समाचारं

रूसीसेनायाः महती पराजयः अभवत्! भूमिगतं कमाण्डपोस्ट् पलटितम्, युक्रेन-सेना च अद्भुतं परिवर्तनं कृतवती ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं भग्नयुद्धविमानानां समूहः एव अवशिष्टः युक्रेनदेशस्य वायुसेना एकस्मिन् दिने स्वस्य शॉट्-बन्दूकानां स्थाने तोपैः प्रतिस्थापयिष्यति इति रूसीजनाः कदापि न कल्पितवन्तः अगस्तमासस्य आरम्भे युक्रेनदेशेन कुर्स्क्-नगरे आक्रमणं कर्तुं दशसहस्राणि सैनिकाः संगठिताः । रूसदेशे एव युक्रेनदेशस्य सेना अधिकानि पाश्चात्यशस्त्राणि प्रयुक्तवती, तस्याः शक्तिः तीव्रता च अधिकाधिकं प्रबलतां प्राप्तवती । अद्यैव युक्रेनदेशस्य वायुसेनासेनापतिना मायकोला ओरेशुक् इत्यनेन सार्वजनिकरूपेण उक्तं यत् युक्रेनदेशस्य वायुसेनायाः मिग्-२९ युद्धविमानानाम् उपयोगेन कुर्स्क्-नगरस्य रूसी-कमाण्ड-पोस्ट्-इत्यत्र आकस्मिक-आक्रमणं कृतम् यद्यपि रूसी-कमाण्ड-पोस्ट् भूमिगतरूपेण स्थापितं तथापि मिग्-२९-युद्धविमानं द जी-२९ इत्यनेन प्रक्षेपितः फ्रांसदेशस्य "आयरन हैमर" मार्गदर्शितः बम्बः एकस्मिन् एव समये रूसी कमाण्ड् पोस्ट् नष्टवान् ।

अस्मिन् युद्धे यः एएएसएम "हैमर" प्रकाशितवान् सः फ्रान्सदेशेन विकसितस्य विस्तारितायाः ग्लाइड् बम्बस्य श्रृङ्खलायाः उपनाम अस्ति अस्मिन् बहुविधमाडलं सम्मिलितं भवति, अस्मिन् वर्षे रूसीसेनायाः कृते वितरितम् हैमर इति रॉकेट-प्रेरितः बम्बः यस्य टर्मिनल्-मार्गदर्शनं भवति, मध्यम-परिधि-वायुतः भू-पर्यन्तं मार्गदर्शितः बम्बः च अस्ति । डिजाइनसिद्धान्ततः अमेरिकीसैन्यस्य "जेडम्" मार्गदर्शितबम्बकिट् इत्यस्य सदृशं भवति, परन्तु मूलस्य रॉकेटबूस्टरमॉड्यूल् योजयति, दीर्घपरिधिः च अस्ति संरचनात्मकदृष्ट्या बम्बः अग्रे ४ स्वेप्ट् स्थिरपक्षैः ४ समलम्बपतवारपृष्ठैः सह x-आकारस्य विन्यासस्य उपयोगं करोति, तथा च पृष्ठे रॉकेटमोटरस्य उपयोगं करोति यस्य x-आकारस्य विन्यासः भवति यत्र ४ प्रतिकर्षणीयाः विस्तारिताः समलम्बपक्षिणः ४ समलम्बपतवाराः च सन्ति .तन्तुपक्षस्य वायुगतिकीविन्यासः।

यद्यपि फ्रांसदेशस्य शस्त्राणि सर्वदा महत् मूल्यानि आसन् तथापि तेषां महत्त्वं कारणम् अस्ति । पाश्चात्यमाध्यमेषु प्रकाशितानां समाचारानुसारं "लोहमुद्गरस्य" मूल्यं अमेरिकननिर्मितस्य "जेडम्" इत्यस्य मूल्यात् १० गुणाधिकम् अपि अस्ति यतोहि फ्रान्सदेशस्य मुक्तसहायतायाः कारणात् युक्रेनदेशस्य सेना एतत् शस्त्रं धारयितुं शक्नोति। अवश्यं, प्रदर्शनस्य दृष्ट्या "लोहमुद्गरस्य" अपि "जेड्डम" इत्यस्मात् दूरं परं लाभाः सन्ति । यावत् व्याप्तेः विषयः अस्ति, परिधिः पूर्णतया अशक्तिहीन-ग्लाइडिंग्-इत्यस्य उपरि अवलम्बते, येन वाहकविमानस्य प्रभावी आक्रमणं सुनिश्चित्य आरोहणस्य जोखिमः भवति सापेक्षतया "आयरन हैमर" रॉकेट इञ्जिन अधिकं शक्तिशाली भवति मानकविमानबम्बस्य उपरि सटीकमार्गदर्शनकिट् स्थापयित्वा "आयरन हैमर" इत्यनेन साधारणबम्बतः परिशुद्धप्रहारशस्त्रं प्रति भव्यं उन्नयनं प्राप्तम्