समाचारं

७ वर्षाणां संचालनानन्तरं मेटा इत्यनेन घोषितं यत् सः आगामिवर्षस्य जनवरीमासे तृतीयपक्षस्य एआर विशेषप्रभावमञ्चं स्पार्क् बन्दं करिष्यति।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन 28 अगस्त दिनाङ्के प्रौद्योगिकीमाध्यमेन TechCrunch इत्यनेन कालमेव (27 अगस्त) ज्ञापितं यत् मेटा कम्पनी मंगलवासरे Spark प्लेटफॉर्मं बन्दं कर्तुं निश्चयं कृतवती यत् प्लेटफॉर्म मुख्यतया तृतीयपक्षस्य निर्मातृणां सेवां करोति तथा च तेषां विविधानि संवर्धितवास्तविकता ( AR) विशेषप्रभावाः निर्मातुं शक्नुवन्ति .

मेटा इत्यनेन २०२५ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के स्पार्क्-मञ्चं बन्दं करिष्यामि इति आधिकारिकतया घोषितस्य अनन्तरं बहवः निर्मातारः मेटा-निर्णयेन निराशां प्रकटयन् समुदाये पोस्ट् कृतवन्तः, केचन अपि अवदन् यत् एतेन तेषां कार्याणि नष्टानि भविष्यन्ति

IT House Translation Meta इत्यस्य आधिकारिकघोषणा निम्नलिखितरूपेण अस्ति ।

मेटा स्पार्क-यात्रायाः भागः अभवन् निर्मातृणां, व्यवसायानां, अन्येषां च प्रमुख-हितधारकाणां समुदायस्य वयं गहनतया कृतज्ञाः स्मः |.

यदा वयं प्रथमवारं सप्तवर्षपूर्वं एतत् मञ्चं प्रारब्धवन्तः तदा अपि अधिकांशग्राहकानाम् कृते संवर्धितवास्तविकतायाः अनुभवः विदेशीयः आसीत् ।

ततः परं अस्माकं एआर-निर्मातृसमुदायस्य कल्पना, नवीनता, सृजनशीलता च मेटा-मञ्चे कोटि-कोटि-जनानाम् कृते एआर-इत्येतत् आनेतुं साहाय्यं कृतवती अस्ति

मेटा इत्यनेन २०१७ तमे वर्षे मुख्यतया फेसबुक्, इन्स्टाग्राम इत्येतयोः कृते विशेषप्रभावाः निर्मातुं कम्पनीयाः विस्तारः कृतः यत् २०२१ तमे वर्षे मेसेंजर, इन्स्टाग्राम तथा (अधुना विच्छिन्नम्) पोर्टल् उपकरणेषु विडियो कॉल् कृते एआर विशेषप्रभावाः निर्मिताः ।

मेटा इत्यनेन प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारं १९० तः अधिकेभ्यः देशेभ्यः ६,००,००० तः अधिकाः निर्मातारः एआर इफेक्ट् इत्यस्य निर्माणार्थं तस्य साधनानां उपयोगं कृतवन्तः ।

मेटा इत्यनेन उक्तं यत् स्पार्क् इत्यस्य बन्दीकरणस्य निर्णयः "सम्पूर्णसमीक्षायाः अनन्तरं" कृतः अस्ति तथा च एतत् कदमः मेटा इत्यस्य "उत्पादानाम् प्राथमिकताम् अददात् यत् उपभोक्तृणां व्यवसायानां च भविष्यस्य आवश्यकताः सर्वोत्तमरूपेण पूरयिष्यन्ति इति वयं मन्यामहे" इति।