समाचारं

सभ्यतायाः प्रकाशेन अन्तर्जालगृहं प्रकाशयन्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालसभ्यता अन्तर्जालस्य विकासेन सह उद्भूतः सभ्यतायाः नूतनः रूपः अस्ति, आधुनिकसमाजस्य सभ्यतायाः प्रगतेः महत्त्वपूर्णं प्रतीकं च अस्ति ।

वर्तमान समये सूचनाप्रौद्योगिकीक्रान्तिः प्रत्येकं दिवसेन परिवर्तमानं वर्तते अन्तर्जालः जनानां उत्पादनस्य जीवनस्य च, आदानप्रदानस्य, नवीनतायाः निर्माणस्य च कृते नूतनं वाहकं नूतनं च अवसरं प्रदाति तथा सभ्यतायाः विकासं कृत्वा संस्कृतिप्रवर्धनं समृद्धिं च प्रवर्धयन्ति।

चीनस्य साम्यवादीदलस्य १९ तमे केन्द्रीयसमितेः पञ्चमपूर्णसत्रे "१४ तमे" कालखण्डे अन्तर्जालसभ्यतायाः निर्माणार्थं संस्थागतरूपरेखां स्थापयितुं "अन्तर्जालसभ्यतायाः निर्माणं सुदृढं कर्तुं सकारात्मकं स्वस्थं च अन्तर्जालसंस्कृतिं विकसितुं" महत्त्वपूर्णव्यवस्थाः कृताः पंचवर्षीय योजना" अवधि। २०२१ तमे वर्षे सीपीसी केन्द्रीयसमितेः सामान्यकार्यालयेन राज्यपरिषदः सामान्यकार्यालयेन च नूतनयुगे अन्तर्जालसभ्यतायाः निर्माणार्थं सशक्तमार्गदर्शनार्थं "अन्तर्जालसभ्यतायाः निर्माणस्य सुदृढीकरणविषये मताः" जारीकृताः

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितस्य अनुमोदितस्य च "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च निर्णयः" इति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च व्यापकजालप्रबन्धन प्रणाली।

अन्तिमेषु वर्षेषु अस्माकं देशः सक्रियरूपेण अन्तर्जालसभ्यतायाः निर्माणं प्रवर्धितवान्, मुख्यधारायां ऑनलाइन जनमतस्थानानि सुदृढां कृतवान्, साइबरस्पेससंस्कृतेः संवर्धनं सुदृढं कृतवान्, अन्तर्जालपारिस्थितिकीशासनं च गभीरं कृतवान् साइबरस्पेसस्य सकारात्मकशक्तिः अधिका प्रचुरताम् अवाप्तवान्, मुख्यविषयः अभवत् अधिकं उच्च-भावनायुक्तं, तथा च समग्रसमाजस्य कृते संयुक्तरूपेण सुन्दरं आध्यात्मिकं गृहं ऑनलाइन-रूपेण निर्मातुं साझां कर्तुं च वातावरणं अधिकाधिकं प्रबलं जातम् |.

सैद्धान्तिकशस्त्रीकरणार्थं नवीनपदानां विस्तारं कुर्वन्तु——

गतवर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के सिचुआन-विश्वविद्यालये वैचारिक-राजनैतिक-पाठ्यक्रमस्य ऑनलाइन-विषय-प्रचारः, अन्तरक्रियाशील-मार्गदर्शन-क्रियाकलापः च आयोजितः युवा आदर्शाः छात्रैः सह स्वस्य युवावस्थायाः विषये वार्तालापं कृतवन्तः वृद्धिः, मातृभूमिभूमौ च वादयति स्म यौवनस्य उच्चैः भावपूर्णं गीतम्।

अयं प्रमुखः वैचारिकराजनैतिकपाठ्यक्रमः अस्माकं देशस्य ऑनलाइन सैद्धान्तिकसशस्त्रपदविस्तारस्य ठोसवैचारिकमूलस्य निर्माणस्य च सजीवसूक्ष्मविश्वः अस्ति।

