समाचारं

अवलोकन|हिजबुलस्य प्रतिशोधः, इजरायलस्य “पूर्वप्रहारः”, बृहत्परिमाणस्य संघर्षस्य पूर्वाभ्यासः?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हिजबुल-सङ्घः इजरायल्-देशस्य विरुद्धं बृहत्-प्रमाणेन प्रतिकारं कृतवान्, परन्तु इजरायल्-देशः "पूर्व-प्रहारं" कृतवान् इति दावान् अकरोत् ।

27 तमे दिनाङ्के cctv news इत्यस्य प्रतिवेदनानुसारं u.s.pentagon इत्यस्य प्रेससचिवः ryder इत्यनेन 26 तमे दिनाङ्के स्थानीयसमये आयोजिते बन्द-पत्रकारसम्मेलने उक्तं यत् लेबनान-देशे हिजबुल-विरुद्धे इजरायल-देशस्य “पूर्व-पूर्व-प्रहार-प्रहारस्य कृते अमेरिका-देशः सम्मिलितः नास्ति |. लेबनानदेशे हिज्बुल-सङ्घस्य आसन्न-आक्रमणानां निरीक्षणार्थं इजरायल्-देशाय अमेरिका-देशः किञ्चित् गुप्तचर-निगरानीयं, टोही-समर्थनं च अवश्यं दत्तवान्, परन्तु कोऽपि कार्यवाही न कृता

हिजबुलस्य सशस्त्रसेनायाः इजरायलस्य च मध्ये द्वन्द्वस्य विषये सूचना तुल्यकालिकरूपेण भ्रान्तिकारिणः सन्ति तदनन्तरं इजरायलसेना स्वस्य अभिलेखघोषणायां संशोधनं कृतवती। किं एषः विग्रहः पक्षद्वयस्य बृहत्परिमाणस्य विग्रहस्य युद्धस्य वा पूर्वाभ्यासः अस्ति ? स्फुलिङ्गं बहिः चर्चा।

उभयपक्षस्य “विजयस्य” दावानां पृष्ठतः ।

प्रथमं इजरायल्-हिज्बुल-सशस्त्रसेनैः २५ दिनाङ्के प्रकाशिता आधिकारिकसूचनाः अवलोकयामः | इजरायल-रक्षा-सेनायाः २५ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् लेबनान-हिजबुल-सङ्घः इजरायल्-देशे रॉकेट्-प्रहारस्य योजनां कृतवान्, परन्तु तस्मिन् प्रातःकाले दक्षिण-लेबनान-देशे इजरायल-सेनायाः पूर्व-वायु-प्रहारेन आक्रमणं विफलं जातम् एतावता २५ दिनाङ्के प्रायः १०० इजरायल-युद्धविमानानि हिज्बुल-सङ्घस्य सहस्राणि रॉकेट्-प्रक्षेपकानि (कथितरूपेण ६,०००) आक्रमणं कृतवन्तः । इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन उक्तं यत् तस्मिन् दिने इजरायल् इत्यनेन लेबनानस्य हिजबुल-सङ्घस्य सहस्राणि रॉकेट्-आकाराः नष्टाः । लेबनानदेशस्य सैन्यस्रोताः अवदन् यत् तस्मिन् दिने इजरायलस्य युद्धविमानैः, ड्रोन्-यानैः च लेबनानदेशस्य २३ नगरेषु ३५ वायुप्रहाराः कृताः, यस्मिन् काले तेषां कृते प्रायः ७० वायुतः भूपृष्ठं प्रति क्षेपणानि प्रहारितानि, इजरायलस्य तोपैः अपि १९ लेबनाननगरेषु प्रायः ५० तोपगोलानि प्रहारितानि

