समाचारं

युक्रेनदेशः विदेशेषु मशीनीकृतब्रिगेड्-सङ्घटनं निर्मातुं योजनां करोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २८ दिनाङ्के समाचारः प्राप्तःरूसी "स्वतन्त्रम्" इत्यनेन अगस्तमासस्य २८ दिनाङ्के फोर्ब्स् पत्रिकायाः ​​उद्धृतस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशः नाटोदेशानां समर्थनेन यूरोपे नूतनं यंत्रयुक्तं ब्रिगेड् निर्मातुं योजनां करोति।

समाचारानुसारं युक्रेनसर्वकारस्य सूत्रेषु उक्तं यत् नाटोदेशानां समर्थनेन कीवदेशः विदेशेषु अनेकानि ब्रिगेड्-सङ्घटनं निर्मातुम् इच्छति। राष्ट्रपतिः जेलेन्स्की इत्यस्य आदेशेन युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन एतत् संचालितम् इति कथ्यते । "फोर्ब्स्" इत्यनेन उक्तं यत् नूतनस्य युक्रेन-सेना-ब्रिगेडस्य गठनं द्वयोः बिन्दुयोः उपरि निर्भरं भवति - सफलं परिचालनं विदेशीयसहायतां च । युक्रेन-सैन्य-विश्व-जालस्य अनुसारं सम्प्रति सर्वाणि नवीन-यंत्रीकृत-ब्रिगेड्-समूहाः विदेशेषु प्रशिक्षणं प्राप्नुयुः, एतेषु देशेषु निवसतां युक्रेन-देशवासिभ्यः बहवः नूतनाः भर्तीः भविष्यन्ति

"फोर्ब्स्" इति वृत्तान्तः अवदत् यत् "युक्रेनदेशेन स्वस्य सशस्त्रसेनायाः हानिः पूरयितुं पर्याप्तसैनिकाः संयोजिताः भवेयुः तथा च नूतनानां यंत्रयुक्तानां ब्रिगेड्-सङ्घटनानाम्, तेषां आवश्यकेषु सहायकसैनिकेषु च जनशक्तिं योजयितव्यम्। केवलं ३८ मिलियनजनसंख्यायुक्ते देशे सः पूर्वमेव समर्थनं करोति कोटिसैनिकयुक्तः देशः वक्तुं सुकरं भवति ।