समाचारं

ट्रम्पः धनं प्राप्तुं "nft डिजिटल कार्ड्स्" विक्रयति: $99 प्रत्येकं, यदि भवान् अधिकं क्रीणाति तर्हि भवन्तः एकत्र सूटस्य टुकडयः वा रात्रिभोजनं वा प्राप्तुं शक्नुवन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] अमेरिकीराष्ट्रपतिनिर्वाचनस्य सफलतां असफलतां वा निर्धारयितुं धनसङ्ग्रहस्य राशिः सर्वदा एव प्रमुखः कारकः अभवत् यदा अमेरिकीराष्ट्रपतिः बाइडेन् जुलैमासस्य २१ दिनाङ्के पुनः निर्वाचनप्रचारात् निवृत्तः अभवत्, तस्य स्थाने अमेरिकीउपराष्ट्रपतिः हैरिस् इत्यस्य समर्थनं कृतवान् तदा आरभ्य डेमोक्रेट्-दलस्य जनाः धनसङ्ग्रहस्य तरङ्गं प्रारब्धवन्तः अधुना अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः अपि दबावस्य सामनां कुर्वन् अस्ति।

u.s.capitol hill, usa today इत्यादिषु वृत्तपत्रेषु अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये प्राप्तानां समाचारानुसारं ट्रम्पः सामाजिकमाध्यमेषु “truth social” इत्यत्र एकस्य भिडियोद्वारा घोषितवान् यत् सः तस्मिन् दिने स्वामित्वं धारयति यत् सः आधिकारिकतया "nft" इत्यस्य a नूतनं सेट् विक्रीतवान् digital trading cards" (non-fungible tokens) इति "अमेरिका प्रथमसंग्रहः" इति नामकरणं कृतम् ।

समाचारानुसारम् अस्मिन् नूतने कार्ड्-समूहे ट्रम्पस्य छायाचित्रं दृश्यते, यत्र तस्य नृत्यस्य, सुपरहीरो-वेषभूषस्य, बिटकॉइन-धारणस्य, अन्येषां मुद्राणां च चित्राणि सन्ति कुलम् ५० कार्ड्स् सन्ति, प्रत्येकस्य मूल्यं $९९ अस्ति यः कोऽपि १५ वा अधिकानि ($१,४८५ तः अधिकं) क्रीणाति सः अस्मिन् वर्षे जूनमासे बाइडेन् इत्यनेन सह वादविवादस्य समये ट्रम्पेन धारितस्य सूटस्य कटितेन लघुचीरेण सह भौतिकं कार्डं प्राप्स्यति; ट्रम्पेन सह रात्रिभोजनं कर्तुं फ्लोरिडा-नगरं गन्तुं।