प्रमुखविषयेषु केन्द्रीकृत्य, वयं "सिद्धान्ताः ऑनलाइन आगच्छन्ति" तथा "सिद्धान्ताः प्रभाव चीन" इत्यादीनां कतिपयानां ऑनलाइनसिद्धान्तप्रचारब्राण्ड्-समूहानां निर्माणं कृतवन्तः यत् "सामान्यजनानाम् गृहेषु उड्डीयन्ते" इति दलस्य अभिनवसिद्धान्तान् प्रवर्तयितुं शक्नुवन्ति -quality content and launch "Wanshan Majestic View the Main Peak" ""Holding Mother's Hand" इत्यादीनां नूतनानां मीडियाकार्यस्य सङ्ख्या साइबरस्पेस् इत्यत्र दलस्य स्वरं सशक्ततमं स्वरं कृतवती अस्ति; अस्माभिः चीनीयप्रवचनस्य चीनीयकथाप्रणालीनां च निर्माणं त्वरितम् अभवत् , तथा "Date with China" तथा "Checking in China" इत्यादीनां ऑनलाइन-अन्तर्राष्ट्रीय-सञ्चार-क्रियाकलापानाम् आरम्भं कृतवान्, Let China’s voice spread further and wider.

ब्राण्ड्-क्रियाकलापानाम् एकः श्रृङ्खला अभिनवरूपेण आरब्धा, येन सकारात्मकशक्तिः प्रवाहिता, उत्तमाः स्वराः च सर्वाधिकं प्रबलाः भवितुम् अर्हन्ति ।

अन्तर्जालसंस्कृतौ नूतनानां प्रवृत्तीनां संवर्धनं कुर्वन्तु——

"जनदेशः", "महासचिवेन सह इतिहासं ज्ञातुं", "वायुः वर्षा च रिजस्य उपरि पतति"... मार्च २०२४ तमे वर्षे चीनस्य सकारात्मक ऊर्जा अन्तर्जालगुणवत्तासंग्रहस्य प्रदर्शनस्य च परिणामाः ५५० अन्तर्जालसकारात्मकशक्तिः प्रकाशिताः कार्याणि उत्तिष्ठन्ति स्म, येन नेटिजनानाम् ध्यानं, प्रशंसा च आकृष्टाः अभवन् ।

अन्तिमेषु वर्षेषु प्रासंगिकविभागाः अन्तर्जालस्य लाभं गृहीत्वा, नवीनपद्धतीनां, पद्धतीनां च लाभं गृहीतवन्तः, व्यावहारिकपरिमाणैः च अन्तर्जालसंस्कृतौ नूतनानां प्रवृत्तीनां सक्रियरूपेण संवर्धनं कृतवन्तः

चीनस्य उत्तमं पारम्परिकं संस्कृतिं अधिकं बोधगम्यं कर्तुं "चीन-कथाः" तथा "चीनस्य उत्तम-नेटिजन्स्" इत्यादीनां विषय-क्रियाकलापानाम् आयोजनं कुर्वन्तु; " to तत्कालीनस्य आदर्शानां, नैतिकप्रतिमानानाम्, भवतः परितः सत्जनानाम् इत्यादीनां विशिष्टकर्मणां ऑनलाइन प्रचारं कर्तुं, नैतिकतायाः सद्कर्मणां च वकालतम् कुर्वन्तं ऑनलाइन-सभ्य-वातावरणस्य निर्माणं प्रवर्तयितुं, प्रतिभां दृष्ट्वा अन्येषां विषये चिन्तयितुं च जन-आध्यात्मिक-सभ्यता-निर्माण-क्रियाकलापानाम् अन्तर्जाल-पर्यन्तं विस्तारं कर्तुं, तथा च ऑनलाइन-अफलाइन-सभ्यता-निर्माणस्य जैविक-एकीकरणं प्राप्तुं ...

