समाचारं

०-१ ! एकस्मिन् रात्रौ ३ चॅम्पियन्स् लीग्-दलानि निर्मूलितानि : मौरिन्हो-महोदयस्य उपाधिं प्राप्तुं प्रतिद्वन्द्विनः दुःखिताः अभवन्, ० तुर्की-सुपरलीग्-दलानि च उन्नतानि अभवन्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के प्रातःकाले बीजिंगसमये चॅम्पियन्स् लीग् प्ले-अफ्-अन्तिम-क्रीडायाः द्वितीयः चरणः त्रीणि फोकस-युद्धानि अभवन् फलतः यूरोपीय-दलानि गलातसराय, डायनामो कीव्, मालमो च सर्वे निर्वाचिताः अभवन्, ऋतुम् अपि त्यक्तवन्तः .समूहचरणम् ।

गलातासरायः गृहे ०-१ इति स्कोरेन विक्षिप्तः अभवत्

क्रीडायाः प्रथमपरिक्रमे स्विससुपरलीगस्य युवादलेन मार्गे २-३ इति स्कोरेन पराजितः अभवत्, तेषां गृहकोर्टं प्रति प्रत्यागत्य पुनरागमनस्य अवसरः प्राप्तुं तेषां प्रतिद्वन्द्वीनां पराजयः अवश्यं भवति अप्रत्याशितरूपेण पुनः एतादृशः साजिशः पुनः पुनः अभवत् गलातसरायः पुनः प्रतिद्वन्द्विना पराजितः अभवत्, अन्ततः समूहचरणं त्यक्तवान् ।

क्रीडायाः आरम्भमात्रेण गलातासरायः वन्यरूपेण आक्रमणं कृतवान्, परन्तु इकार्डी, बत्शुआयी च अवसरान् अपव्ययन्ते स्म । यथा यथा क्रीडासमयः न्यूनः भवति स्म तथा तथा गलातासरयः अधिकाधिकं तात्कालिकरूपेण क्रीडति स्म । ८७ तमे मिनिट् मध्ये विदेशीयदलस्य वर्जिनियसः अवसरं गृहीत्वा अन्ततः एकेन प्रहारेन विजयं प्राप्य गलातासराय्-इत्येतत् १-० इति स्कोरेन पराजय्य कुलम् ४-२ इति स्कोरेन समूहपदे प्रविष्टुं साहाय्यं कृतवान् उल्लेखनीयं यत् अस्मिन् क्रीडने मुस्लेरा प्रत्यक्षतया प्रेषितः आसीत् गलातासरायः क्रीडाः जनाः च हारितवान् ।