इजरायल्-देशेन हिज्बुल-सङ्घस्य सशस्त्रलक्ष्येषु आक्रमणं कृत्वा प्रतियुद्धं कर्तुं आरब्धम्, ३२० तः अधिकानि रॉकेट्-विमानानि प्रेषितानि इति दावान् कृत्वा, इजरायल्-देशस्य दक्षिण-उपनगरेषु लेबनान-देशस्य विमान-प्रहारस्य प्रतिक्रियारूपेण एतत् आक्रमणं कृतम् इति अपि दावान् अकरोत् राजधानी, गतमासे इजरायलस्य विरुद्धं स्वसैन्यनेतुः शुकुरस्य मृत्योः प्रतिकारं कृतवान्। लेबनानदेशस्य हिजबुल-सङ्घः २५ तमे दिनाङ्के घोषितवान् यत् इजरायल्-देशे प्रथमचरणस्य आक्रमणस्य सफलता अभवत् ।

लेबनानदेशस्य हिजबुल-नेता हसन-नस्रुल्लाहः घोषितवान् यत् हिजबुल-सङ्घः २५ दिनाङ्के प्रातःकाले इजरायल्-देशस्य उपरि बृहत्-प्रमाणेन आक्रमणस्य भागरूपेण तेल अवीव-नगरस्य समीपे इजरायल्-सैन्यगुप्तचर-केन्द्रे आक्रमणं कर्तुं हिजबुल-सङ्घः ड्रोन्-इत्यस्य उपयोगं कृतवान् नस्रुल्लाहः दूरदर्शने भाषणेन घोषितवान् यत् अस्य अभियानस्य मुख्यं लक्ष्यं लेबनान-इजरायल-सीमायाः ११० किलोमीटर् दूरे इजरायलस्य बृहत्तमः सैन्यगुप्तचर-केन्द्रः ग्लिलोट् इति अस्ति इजरायलस्य सैन्यप्रवक्ता सैन्यगुप्तचरकेन्द्रं "न प्रभावितम्" इति अवदत् । इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इजरायलस्य विदेशीयगुप्तचरसंस्थायाः "मोसाद्" इत्यस्य मुख्यालयः अस्मिन् आधारे स्थितः अस्ति ।

वर्तमानस्थितेः आधारेण इजरायलसेनायाः एषः "पूर्वनिर्धारितः" प्रहारः अमेरिकीसैन्येन प्रासंगिकगुप्तचरं प्रदातुं हिजबुलसशस्त्रसेनानां बृहत्परिमाणस्य क्रियाकलापस्य लक्षणं च ज्ञात्वा, ततः इजरायलसेना प्रथमं प्रहारस्य परिणामः भवितुम् अर्हति अधुना मध्यपूर्वस्य स्थितिः पुनः तनावपूर्णा अभवत्, अमेरिकीसैन्येन अपि अस्य प्रयोजनाय सैनिकाः नियोजिताः, अयं क्षेत्रः स्वाभाविकतया अमेरिकीसैन्यगुप्तचरव्यवस्था यस्मिन् क्षेत्रे केन्द्रीक्रियते, विशेषतः इराणस्य, हुथीसशस्त्रसेनायाः आन्दोलनानि च तथा हिजबुलसशस्त्रसेना। "पूर्वप्रहारः" इजरायलसेनायाः सुसंगतशैली अपि अस्ति यदि किमपि दोषः अस्ति तर्हि हिजबुलस्य सशस्त्रसेनाभिः प्रहारितानां रॉकेट्-आक्रमणानां पूर्वं हानिः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते । परन्तु इजरायल-अधिकारिभिः प्रारम्भे घोषिताः परिणामाः किञ्चित् आश्चर्यजनकाः आसन् - ६,००० रॉकेट-प्रक्षेपकाः, परन्तु पश्चात् इजरायल-अधिकारिणः सम्भवतः एतत् अतिशयोक्तिपूर्णं इति अनुभवन्ति स्म (हिजबुल-सङ्घस्य सशस्त्राः १२२ मि.मी.-रॉकेट-प्रक्षेपकाः प्रायः २०, १२ वा ८ प्रक्षेपणनलिकैः सुसज्जिताः भवन्ति, एकं press one calculated इति १२ प्रक्षेपणनलिकां सज्जं रॉकेटप्रक्षेपकरूपेण इजरायलरक्षासेना हिजबुल-सङ्घस्य सशस्त्राणां रॉकेट-प्रक्षेपकानाम् आर्धं प्रायः एकस्मिन् आक्रमणे नष्टवती, यत् पश्चात् ६०० रॉकेट-प्रक्षेपक-प्रक्षेपकाणां कृते संशोधितम् हिज्बुल-सशस्त्रसेनायाः दावानुसारं इजरायल-सेना केवलं कतिपयानि रॉकेट्-प्रक्षेपकानि नष्टवती येषां प्रक्षेपण-कार्यं सम्पन्नम् आसीत् ।