समाजवादी मूलमूल्यानां सह अन्तर्जालसंस्कृतेः निर्माणस्य नेतृत्वं, उच्चगुणवत्तायुक्तानां अन्तर्जालसांस्कृतिक-उत्पादानाम् आपूर्तिं समृद्धं, चीनस्य उत्तम-परम्परागत-संस्कृतेः जीवनशक्तिं उत्तेजितुं, बहुसंख्यक-अन्तर्जाल-उपयोक्तृणां आध्यात्मिक-सांस्कृतिक-जीवनं समृद्धं करणं, समग्र-समाजस्य निर्माणं च करणीयम् | तथा अन्तर्जालसभ्यतां साझां कुर्वन्ति।

व्यापकप्रबन्धनस्य नूतनं पारिस्थितिकीं रचयन्तु——

"विगतवर्षे चीनस्य साइबरस्पेस् प्रशासनेन ५७.४५ मिलियनतः अधिकानि अवैधसूचनानि स्वच्छानि कृत्वा अवरुद्धानि, ७.८१ मिलियनतः अधिकानि खातानि समूहानि च निष्कासितानि, ४,८०० तः अधिकानि वेबसाइट् मञ्चानि च निरुद्धानि, येन अस्य निरन्तरसुधारस्य प्रचारः कृतः अन्तर्जालपारिस्थितिकी..." २०२४ जुलैमासे चीनदेशस्य साइबरस्पेस् प्रशासनेन प्रकाशितं अन्तर्जालपारिस्थितिकीतन्त्रशासनस्य “रिपोर्ट् कार्ड्” ध्यानं आकर्षितवान् ।

साइबरस्पेस् कोटिकोटिजनानाम् साधारणं आध्यात्मिकं गृहम् अस्ति तथा च साइबरस्पेस् मध्ये उत्तमं पारिस्थितिकीविज्ञानं विशालसङ्ख्यायाः नेटिजनानाम् सामान्यापेक्षाः सन्ति।

अन्तर्जालस्य कानूनस्य शासनस्य निर्माणं व्यापकरूपेण प्रवर्धयितुं, प्रासंगिकविभागाः नाबालिगानां ऑनलाइन-संरक्षणं सुदृढं कर्तुं, ऑनलाइन-रिपोर्टिंग्-गहनं कर्तुं, अफवाहानाम् खण्डनं कर्तुं, सामाजिकस्य प्रणालीं तन्त्रं च निरन्तरं अनुकूलितुं "Qinglang" इति विशेषकार्याणां श्रृङ्खलां निरन्तरं कुर्वन्ति सहकारिशासनं, जालशासनार्थं सशक्तं समन्वयं सङ्गृह्णाति, साइबरस्पेस् पारिस्थितिकीवातावरणं च सुधारयति यथा यथा विषयाः स्पष्टाः स्पष्टाः च भवन्ति तथा तथा जनाः साइबरस्पेस् मध्ये अधिकं लाभस्य, सुखस्य, सुरक्षायाः च भावः आनन्दयन्ति

वायुः मन्दं प्रवहति, सभ्यतायाः पुष्पाणि च प्रफुल्लन्ते।

अगस्तमासस्य २८ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य चीन-अन्तर्जाल-सभ्यता-सम्मेलनं "समयस्य भावनां अग्रे सारयितुं अन्तर्जाल-सभ्यतायाः संयुक्तरूपेण निर्माणं च" इति विषये सिचुआन्-नगरस्य चेङ्गडु-नगरे भविष्यति अन्तर्जालसभ्यतायाः क्षेत्रे अयं भव्यः कार्यक्रमः कोटि-कोटि-अन्तर्जाल-उपयोक्तृणां शक्तिशालिनः बलं एकीकृत्य अग्रे गन्तुं च एकीकृत्य, बहुमूल्यं मान्यतां, मानवीय-परिचर्या, भावनात्मक-सम्बद्धता च सह साइबर-अन्तरिक्षं सुन्दरं आध्यात्मिकं गृहं निर्मास्यति |.

(सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २७)

प्रतिवेदन/प्रतिक्रिया