समाचारं

चीनदेशे भवतः स्वागतम्! मुक्तः समावेशी च चीनदेशः सर्वेषां स्वागतं करोति यत् ते प्रायः आगच्छन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv.com] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

सीसीटीवी समाचारः : १.चीनदेशस्य विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने अगस्तमासस्य २७ दिनाङ्के एकः संवाददाता उल्लेखितवान् यत् विभिन्नानां वीजामुक्तनीतीनां कार्यान्वयनेन बहवः विदेशीयाः पर्यटकाः चीनदेशे स्वस्य अनुभवान् अन्तर्जालद्वारा प्रकाशितवन्तः, यातायातस्य आँकडा च १ अर्बं अतिक्रान्ताः . अस्मिन् विषये प्रवक्ता लिन् जियान् अवदत् यत् चीनदेशः सद्भावनायुक्तः, उष्णता च विद्यमानः सुन्दरः, रङ्गिणः, मुक्तः, समावेशी च देशः सर्वेषां बहुधा आगमनस्य स्वागतं करोति।

लिन् जियान् इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे प्रथमसप्तमासेषु चीनदेशे विभिन्नेषु बन्दरगाहेषु प्रविष्टानां विदेशिनां संख्या १७ मिलियनं अतिक्रान्तवती, यत् वर्षे वर्षे १२९.९% वृद्धिः अभवत् सम्प्रति अन्तर्राष्ट्रीययात्रीविमानयानानां संख्या प्रतिसप्ताहं ६,३०० अधिका अस्ति, यत् जूनमासस्य अन्ते प्रायः १०% वृद्धिः अस्ति । एते सर्वे जनाः "चीनयात्रा" इत्यस्य विषये विदेशीयमित्राणां उत्साहं अनुभवन्ति ।

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन उक्तं यत् "चीनभ्रमणस्य" निरन्तरं "प्रशंसकत्वं" चीनस्य निरन्तरमुक्तनीत्या निरन्तरं अनुकूलितसेवाभ्यः च अविभाज्यम् अस्ति। चीनदेशेन १५ देशेभ्यः १५ दिवसीयं वीजामुक्तप्रवेशनीतिः कार्यान्विता, सिङ्गापुरं थाईलैण्डं च सहितैः ६ नवीनदेशैः सह परस्परं वीजामुक्तिः योजितवती, १४४ घण्टानां पारगमनवीजामुक्तनीतेः व्याप्तिः ३७ बन्दरगाहेषु ५४ देशेषु च विस्तारिता, तथा च भुगतानसेवायाः अनुकूलनं निरन्तरं करोति, चीनदेशः, सद्भावनायुक्तः, उष्णतायाः च सह सुन्दरः, रङ्गिणः, मुक्तः, समावेशी च देशः, अस्माकं प्रायः भ्रमणार्थं सर्वेषां स्वागतं करोति।

लिन् जियान् इत्यनेन उक्तं यत् चीनदेशं आगच्छन्तः विदेशिनां सुविधायै नीतीनां उपायानां च श्रृङ्खला चीनदेशं विश्वस्य समीपं नीतवान् तथा च चीनस्य निष्कपटतां, बहिः जगति उद्घाटनस्य विस्तारं निरन्तरं कर्तुं दृढनिश्चयं च प्रदर्शितवती।