समाचारं

Huawei इत्यनेन आधिकारिकतया घोषितं यत् HarmonyOS NEXT beta version user recruitment आरब्धम् अस्ति: Pura 70 सहितं 16 मॉडल् समर्थयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञातं यत् Huawei इत्यस्य HarmonyOS आधिकारिकः Weibo इत्यनेन अद्यैव घोषितं यत् HarmonyOS NEXT Beta संस्करणस्य नियुक्तिः आरब्धा अस्ति।

अस्मिन् समये मॉडल्-मध्ये महती वृद्धिः कृता अस्ति, यत्र HUAWEI Pura 70, Mate 60, Mate X5, Pocket 2, MatePad Pro 13.2-इञ्च्, MatePad Pro 11-इञ्च् 2024 मॉडल्, FreeBuds Pro 3 इत्यादीनां 16 उपकरणानां समर्थनं कृतम् अस्ति


भर्तीपृष्ठस्य अनुसारं अस्य परीक्षणस्य पञ्जीकरणकालः 13 अगस्ततः 15:00 वादनपर्यन्तं भवति, तथा च समीक्षाकालः 30 अगस्ततः 24 सितम्बरपर्यन्तं समीक्षायाः अनन्तरं 3-10 कार्यदिनान्तरेषु समाप्तः भविष्यति इति अपेक्षा अस्ति पञ्जीकरणम् ।

उपयोक्तृभ्यः प्रथमं पञ्जीकरणं कृत्वा प्रश्नान् उत्तीर्णं कर्तुं आवश्यकं भवति यत् ते आवेदनं कर्तुं शक्नुवन्ति।

प्रणाली अद्यापि प्रारम्भिकपरीक्षणपदे अस्ति तथा च HarmonyOS इत्यस्य नूतनं प्रणाली आर्किटेक्चरं स्वीकुर्यात् उन्नयनानन्तरं केचन अनुप्रयोगाः असङ्गताः भवितुम् अर्हन्ति तथा च केचन आँकडा: उत्तराधिकारं प्राप्य रक्षितुं न शक्यन्ते ।

हुवावे उपयोक्तृभ्यः स्मरणं करोति यत् अद्यतनीकरणात् पूर्वं तेषां बैकअप मशीन बैकअप, पीसी बैकअप, क्लाउड् बैकअप इत्यादीनां माध्यमेन उपकरणदत्तांशस्य बैकअपं करणीयम्।


HarmonyOS NEXT सामान्यतया "शुद्ध-रक्तयुक्तः Harmony" इति नाम्ना प्रसिद्धः अस्ति, अस्य आधारः पूर्णतया स्वविकसितः अस्ति, पारम्परिकं Linux कर्नेल् तथा AOSP Android मुक्तस्रोतप्रकल्पं अन्यसङ्केतान् च निष्कासयति, तथा च केवलं Harmony कर्नेल् तथा Harmony प्रणाली अनुप्रयोगानाम् समर्थनं करोति

अस्य अपि अर्थः अस्ति यत् भविष्ये होङ्गमेङ्ग-एण्ड्रॉयड्-अनुप्रयोगाः पुनः संगताः न भविष्यन्ति, एण्ड्रॉयड्-सहितं च पूर्णतया स्पष्टरेखां आकर्षयिष्यन्ति ।

हुवावे इत्यनेन पूर्वं घोषितस्य समयरेखायाः अनुसारं चतुर्थे त्रैमासिके HarmonyOS NEXT इत्येतत् आधिकारिकसंस्करणरूपेण विमोचितं भविष्यति, यदा अनुकूलनस्य प्रथमतरङ्गाय पुरा ७०, मेट् ६० श्रृङ्खला इत्यादीनि मॉडल् उपलब्धानि भविष्यन्ति