समाचारं

झाङ्ग ज़िझेन् चोटकारणात् यू.एस.ओपनस्य प्रथमपरिक्रमात् निवृत्तः अभवत्, "उड्डयनसमयः प्रशिक्षणसमयात् अधिकः" इति च स्वीकृतवान् ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य यूएस ओपन-पुरुष-एकल-क्रीडायाः प्रथमे दौरस्य फोकस-क्रीडायां चीनस्य प्रथम-क्रमाङ्कस्य पुरुष-एकल-क्रीडायाः झाङ्ग-झिझेन्-इत्यनेन ब्रिटिश-उद्यमान-तारकं ड्रेपर-इत्येतत् ३-६, ०-६, ०-४ इति स्कोरेन पश्चात् कृतम् चोटकारणात् निवृत्तिम् अवाप्तवान्, तथा च खेदजनकरूपेण यूएस ओपनस्य प्रथमपरिक्रमे स्थगितवान् । अस्मिन् सत्रे ग्राण्डस्लैम्-क्रीडायाः प्रथमपरिक्रमे झाङ्ग-झिझेन्-इत्यस्य निर्वाचनं प्रथमवारं अपि अस्ति ।

अस्मिन् यूएस ओपन-क्रीडायां झाङ्ग-झिझेन् मूलतः चेक्-क्रीडकेन मखाच्-इत्यनेन सह पुरुष-युगल-स्पर्धायां भागं ग्रहीतुं गच्छति स्म, परन्तु चोटकारणात् पुरुष-युगल-स्पर्धायाः निवृत्तेः निर्णयं कृतवान् क्रीडायाः अनन्तरं झाङ्ग ज़िझेन् इत्यनेन स्वस्य चोटप्रक्रिया विस्तरेण पुनः स्थापिता । सः अवदत् यत् गतशुक्रवासरे एव तस्य जानुनि वेदनायाः लक्षणं दृश्यते स्म, अतः प्रशिक्षणकाले असुविधा विशेषतया स्पष्टा आसीत्, अतः सः दिवसस्य प्रशिक्षणयोजनां स्थगितवान्। तदनन्तरं त्रयः दिवसाः सः सक्रियरूपेण समायोजनं, पुनर्प्राप्तिचिकित्सां च कृतवान्, यूएस ओपन-क्रीडायाः प्रथमपरिक्रमे भागं ग्रहीतुं च समर्थः अभवत् ।

सः प्रथमसेट्-पश्चात् तस्य शारीरिक-स्थितिः स्वीकार्य-परिधि-मध्ये आसीत् इति प्रकटितवान्, परन्तु द्वितीय-सेट्-मध्ये प्रवेशं कृत्वा तस्य जानु-वेदना क्रमेण तीव्रताम् अवाप्तवान्, येन तस्य प्रदर्शने गम्भीरः प्रभावः अभवत्, तस्मात् सः चिकित्सा-समय-समाप्तिम् आग्रहितवान् चोटस्य अधिकं दुर्गतिः न भवेत् तथा च आगामि एशिया-ऋतुः तदनन्तरं यूरोपीय-ऋतुः च प्रभावितः न भवेत् इति कृत्वा अन्ततः सः निवृत्तेः निर्णयं कृतवान्

पूर्वं झाङ्ग ज़िझेन् पेरिस् ओलम्पिक-क्रीडायां वाङ्ग-झिन्यु-इत्यनेन सह मिश्रित-युगल-रजतपदकं प्राप्तवान्, ततः सिन्सिनाटी-मास्टर्स्-क्रीडायाः द्वितीय-परिक्रमे रुब्लेव्-इत्यनेन सह पराजितः झाङ्ग ज़िझेन् इत्यनेन उक्तं यत् गहनकार्यक्रमेण सः अतीव श्रान्तः अभवत् यत् "तृणक्षेत्रस्य ऋतुपश्चात् वस्तुतः मम व्यवस्थितप्रशिक्षणस्य अवसरः नासीत् । अभ्यासात् अधिकं समयं उड्डयनं व्यतीतवान्