समाचारं

के वेन्झे जिंगहुआ सिटी लाभप्रदप्रकरणे सम्बद्धः आसीत् ताइवानस्य अभियोजकाः स्वस्य अन्वेषणस्य विस्तारं कृतवन्तः तथा च ब्लू पार्षदः यिंग जिओवेइ इत्यस्य साक्षात्कारः अपि कृतः ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोकप्रियदलस्य अध्यक्षः ताइपे-नगरस्य पूर्वमेयरः च को वेन्झे इत्यत्र जिंगहुआ-नगरस्य अन्येषु च प्रकरणेषु लाभप्रदस्य आरोपः कृतः अस्ति ताइपे-जिल्ला-अभियोजककार्यालयेन ताइपे-नगरस्य "शहरी-नियोजन-आयोगस्य" एकदर्जनाधिकानां पूर्व-वर्तमान-सदस्यानां गहनतया आह्वानं कृतम् अस्ति . अवगम्यते यत् जिंगहुआ-नगरस्य प्रकरणस्य अन्वेषणे ताइवानस्य भ्रष्टाचारविरोधी-एककेन अद्य (२८ तमे) अन्यत् महत् कदमः कृतः तेन वेइजिन्-समूहस्य मुख्यालयस्य अध्यक्षस्य शेन् किङ्ग्जिंग्-इत्यस्य, कुओमिन्टाङ्गस्य ताइपे-नगरस्य पार्षदस्य च यिंग-जिओवेइ-इत्यस्य च साक्षात्कारः कृतः, तथा च तेषां कार्यालयेषु अन्वेषणं कृतवान्।

यदा को वेन्झे इत्यस्य उपरि ताइपे-नगरस्य मेयरत्वेन आरोपः कृतः तदा जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातः ८४०% यावत् वर्धितः, ताइवानस्य भ्रष्टाचारविरोधी-एककेन लाभप्रद-प्रकरणे संदिग्ध-संलग्नतायाः अन्वेषणं त्वरितम् अभवत् अद्य प्रातः ताइपे-जिल्ला अभियोजककार्यालयस्य कमाण्डपोस्ट् "अखण्डता आयोगः" जिंगहुआ-नगरस्य प्रभारी व्यक्तिः तथा वेइकिंग्-समूहस्य मुख्यालयस्य अध्यक्षः "वेइजिंग् जिओ" इत्यस्य कार्यालयानां निवासस्थानानां च अन्वेषणस्य अतिरिक्तं बहुविधं अन्वेषणं साक्षात्कारं च प्रारब्धवान् शेन्" इत्यादिभिः साक्षात्कारः अपि कृतः । ताइपे-नगरस्य पार्षदः यिङ्ग् क्षियाओवेइ इत्यनेन सह वार्तालापं कृत्वा प्रातःकाले सा परिषद् कार्यालयं नीता, अद्यापि तस्याः अन्वेषणं क्रियते।

इदं सूचितं यत् को वेन्झे एकदा उक्तवान् यत् ताइपेनगरस्य उपमेयरः पेङ्ग झेन्शेङ्गः "महानगरसमित्याः" चर्चां कर्तुं पूर्वं ताइपेनगरस्य पार्षदः यिंग जिओवेइ इत्यनेन सह "मध्याह्नभोजनसभायाः" समये यिंग क्षियाओवेइ इत्यनेन जिंग्हुआनगरस्य प्रकरणस्य विषये के इत्यस्मै शिकायतां कृतम् , यत् मेलकर्ता इति मन्यते स्म ।

यतः जिंगहुआ-नगरस्य परियोजनायाः तलक्षेत्रस्य अनुपातः ८४०% यावत् अभवत्, तस्मात् बहिः जगति प्रश्नः अभवत् यत् निर्माणक्षेत्रस्य पुरस्काराः जनकल्याणप्रतिक्रियायाः उपायाः च सममिताः सन्ति वा, तथा च जिंगहुआ-नगरस्य क्षेत्रपुरस्कारेषु ताइपे-नगरसर्वकारस्य उच्चस्तरीयहस्तक्षेपः अस्ति वा इति महानगरसमित्या अनुमोदितं नगरम्।

ताइवान-अभियोजकाः अन्वेषणं कृतवन्तः, हालमेव च "महानगरीयसमितेः" एकदर्जनाधिकानां पूर्ववर्तीनां वर्तमानसदस्यानां च आह्वानं कृतवन्तः यत्र पेङ्ग झेन्शेङ्ग्, चेन् चुन्टोङ्ग्, चेन् मिंगजी, सोङ्ग झेन्माई च सन्ति, ते जिंगहुआ-नगरस्य तलक्षेत्र-अनुपात-प्रकरणस्य हस्ताक्षर-प्रक्रियायाः अन्वेषणार्थं न्यायालये उपस्थिताः भवेयुः तेषु पेङ्ग झेन्शेङ्गः अभियोजकेन भ्रष्टाचार-अपराध-विनियमानाम् अन्तर्गतं "लाभं प्राप्तुं" अपराधं कृतवान् इति गम्भीरशङ्कितः इति ज्ञातवान्, देशं त्यक्त्वा गन्तुं, समुद्रं गन्तुं, निवासस्थानं प्रतिबन्धयितुं च आदेशः दत्तः अन्ये साक्षिणः प्रश्नोत्तरं प्रत्यागन्तुं प्रार्थिताः आसन्।

अवगम्यते यत् ताइवानस्य अभियोजकाः मेमासे ताइपेनगरसर्वकारस्य नगरविकासब्यूरो, नगरनवीनीकरणविभागः, जिंगहुआनगरस्य व्यवसायाय उत्तरदायी अन्येभ्यः इकाइभ्यः च सिविलसेवकानां साक्षात्कारं कृतवन्तः।

सभायाः कार्यवृत्तानुसारं यिंग क्षियाओवेई न केवलं "मध्याह्नभोजनसभासु" जिंगहुआ-नगरस्य प्रकरणस्य विषये त्रिवारं चर्चां कृतवान्, अपितु २०२० तमस्य वर्षस्य जून-मासस्य २३ दिनाङ्के, जुलै-मासस्य १ दिनाङ्के च जिंग्हुआ-नगरस्य कृते समन्वयसभाद्वयं अपि कृतवान् ।स्थानं परिषद्-सदस्यस्य कार्यालये आसीत् तस्मिन् समये, तत्र बहवः अधिकारिणः उपस्थिताः आसन्, यत् अन्ततः "योजना ४" इत्यस्य निर्माणं कृत्वा ताइपे-नगरस्य "महानगरसमित्या" प्रवेशं कृतवान्

विषये परिचिताः जनाः अवदन् यत् यद्यपि यिंग् क्षियाओवेइ इत्यनेन अधिकारिभ्यः जिङ्हुआ-नगरस्य समाधानं प्राप्तुं साहाय्यं कर्तुं पृष्टं तथापि तस्य अर्थः न भवति यत् अधिकारिभिः बिलं दातव्यम् इति। केवलं ताइपे-नगरस्य सर्वकारस्य प्रशासनिकशक्तिः अस्ति यत् सः प्रकरणस्य अध्ययनं कृत्वा सहायतां कर्तुं शक्नोति वा इति।

विषये परिचिताः जनाः उल्लेखं कृतवन्तः यत् के वेन्झेः शेन् किङ्ग्जिङ्ग् च ताइपे-नगरस्य पूर्व-उप-मेयरेन हुआङ्ग-शान्शान्-इत्यनेन सम्बद्धौ स्तः । हुआङ्ग शान्शान् न्यूनातिन्यूनं ३० वर्षाणि यावत् राजनीतिषु अस्ति । अवश्यं, हुआङ्गः अपि जानाति स्म यत् शेन् किङ्ग्जिंगः पूर्वं हुआङ्ग शान्शान् इत्यस्य समर्थनं करोति स्म, अतः हुआङ्ग् शान्शान् के वेन्झे इत्यस्य पृष्ठतः हितस्य सहजीवनं सर्वथा नासीत् ।

ताइपेनगरस्य पार्षदः यू शुहुई इत्यनेन उक्तं यत् अवश्यमेव अन्वेषणे प्रासंगिकव्यक्तिभ्यः प्रश्नः करणीयः भविष्यति, परन्तु "मध्याह्नभोजनपक्षे" ध्यानं नास्ति। "भाग्यशाली मध्याह्नभोजनसभा" लघुः आसीत्, के वेन्झे बहुविधं प्रतिज्ञातवान् एसओपी (मानकसञ्चालनप्रक्रिया) ब्यूरो चर्चां कर्तुं ततः सदस्येभ्यः उत्तरं दातुं च आसीत् । परन्तु जिंग्हुआ-नगरस्य प्रकरणे के वेन्झे इत्यनेन स्पष्टतया त्रीणि वाराः निर्देशः दत्तः यत् "सक्रियरूपेण निबन्धने सहायतां कुर्वन्तु", प्रतिनिधिः के च "सुविधासमागमात्" पूर्वं प्रकरणं जानाति स्म को वेन्झे इत्यनेन पेङ्ग झेन्शेङ्ग इत्यनेन अपि एकान्ते प्रकरणस्य विवरणं पृष्टं परिषद् सदस्येन तस्य उल्लेखः कृतः, परन्तु केवलं मेयरस्य निर्णयशक्तिः अस्ति।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)