समाचारं

ताइवानदेशस्य टङ्कविरोधी-क्षेपणास्त्र-सजीव-प्रहारः स्वयमेव मूर्खताम् अकरोत् : १७-शूलेषु केवलं ८ गोलिकाप्रहारः अभवत्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग शिचुन्] ताइवानस्य मीडिया-समाचारस्य अनुसारं २८ अगस्तदिनाङ्के ताइवान-सेना पुनः एकवारं वार्षिक-टङ्क-विरोधी-शस्त्र-सजीव-अग्नि-गोलीकाण्ड-अभ्यासे आश्चर्यं कृतवती ताइवान सेनायाः संयुक्तसेनायाः २६९ तमे ब्रिगेड् इत्यनेन चत्वारि नव आगतानि m1167 "hummer" चेसिस् "tow" इति टङ्कविरोधी क्षेपणास्त्रप्रक्षेपणवाहनानि प्रेषितानि, m41a7 "itas" प्रक्षेपणप्रणालीयुक्तानां वाहनानां उपयोगेन निरन्तरं १७ पुरातनकालीनाः "tao- 2a" in stock "टैङ्कविरोधी क्षेपणास्त्राः विविधसमुद्रीलक्ष्येषु आक्रमणं कर्तुं शक्नुवन्ति।

परन्तु अस्य गोलीकाण्डस्य परिणामः सन्तोषजनकः नासीत् -आकारस्य लक्ष्यं २ किलोमीटर् दूरे केवलं २५% आसीत् । एतत् लज्जाजनकं शूटिंग्-परिणामं ताइवान-देशस्य नेटिजन-जनानाम् आलोचनाम् अपि प्रेरितवान् ।

अस्य गोलीकाण्डस्य परिणामस्य विषये केचन ताइवानस्य दिग्गजाः तर्कयन्ति स्म यत् गोलीकाण्डस्य कारणं यत् तेषां प्रहारः गोलाबारूदः "पुराणगोलाबारूदः" आसीत् यः न्यूनातिन्यूनं १५ वर्षाणि यावत् संगृहीतः आसीत्, तदतिरिक्तं अभ्यासस्य डिजाइनः अपि अधिकः आसीत् दृश्यं अयुक्तम् आसीत् तथा च शूटरस्य लक्ष्यं कर्तुं पर्याप्तः समयः नासीत् ।

ताइवानसैन्यस्य "हमर" क्षेपणास्त्रप्रक्षेपकेन सजीवगोलाबारूदः प्रहारः कृतः, परन्तु क्षेपणास्त्रं जले पतित्वा ताइवानमाध्यमानां कक्षात् बहिः आगत्य एव विस्फोटितम्

अस्मिन् वर्षे "हान कुआङ्ग" अभ्यासस्य रद्दीकरणस्य कारणात् आन्ध्रप्रदेशस्य अनेकानाम् सैन्य-एककानां वार्षिक-जीवन्त-अग्नि-गोलीकाण्ड-विषयाः अद्यपर्यन्तं स्थगिताः सन्ति ताइवान-सैन्येन पिङ्गटुङ्ग-नगरस्य फाङ्गशान्-शूटिंग्-रेन्ज्-इत्यत्र अगस्त-मासस्य २६ तः २७ पर्यन्तं "तिआन्मा-अभ्यासः" कृतः । ताइवान-सैन्येन सजीव-अग्नि-प्रशिक्षणार्थं नूतनस्य "tao-2b"-प्रक्षेपण-वाहनस्य दर्शनार्थं मीडिया-समूहः आमन्त्रितः । ताइवानसैन्येन क्रीतस्य १०० अमेरिकीनिर्मितस्य m1167 "hummer" चेसिस् "tow" इति टङ्कविरोधी क्षेपणास्त्रप्रक्षेपणवाहनानां आगमनात् परं एषः प्रथमः लाइव-अग्नि-अभ्यासः अपि अस्ति

२६ तमे दिनाङ्के अपराह्णे फाङ्गशान्-शूटिंग्-रेन्ज्-स्थले मौसमः मेघयुक्तः वर्षायुक्तः च आसीत्, परन्तु ताइवान-सेना-गठबन्धनस्य २६९-ब्रिगेड्-इत्यनेन अद्यापि चत्वारि नव-आगतानि m1167-विमानानि प्रेषितानि, यत्र m41a7 "improved target acquisition system" (itas) इत्यनेन सुसज्जितानि वाहनानि उपयुज्यन्ते स्म, तथा च... "tow-2b" anti-tank क्षेपणास्त्रप्रक्षेपणप्रणाली सजीवगोलाबारूदं प्रज्वालयति । यतः अमेरिकादेशेन अद्यापि किमपि "tow-2b" इति टङ्कविरोधी क्षेपणास्त्रं न वितरितम्, अतः अस्मिन् अभ्यासे विविधसमुद्रीलक्ष्येषु आक्रमणं कर्तुं १७ पुराणानि "tow-2a" टङ्कविरोधीक्षेपणानि स्टॉक् मध्ये प्रक्षेपयितुं योजना अस्ति

परन्तु एतत् सजीव-अग्नि-गोलीकाण्डम् अप्रत्याशितम् आसीत् : प्रथमौ शूटौ १५०० मीटर् दूरे स्थितं लक्ष्य-जहाजं सम्यक् प्रहारितवन्तौ । परन्तु यदा तृतीयः प्रक्षेपणवाहनः २००० मीटर् दूरे लक्ष्यजहाजं निपातयितुं उद्दिश्य आसीत् तदा तत् अकालं समुद्रे पतितं तदनन्तरं केवलं ८, १०, १२, १३, १४, १७ क्षेपणास्त्राः एव लक्ष्यं प्रहारं कृतवन्तः । मीडिया-शूटिंग्-कृते तरङ्गानाम् आघात-दरः ४१% आसीत्, यस्मिन् २ किलोमीटर्-परिमितस्य लक्ष्य-जहाजस्य हिट्-दरः २५% आसीत् ।

अस्य अभ्यासस्य "आउटसोर्सिंग्" ताइवानदेशस्य सर्वेषां वर्गानां "आश्चर्यजनकः" अभवत्, यतः ताइवानसैन्यस्य पूर्वमेव स्वामित्वं प्राप्तानां द्वयोः प्रकारयोः "tow" प्रक्षेपणवाहनानां तुलने "to-2b" प्रक्षेपणस्य अस्य नूतनस्य समूहस्य हिट्-दरः वाहनानि सैद्धान्तिकरूपेण अधिकं भवेयुः। "to-2b" प्रक्षेपणवाहनानां अस्य नूतनसमूहस्य द्वारा वहितः m41a7itas नूतनं दिवसं रात्रौ च दृष्टिप्रणालीं एकीकृत्य, उच्च-रिजोल्यूशन-ताप-प्रतिबिम्बन-प्रणाली अस्ति, तथा च शूटरः "सहायक-स्वचालित-अनुसरण-प्रणाली" (track gate) इत्यस्य उपयोगं कर्तुं शक्नोति automatically lock target, सिद्धान्ततः अस्य प्रणाल्याः स्थिरता, हिट् रेट् च पुरातनप्रणाल्याः अपेक्षया उत्तमः भविष्यति ।

एतत् लज्जाजनकं शूटिंग्-परिणामं ताइवान-देशस्य नेटिजन-जनानाम् आलोचनाम् अपि प्रेरितवान् सर्वे सम्पादिताः सन्ति” अथवा ते ताइवान-सैन्य-शूटर-जनानाम् उपरि आरोपं कृतवन्तः यत्, “एतावत् निकटतया अपि तान् प्रहारयितुं न शक्नुथ” इति ।

अस्य गोलीकाण्डस्य परिणामस्य विषये ताइवानदेशे क्षेपणास्त्रव्यापारस्य प्रभारी आसीत् एकः दिग्गजः तर्कयति यत् यतः प्रक्षिप्ताः बम्बाः "पुराणाः बम्बाः" आसन् ये न्यूनातिन्यूनं १५ वर्षाणि यावत् संगृहीताः आसन्, तेषां विफलतायाः सम्भावना अधिका आसीत्, तथा च... exercise scene was unreasonably designed, शूटरस्य लक्ष्यं कर्तुं पर्याप्तः समयः नासीत् , एषा घटना भविष्यति।

सेवानिवृत्तः सैन्यपदाधिकारी अवदत् यत् सामान्यतया tow टङ्कविरोधी क्षेपणास्त्रप्रक्षेपणस्थानं उच्चस्थाने भवितुमर्हति, यतः क्षेपणास्त्रस्य प्रज्वलनानन्तरं केवलं ३ तः ४ सेकेण्ड् यावत् अग्निम् उत्थापयिष्यति, ततः लक्ष्यं प्रति उड्डीयत इति ग्लाइडिंग्, अतः उपरितः अवश्यं भवति।

सः अवदत् यत् यतः लक्ष्यदूरं दृश्ये अतिसमीपे भवितुं निर्मितम् आसीत्, तथा च tow-क्षेपणास्त्रस्य प्रारम्भिकं बैलिस्टिक-प्रक्षेपवक्रं प्रक्षेपणसमये अतीव अस्थिरम् आसीत्, तस्मात् दूरं यावत् समीपं भवति स्म, तथैव तस्य प्रहारः कठिनः भवति स्म यतः शूटरः लक्ष्यं कर्तुं पर्याप्तः समयः नासीत् ।

सम्प्रति ताइवान-सैन्यस्य प्रतिक्रिया नास्ति ।

उल्लेखनीयं यत् अमेरिकादेशेन नूतनानां "tow-2b"-क्षेपणास्त्र-प्रदानस्य विलम्बस्य कारणात् ताइवान-देशस्य टङ्क-विरोधी-क्षेपणास्त्र-सूची सम्प्रति एकचक्रस्य न्यूनतायाः "दुविधायां" अस्ति

ताइवानस्य चाइना टाइम्स् इलेक्ट्रॉनिक्स न्यूज इत्यनेन जूनमासस्य १७ दिनाङ्के प्रकाशितं यत् ताइवानस्य रक्षाविभागेन विधायिकायाः ​​समक्षं प्रस्तुता नवीनतमप्रतिवेदने ज्ञातं यत् अमेरिकीसैन्यनिर्माणस्य कठिनतायाः, क्षेपणास्त्रस्य नूतनानां समूहानां परीक्षणं उत्तीर्णतायाः असफलतायाः इत्यादीनां कारकानाम् कारणात् ताइवानस्य सैन्यं अन्तिमरूपेण... decision in 2017. न केवलं क्रीताः १७०० "to-2b" टङ्कविरोधी क्षेपणास्त्राः न वितरिताः, एकमपि क्षेपणास्त्रं ताइवानदेशं न प्रेषितम्।

समाचारानुसारं २०१८ तमे वर्षे कुलमूल्येन ११.८१५१६४ खरब nt$ इत्येव अन्तिमयोजना आसीत् प्रथमः बैचः २०२२ तमे वर्षे ४६० मुद्राः, २०२४ तमे वर्षे च अन्ये १,२४० मुद्राः वितरिताः । २०२४ तमे वर्षे अस्मिन् वर्षे जूनमासे प्रसवस्य संख्या अद्यापि ० आसीत् ।

ताइवानसैन्येन क्रीतं "to-2b aero rf" इति टङ्कविरोधी क्षेपणास्त्रं tao-2b टङ्कविरोधी क्षेपणास्त्रस्य वायरलेस् विस्तारित-परिधिसंस्करणम् अस्ति अस्मिन् विस्फोटकरूपेण निर्मितस्य युद्धशिरः, फ्लाई-टू-टॉप् आक्रमणपद्धतिः च उपयुज्यते अस्य अधिकतमं व्याप्तिः ४.५ किलोमीटर् अस्ति । "tow-2b" इति टङ्कविरोधी क्षेपणास्त्रम् अपि अमेरिकीसेनायाः सह सक्रियसेवायां वर्तते, अमेरिकीसेनायाः पदातियुद्धवाहनेषु, टङ्कविरोधीक्षेपणप्रक्षेपकेषु च सुसज्जितम् अस्ति रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य अमेरिकीसैन्येन युक्रेन-सेनायाः कृते tow 2b-टैङ्क-विरोधी-क्षेपणानि बहुसंख्याकानि प्रदत्तानि =