समाचारं

झेङ्गझौ विश्वविद्यालयस्य प्रयोगात्मकप्राथमिकविद्यालयशिक्षासमूहेन २०२४ तमस्य वर्षस्य शरदऋतुस्य उद्घाटनसमारोहः आयोजितः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता जू चाओ संवाददाता यान टिंग्टिंग/पाठ एवं चित्र

२६ अगस्तदिनाङ्के प्रातःकाले झेङ्गझौ विश्वविद्यालयस्य प्रयोगात्मकप्राथमिकविद्यालयशिक्षासमूहस्य सर्वे शिक्षकाः छात्राः च क्रीडाङ्गणे एकत्रिताः भूत्वा २०२४ तमस्य वर्षस्य पतनसत्रस्य भव्यं उद्घाटनसमारोहं कृतवन्तः यस्य शीर्षकं "मम यौवनस्वप्नेषु ओलम्पिकभावना मम सह गच्छति" इति

आधिकारिकतया आयोजकस्य घोषणया एव समारोहस्य आरम्भः अभवत् । उत्कृष्टाध्यापकैः निर्मिताः ध्वजरक्षकाः उज्ज्वलं पञ्चतारकं रक्तध्वजं सुव्यवस्थितपदैः ध्वजस्थानकं प्रति अनुसृत्य गतवन्तः । तेषां पदानि दृढाः, शक्तिशालिनः च सन्ति, प्रत्येकं पदं तेषां शिक्षायाः प्रति प्रेम निष्ठां च कथयति इव ।

भवतः निष्कपटः न्यासः भविष्यं प्रकाशयिष्यति। समारोहे झेङ्गझौ विश्वविद्यालयस्य प्रयोगात्मकप्राथमिकविद्यालयशिक्षासमूहस्य प्राचार्यः लियू याङ्गः सर्वेभ्यः प्राथमिकविद्यालयस्य छात्रेभ्यः सन्देशं प्रेषितवान् यत् ते स्वस्वप्नैः सह "प्रेमस्य, दृढतायाः, पारगमनस्य च" त्रीणि बीजानि, अन्वेषणस्य साहसं, निरन्तरं वहन्तु आत्मनः अतिक्रम्य स्वस्य गौरवपूर्णं अध्यायं लिखित्वा स्वस्य विजेता भवन्तु।

स्वप्नाः साकाराः भवन्ति, वयं च मिलित्वा ओलम्पिकस्य खाचित्रं आकर्षयामः। ग्रीष्मकालीनक्रीडास्पर्धासु भागं गृहीतवन्तः छात्रप्रतिनिधिः स्वस्वप्नानां योजनानां च विषये कथयन्ति स्म, स्वप्नानां साकारीकरणाय स्वस्य प्रयत्नाः स्वेदं च साझां कुर्वन्ति स्म तेषां कथाः प्रेरणादायकाः आसन्, उपस्थितानां प्रत्येकं शिक्षकं छात्रं च प्रेरयन्ति स्म ।

५५ तमे स्क्वाड्रनस्य परामर्शदाता सन जिङ्ग्क्सियनः छात्रान् पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां टेबलटेनिस् एकलविजेतायाः फैन् झेण्डोङ्गस्य कथां कथितवान् आशासे यत् यदा छात्राः अध्ययने कष्टानां सामनां कुर्वन्ति, यदा ते पर्याप्तं शान्ताः न भवन्ति, यदा च यदा कदा ते त्यक्तुम् इच्छन्ति तदा ते फैन झेण्डोङ्ग इव भवितुम् अर्हन्ति, धैर्यं धारयन्ति, कष्टानां सामना कर्तुं शक्नुवन्ति, ओलम्पिक-भावनायाः सक्रियरूपेण अभ्यासं कुर्वन्ति, यथार्थतया च ए बलवान्, सूर्य्यः आत्मविश्वासयुक्तः च व्यक्तिः , एकः व्यावहारिकः युवकः यः शिक्षितुं, भद्रं कर्तुं च इच्छुकः अस्ति।

वायुस्य लाभं गृहीत्वा नूतनयात्रायाः आरम्भार्थं दूरं गत्वा वसन्तः शरदः च यथार्थतया सुन्दराणि चित्राणि सन्ति । नूतनः सत्रः आरब्धः, अस्माकं प्राथमिकविद्यालयस्य छात्राः एतया ओलम्पिक-भावनायाः सह जीवनस्य पटले धावनं, कूर्दनं, स्प्रिन्ट् च करिष्यन्ति, स्वकीयान् अद्भुतान् अध्यायान् च लिखिष्यन्ति |.

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया