनेन तत् न अङ्गीकृत्य तस्य कर्करोगः इति प्रकटयितुं पहलः कृतः।

अस्मिन् वर्षे षष्ठवारं वसन्तमहोत्सवस्य गालायां लियू कियान् उपस्थितः अभवत् तथापि चमत्कारस्य साक्षीभूतस्य क्षणे यजमानः जिओ नी इत्यनेन त्रुटिः कृता, येन पश्चात् सम्पूर्णं अन्तर्जालं प्रसिद्धं जातम् said in an interview that magic will not be imperfect because of failure , जनाः सर्वदा त्रुटयः कुर्वन्ति सः गतवर्षे beidaihe इत्यत्र 60 प्रदर्शनानि कृतवान् तथा च असंख्यविफलतां अनुभवितवान्। लियू किआन् इत्यनेन उक्तं यत् असफलता केवलं लज्जाजनकं भविष्यति न तु अत्यन्तं गम्भीरं, गायकाः अपि धुनितः बहिः गन्तुं शक्नुवन्ति, मानवाः यन्त्राणि न सन्ति, सिद्धाः न भवितुम् अर्हन्ति।

लियू किआन् न केवलं धूम्रपानं करोति, अपितु महामारीयाः समये दबावस्य कारणेन प्रतिदिनं विषादं अनुभवति, तस्मिन् समये सः कम्पनीयाः विशालव्ययस्य समर्थनार्थं लाइव् प्रसारण-उद्योगे प्रवेशं कृतवान्, अतः सः प्रथमे अतीव प्रतिरोधी आसीत् प्रतिदिनं दुर्भावे एकवर्षं यावत् कार्यं कृत्वा क्रमेण सः उन्नतिं कृतवान् ।

एकः जादूगरः इति नाम्ना लियू कियान् अतीव शान्तः अस्ति तथा च सः चिन्तयति यत् "अहं फुफ्फुसस्य एडेनोकार्सिनोमा-रोगेण पीडितः व्यक्तिः अस्मि" इति आधारेण सः मद्यपानं कर्तुं न इच्छति इति तथा च अगस्तमासस्य २० दिनाङ्के भ्रमणकाले चेङ्गडुनगरे एव आसीत्, पूर्वं च कर्करोगस्य विषये न सूचितम् आसीत् ।

अन्ते तस्य शीघ्रं स्वस्थतां कामयामि।