हिजबुलसशस्त्रसेनायाः एषा प्रतिकारात्मका कार्यवाही "पूर्वप्रहारस्य" अनन्तरं अव्यवस्थितप्रतिक्रमणं नासीत् "प्रणाली अधिकप्रहारसटीकतया आत्मघाती ड्रोन्-इत्येतत् अवरुद्ध्य आच्छादयति, अनेकेषां प्रमुखलक्ष्याणां उपरि आक्रमणं कर्तुं, केचन ड्रोन्-यानानि च रक्षासु सफलतया प्रवेशं कृतवन्तः ।"

सर्वेषां पक्षानां सूचनानां आधारेण केचन रॉकेट्-ड्रोन्-इत्येतत् इजरायल-सैन्य-लक्ष्यं सफलतया आहतवन्तः, परन्तु इजरायल-सैन्यस्य क्षतिः महत्त्वपूर्णा नासीत् इजरायल्-सैन्येन उक्तं यत् एतत् भ्रान्तं आक्रमणम् इति प्रारम्भिक-अनुसन्धानस्य अनुसारं तस्मिन् दिने आक्रमणस्य समये इजरायल्-देशस्य उत्तरतटे देवोरा-वर्गस्य गस्ती-नौकायां न्यूनातिन्यूनं "आयरन डोम्"-इत्यस्य अवरोधक-क्षेपणास्त्रात् शरापेनेल्-आघातः अभवत् तस्मिन् समये द्वौ अल्लाहौ आस्ताम् ।

पक्षद्वयस्य शीतलीकरणाय "मौनबोधः" अस्ति, परन्तु लघु-अग्नि-आदान-प्रदानं पुनः पुनः भविष्यति ।

यदा एव सर्वे चिन्तयन्ति स्म यत् इजरायल्-हिजबुल-योः मध्ये बृहत्-स्तरीयः संघर्षः वा युद्धः अपि प्रवृत्तः भविष्यति, तदा एव पक्षद्वयेन अप्रत्याशितरूपेण "मौनतया" स्थितिः शीतला अभवत्

अस्मिन् विषये दूरदर्शने प्रसारिते भाषणे नस्रल्लाहः एकतः प्रतिकारात्मकं कार्यं सफलम् इति बोधयति स्म, आक्रमणस्य मुख्यं लक्ष्यं इजरायल्-गुप्तचर-केन्द्रम् इति अपरतः इजरायल-नागरिक-लक्ष्यं परिहरति इति hopes to avoid military escalation , गाजादेशे युद्धविरामवार्तालापार्थं समयं दातुं आक्रमणं स्थगितम्।

इजरायल्-देशः अपि सैन्यकार्यक्रमः विजयः इति दावान् अकरोत्, हिज्बुल-सैनिकानाम् आक्रमणेन अत्यल्पं क्षतिः अभवत् इति । इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन २५ दिनाङ्के उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं योजनां करोति इति ज्ञात्वा इजरायल-सेना लेबनान-देशे आक्रमणं कृतवती सः अवदत् यत् इजरायल् "आत्मरक्षाधिकारस्य प्रयोगं करोति" तथा च "पूर्णपरिमाणे युद्धे रुचिः नास्ति" इति ।

एवं दृष्ट्वा हिज्बुल-इजरायल-योः द्वयोः अपि सम्पूर्णं क्षेत्रं बृहत्-प्रमाणेन सैन्य-सङ्घर्षे वा सर्व-युद्धे वा कर्षितुं न प्रयतते |.

