समाचारं

वेइफाङ्ग-नगरस्य ज़ुचेङ्ग-नगरे प्रथमं निजीं “अन्तर्जाल-अस्पतालं” प्रारब्धम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता Zhong Yaoxuan, संवाददाता Liu Juan च Weifang इत्यस्मात् वृत्तान्तं दत्तवन्तौ
अद्यैव ज़ुचेङ्ग् हेपिङ्ग्-अस्पतालस्य अन्तर्जाल-अस्पतालस्य आरम्भः अभवत्, यत् ज़ुचेङ्ग-नगरस्य, वेइफाङ्ग-नगरस्य प्रथमं निजी-अन्तर्जाल-अस्पतालम् अस्ति, यत् ज़ुचेङ्ग-नगरस्य अन्तर्जाल-चिकित्साक्षेत्रे महत्त्वपूर्णं कदमम् चिह्नितवान्
"इण्टरनेट्-अस्पतालानां" निर्माणस्य त्वरिततायै, ज़ुचेङ्ग-प्रशासनिक-अनुमोदन-सेवा-ब्यूरो सक्रियरूपेण अस्पतालैः सह "इण्टरनेट्-अस्पतालानां" निर्माण-आवश्यकतानां पूर्तये सेवाः प्रदाति, प्रक्रियायाः दृष्ट्या च "नॅनी-शैल्याः" सेवानां पूर्ण-श्रेणीं प्रदाति लेआउट्, कार्मिकयोग्यता, सूचनानिर्माणम् इत्यादीनां प्रक्रियापुनर्इञ्जिनीयरिङ्गस्य माध्यमेन अनुमोदनप्रक्रिया सुव्यवस्थिता कृता तथा च व्यावसायिकस्वीकारात्, स्थलनिरीक्षणात्, सूचनाप्रवेशात्, अनुमोदनात् प्रक्रियां पूर्णं कर्तुं केवलं ५ कार्यदिनानि यावत् समयः अभवत् तथा प्रमाणपत्राणां अन्तिमनिर्गमनपर्यन्तं पञ्जीकरणं, ज़ुचेङ्गस्य "इण्टरनेट्-अस्पतालस्य" स्थापनायाः, परिचालनसमर्थनस्य च मार्गं प्रशस्तं करोति
समाचारानुसारं "अन्तर्जाल-अस्पतालानि" ऑनलाइन-बहिःरोगी-चिकित्सालयानि, विशेषज्ञ-दलैः ऑनलाइन-परामर्शं, ऑनलाइन-विधानं, औषध-वितरणं च इत्यादीनि सेवानि प्रदातुं शक्नुवन्ति एतत् पञ्जीकरणं, परामर्शः, अनुवर्तनपरामर्शः, औषधक्रयणम् इत्यादीनां एकविरामसेवानां साक्षात्कारं करोति, भौगोलिकप्रतिबन्धान् भङ्गयन् रोगिणः गृहात् बहिः न गत्वा चिकित्सां प्राप्तुं शक्नुवन्ति।
समाचारानुसारं "अन्तर्जाल-अस्पतालानि" उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् तृणमूलपर्यन्तं डुबनं प्रवर्धयन्ति, चिकित्सासंसाधनानाम् असमानवितरणस्य समस्यां प्रभावीरूपेण न्यूनीकरोति, रोगिणां कृते अधिकसुलभचिकित्साविधिं प्रदाति, चिकित्सापरिचयवातावरणं चिकित्साअनुभवं च सुधारयति, तथा यथार्थतया "दत्तांशं अधिकं कृत्वा पलायनं कुर्वन्तु, रोगिणः न्यूनानि कार्याणि धावन्तु", जनानां स्वास्थ्यस्य रक्षणं च कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया