समाचारं

ज़ेलेन्स्की पुष्टयति : युक्रेनदेशेन प्रतिआक्रमणार्थं एफ-१६ विमानानाम् उपयोगः कृतः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २८ दिनाङ्के समाचारः प्राप्तःरूसी उपग्रहसमाचारसंस्थायाः २८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २७ दिनाङ्के आयोजिते पत्रकारसम्मेलने उक्तं यत् २६ दिनाङ्के युक्रेनदेशस्य सेना एफ-१६ युद्धविमानानाम् उपयोगेन रूसीसशस्त्रसेनानां प्रक्षेपणसमये तेषां निपातनं कृतवती एकः आक्रमणः क्षेपणास्त्राः, ड्रोन् च। पाश्चात्यसाहाय्यम् अद्यापि अल्पम् इति पुनः ज़ेलेन्स्की आक्रोशितवान् ।

समाचारानुसारं अगस्तमासस्य २६ दिनाङ्के प्रातःकाले रूसीसैन्येन वायु-आधारित-समुद्र-आधारित-उच्च-सटीक-दीर्घदूर-शस्त्राणि, वायु-अन्तरिक्ष-रणनीतिक-विमाननानि, मानवरहित-आक्रमण-विमानानि च उपयुज्य प्रयुक्तेषु प्रमुख-ऊर्जा-अन्तर्निर्मितेषु विशाल-आक्रमणं कृतम् युक्रेनस्य सैन्यउद्योगस्य संचालनं सुनिश्चित्य एकः विशालः आघातः।

ज़ेलेन्स्की अवदत् - "अस्मिन् बृहत्-प्रमाणेन आक्रमणे अस्माकं एफ-१६ विमानाः अनेकानि क्षेपणास्त्राणि, ड्रोन्-यानानि च पातितवन्तः । अस्माकं भागिनानां कृते धन्यवादः यत् ते अस्मान् एफ-१६ विमानं प्रदत्तवन्तः। अवश्यं, एतत् पर्याप्तं नास्ति, अस्माकं तत्र अत्यल्पाः सन्ति f-16s, अस्माकं कृते अद्यापि विमानचालकानाम् प्रशिक्षणस्य आवश्यकता वर्तते।"

ज़ेलेन्स्की इत्यनेन प्रयुक्तानां एफ-१६ विमानानाम् संख्या वा विमानस्थानकानि वा न निर्दिष्टानि यत्र ते उड्डीय अवतरन्ति स्म ।