इदं अभियानं इजरायलसेनायाः कृते चेतावनीप्रहारः आसीत्, हिजबुलसशस्त्रसेनानां कृते संकेतं च प्रेषितवान् यत् अर्थात् इजरायलस्य सम्प्रति हिजबुलसैनिकैः सह बृहत्रूपेण सैन्यसङ्घर्षं भङ्गयितुं कोऽपि अभिप्रायः नास्ति तथापि अमेरिकीसैन्यस्य समर्थनेन the israeli army's movements towards the hizbullah armed forces स्थितिः तुल्यकालिकरूपेण स्पष्टा अस्ति, उत्तरे सैन्यकार्यक्रमेषु समर्थनार्थं अद्यापि पर्याप्तं बलं वर्तते एतत् अपि महत्त्वपूर्णं कारणं यत् हिजबुल-सशस्त्रसेनाः केवलं विगत-मासेषु इजरायल-सैन्य-लक्ष्येषु "खण्ड-खण्ड-"-प्रकारेण आक्रमणं कर्तुं साहसं कृतवन्तः, बृहत्-प्रमाणेन सैन्य-प्रहारं कर्तुं च साहसं न कृतवन्तः |.

अस्मिन् चेतावनीयां अमेरिकीसैन्यस्य इजरायलस्य समर्थनस्य "अतिशयोक्तिः" अपि अन्तर्भवति । इजरायलस्य रक्षामन्त्रालयेन उक्तं यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् आरभ्य अमेरिका-देशः ५०० परिवहनविमानैः १०७ जहाजैः च इजरायल्-देशं प्रति ५०,००० टन-अधिकं शस्त्रं सैन्य-उपकरणं च परिवहनं कृतवान् इजरायलस्य रक्षामन्त्रालयेन उक्तं यत् अमेरिकादेशेन इजरायलदेशं प्रति वितरितेषु सैन्यसामग्रीषु बखरीवाहनानि, गोलाबारूदं, व्यक्तिगतसुरक्षासाधनं, चिकित्सासाधनं च सन्ति। तया अपि उक्तं यत् एतत् "idf-सङ्घस्य युद्धक्षमतां निर्वाहयितुम् महत्त्वपूर्णम्" इति ।

हिजबुलसशस्त्रसेनायाः कृते इजरायलस्य पूर्वप्रहारः तदनन्तरं हिजबुलस्य प्रतिहत्या च सैन्यपरीक्षा आसीत् उत्तरक्षेत्रे इजरायलसेनायाः परिनियोजनस्य युद्धसज्जतायाः च आविष्कारानन्तरं तस्य द्वन्द्वस्य विस्तारं निरन्तरं कर्तुं कोऽपि अभिप्रायः नास्ति इजरायल् शस्त्रगुणवत्तायाः, परिमाणस्य, बुद्धिमत्ता इत्यादीनां दृष्ट्या हिजबुल-सङ्घस्य श्रेष्ठः अस्ति ।इजरायल-सहितं द्वन्द्वं बृहत्-परिमाणे संघर्षे वा युद्धे वा वर्धयितुं हिजबुल-सङ्घस्य हिताय नास्ति मुख्यकारणं यत् हिजबुल-सङ्घस्य विजयः कठिनः अस्ति conflict, and both sides suffer more , इजरायले कट्टरपंथी हिजबुलस्य सशस्त्रसेनाः पूर्णतया नाशयितुं अवसरान् अन्विष्यन्ते स्म ।

अतः एषः बृहत्-प्रमाणेन अग्नि-आदान-प्रदानेन बृहत्-प्रमाणेन सैन्य-सङ्घर्षः युद्धं वा न प्रवर्तते, भविष्ये द्वयोः पक्षयोः मध्ये लघु-अग्नि-आदान-प्रदानं बहुवारं भविष्यति अगस्तमासस्य २५ दिनाङ्के २६ दिनाङ्के बृहत्प्रमाणेन गोलीकाण्डस्य अनुभवं कृत्वा लेबनानदेशस्य हिजबुलसशस्त्रसेना इजरायलरक्षासेना च पुनः परस्परं सैन्यलक्ष्येषु आक्रमणं कृतवन्तः