समाचारं

बोइङ्ग्-अन्तरिक्षयानम् अविश्वसनीयम् अस्ति, अन्तरिक्षयात्रिकाणां अन्तरिक्षे वासः ८ मासान् यावत् विस्तारितः अस्ति, नासा च स्पेसएक्स् इत्यस्य उपरि निर्भरतायाः मुक्तिं प्राप्तुं न शक्नोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नासा-संस्थायाः घोषितं यत् बोइङ्ग्-अन्तरिक्षयानं स्टारलाइनर्-इत्येतत् अस्मिन् वर्षे जूनमासे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितौ अन्तरिक्षयात्रीद्वयं आगामिवर्षस्य फेब्रुवरी-मासे स्पेसएक्स्-अन्तरिक्षयानेन पुनः भूमौ प्रेषितौ न भविष्यति। स्टारलाइनरस्य प्रथमं मानवयुक्तं विमानं समाप्तम्, अमेरिकी-अन्तरिक्षयात्रिकाणां अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गन्तुं गन्तुं च सहायतार्थं प्रक्षेपण-रॉकेट्-प्रयोगं कृत्वा स्पेस एक्स् इति एकमात्रं कम्पनी अस्ति

अमेरिकी-सर्वकारः मूलतः आशासितवान् यत् बोइङ्ग्-इत्यस्य उपयोगेन स्वस्य मानवयुक्त-अन्तरिक्षयान-व्यापारस्य विकासाय, अन्तरिक्ष-निर्भरतायाः मुक्तिः च भविष्यति

अस्मिन् वर्षे जूनमासे अन्तरिक्षयात्रिकौ बुच् विल्मोर्, सुनी विलियम्स च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितवान् बोइङ्ग्-अन्तरिक्षयानं (नासा) अद्यैव घोषितवान् यत् अन्तरिक्षयात्रीद्वयं पुनः भूमौ न नेष्यति serve as the International Space Station अभियानस्य ७१/७२ मिशनस्य कार्यं आगामिवर्षस्य फरवरीमासे यावत् भविष्यति, यदा क्रू-९ मिशनं कुर्वन् SpaceX Dragon अन्तरिक्षयानं तान् पुनः भूमौ नेष्यति

नासा-संस्थायाः उपरि चित्रे दृश्यते यत् बोइङ्ग्-अन्तरिक्षयानदलस्य अन्तरिक्षयात्रीद्वयं बुच् विल्मोर्, सुनी विलियम्स च अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके समूह-चित्रं गृहीतवन्तौ

अस्य निर्णयस्य अर्थः आसीत् यत् स्टारलाइनर-विमानेन सह तान्त्रिकसमस्यानां श्रृङ्खलायाः कारणात् अमेरिकन-अन्तरिक्षयात्रिकद्वयं अष्टमासान् यावत् अन्तरिक्षे अटितुं अभवत् । तौ जूनमासस्य ५ दिनाङ्के प्रस्थानम् अकरोत्, मूलतः ८० दिवसान् यावत् अन्तरिक्षे स्थातुं निश्चितौ आस्ताम्, यतः तेषां पुनरागमनं प्रथमं जुलैमासपर्यन्तं विलम्बितम्, ततः अनेकवारं विलम्बितम्

अस्मिन् समये नासा-संस्था अन्तरिक्षयात्रिकाणां पुनरागमनाय स्टारलाइनर-इत्यस्य उपयोगं कर्तुं न योजनां करोति, यस्य अपि अर्थः अस्ति यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सफलतया प्रक्षेपणं कृत्वा गोदी-स्थापनं कृत्वा स्टारलाइनर-इत्यस्य प्रथमं मानवयुक्तं विमानं समाप्तम् अभवत्, बोइङ्ग्-संस्थायाः विमानव्यापारस्य च भृशं क्षतिः अभवत् सम्प्रति नासा-संस्था महत्त्वपूर्णानि अन्तरिक्ष-कार्यक्रमं कर्तुं स्पेस-एक्स्-इत्यस्य उपरि बहुधा अवलम्बते । स्पेसएक्स् एकमात्रं उड्डयनसेवाकम्पनी अस्ति यत् अमेरिकी-अन्तरिक्षयात्रिकाणां अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गन्तुं गन्तुं च सहायार्थं प्रक्षेपण-रॉकेट्-प्रयोगं कृतवती अस्ति ।

केचन माध्यमाः सूचितवन्तः यत् उभयम् अपि अन्तरिक्षम्

एयरोस्पेस् तथा रक्षा मार्केट रिसर्च कम्पनी फोरकास्ट् इन्टरनेशनल् इत्यस्य अन्तरिक्षप्रणालीनां मुख्यविश्लेषकः कार्टर् पामरः टिप्पणीं कृतवान् यत् नासा इत्यनेन सर्वदा एकादशाधिकसहकार्यविकल्पाः भविष्यन्ति इति आशा कृता, परन्तु एतावता सफलता न प्राप्ता।

केचन मीडियाः अवदन् यत् स्पेसएक्स् इत्यस्य मानवयुक्ताः रॉकेट्-प्रक्षेपणं लघु-पृथिवी-उपग्रहाः च अल्पाः सन्ति राष्ट्रपतिपदार्थं धावन् राजनैतिकविषयेषु तस्य संलग्नता अधिकं ध्यानं आकर्षितवती ।