समाचारं

हुनान् प्रान्तीयकानूनसङ्घेन "जनसुरक्षाप्रबन्धनदण्डकानूनस्य" मसौदे विषये संगोष्ठी आयोजिता ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के चाङ्गशा-नगरे हुनान्-प्रान्तीय-कानून-सङ्घस्य प्रक्रियात्मक-कानून-अनुसन्धान-सङ्घस्य प्रायोजितस्य "जनसुरक्षा-प्रबन्धन-दण्ड-कानूनस्य (संशोधित-मसौदा)" (अतः मसौदा इति उच्यते) इति विषये संगोष्ठी आयोजिता हुनान प्रान्तीय राजनैतिक तथा कानूनी मामलों समिति, हुनान प्रान्तीय विधि समाज, हुनान प्रांतीय उच्च जन न्यायालय, हुनान प्रांतीय जन अभियोजकालय, हुनान प्रांतीय लोक सुरक्षा विभाग, चांगशा नगरपालिका जनकाँग्रेस कानूनी मामलों समिति, चांगशा नगर मध्यवर्ती जन न्यायालय, चांगशा नगरपालिका जनता के प्रतिनिधि अभियोजकालय, चांगशा नगरपालिका जनसुरक्षा ब्यूरो प्रतिनिधिः तथा केचन वकीलप्रतिनिधिः बैठके भागं गृहीतवान्।
संगोष्ठ्यां साक्षात्कारिभिः प्रदत्तः फोटो
लोकसुरक्षाप्रशासनदण्डकानूनस्य संशोधितमसौदे द्विवारं समीक्षा कृता, द्वितीयसमीक्षामसौदे च विभिन्नपक्षेभ्यः मतानाम् आधारेण परिवर्तनं कृतम् अस्ति
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जूनमासस्य २५ दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः १० तमे सत्रे आयोजिता, तत्र उपाध्यक्षः शेन् चुन्याओ इत्यनेन कृते लोकसुरक्षाप्रशासनदण्डकानूनस्य मसौदे संशोधनस्य पुनरीक्षणस्य विषये प्रतिवेदनं श्रुतम् संविधान एवं विधि समिति के। समाचारानुसारं मसौदे द्वितीयसमीक्षामसौदे पञ्चपक्षेषु परिवर्तनं कृतम् अस्ति । एतेषु मसौदे प्रथमे मसौदे यत् मतं भवति तस्य प्रतिक्रियारूपेण अधिकलक्षितविशिष्टसंशोधनं सुधारं च भवति यत् "चीनीराष्ट्रस्य भावनां हानिं करोति" "चीनीराष्ट्रस्य भावनां आहतं करोति" इत्यादीनि अभिव्यक्तयः परिभाषितुं कठिनाः सन्ति तथा च कानूनप्रवर्तने कठिनं ग्रहणं कर्तुं, कानूनप्रवर्तनस्य, मानवअधिकारस्य सम्मानं, रक्षणं च, प्रासंगिकदण्डप्रक्रियाणां नियमानाञ्च अधिकं सुधारं कर्तुं च मानदण्डानां गारण्टीनां च आवश्यकतानां अनुरूपम्।
अस्मिन् संगोष्ठ्यां क्रमशः मध्यदक्षिणविश्वविद्यालयस्य विधिविद्यालयस्य प्रोफेसरः याङ्गकैक्सियाङ्गः, हुनानसामान्यविश्वविद्यालयस्य विधिविद्यालयस्य उपडीनः प्रोफेसरः झोउ गङ्गझी च क्रमशः मुख्यभाषणं दत्तवन्तः, तत्सम्बद्धेषु विषयेषु सुझावं च दत्तवन्तः।
दण्डप्रक्रियाणां दृष्ट्या यांग कैक्सियाङ्गस्य मतं यत् "जनसुरक्षाप्रबन्धनदण्डकानूनम्" सैद्धान्तिकरूपेण "लघु-आपराधिककानूनम्" इति प्रसिद्धम् अस्ति अवलोकितव्यम्। यद्यपि प्रशासनिकनिरोधः अत्यन्तं आवश्यकः, तथापि संविधानेन कानूनैः च तदर्थं सारभूताः प्रक्रियात्मकाः च कानूनी आवश्यकताः निर्धारयितुं आवश्यकाः तृतीयतया, यथायोग्यप्रक्रियायाः सिद्धान्तस्य पालनम् अवश्यं करणीयम्
"चीनीराष्ट्रस्य भावनां आहतं करोति" इति व्यवहारं कथं परिभाषितव्यम् इति विषये झोउ गङ्गझी इत्यस्य मतं यत् तदनुरूपाः समयमानकाः, मूल्यमानकाः, डिग्रीमानकाः च स्पष्टीकर्तव्याः
मसौदे पुनरीक्षणस्य विषये हुनानप्रान्तीय उच्चजनन्यायालयस्य उपाध्यक्षः चेन् जियानः, हुनानप्रान्तीयजनअभियोजकालयस्य उपमहाअभियोजकः यिन शिबाई, हुनानप्रान्तीयजनअभियोजकालयस्य पूर्व उपमहाअभियोजकः झू गुओक्सियाङ्गः चे हुनान प्रान्तीयजनसुरक्षाविभागस्य उपनिदेशकः लिहुआ, जनन्यायालयस्य न्यायिकसमितेः सदस्यः, शोधकार्यालयस्य निदेशकः च हुनानप्रान्तीयवरिष्ठः झाङ्गकुन्शी, चाङ्गशानगरपालिकाजनकाङ्ग्रेसस्य कानूनीकार्यसमितेः अध्यक्षः याङ्ग जियानहुई च तथा स्थायीसमितेः कानूनीकार्यसमितेः निदेशकः, स्वस्य अनुभवस्य अवगमनस्य च आधारेण टिप्पणीं कृत्वा मतं प्रस्तौति स्म। हुनानप्रान्तस्य उच्चजनन्यायालयस्य न्यायिकपुलिसदलस्य राजनैतिकआयुक्तः ली गुआंग्युः, चाङ्गशानगरपालिकायाः ​​जनअभियोजकक्षेत्रस्य गाओ किन्, चाङ्गशामध्यमजनन्यायालयस्य वु शुबिङ्ग् च अपि मतं दातुं वदन्ति स्म
हुनान प्रान्तीयकानूनसङ्घस्य प्रक्रियात्मककानूनसंशोधनसङ्घस्य अध्यक्षः हुआङ्ग जी इत्यनेन उक्तं यत् वर्तमानकाले उद्योगस्य शैक्षणिकविशेषज्ञाः च द्वयोः समीक्षायोः अनन्तरं "लोकसुरक्षाप्रबन्धनदण्डकानूनम् (संशोधितमसौदा)" पारितः न अभवत् शैक्षणिकविमर्शं कुर्वन्ति तथा वैज्ञानिकविधानस्य प्रचारं कुर्वन्ति।
हुनानप्रान्तस्य ११ तमे १२ तमे च जनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः, १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य पर्यवेक्षकन्यायिकसमितेः सदस्यः, हुनानकानूनसङ्घस्य प्रक्रियात्मककानूनसंशोधनसंस्थायाः मानदाध्यक्षः, डॉक्टरेट्परिवेक्षकः च प्रोफेसरः ज़ी योङ्गः , इत्यनेन संगोष्ठ्यां अन्तिमटिप्पणी कृता शिक्षाप्रदाः टिप्पण्याः प्रदत्ताः।
द पेपर रिपोर्टर तान जुन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया