समाचारं

आरएमबी विनिमयदरस्य तीव्रवृद्धिः अभवत्! अद्य प्रातःकाले षट् प्रमुखाः वार्ताः आधिकारिकतया प्रकाशिताः!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. अगस्तमासस्य प्रवेशं कृत्वा स्थलीय-अपतटीय-आरएमबी-विनिमयदरयोः वृद्धिः निरन्तरं भवति स्म, 7.2-अङ्कात् उपरि वर्धिता । अस्मिन् वर्षे आरम्भात् अपतटीय-आरएमबी प्रायः ७.३ तः ७.१२ यावत् वर्धितः अस्ति ।

अहं मन्ये यत् अस्माकं आरएमबी-विनिमय-दरस्य अद्यापि प्रशंसायाः बहु स्थानं वर्तते, यतः लाओ-देशस्य अमेरिका-देशस्य च व्याजदरेषु कटौतीं कर्तुं समयः आगतः, यस्य अर्थः अस्ति यत् सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरे कटौती मूलतः निश्चिता अस्ति, तथा च मम मते, एतेन RMB प्रशंसायाः अवसरः प्राप्यते।

वर्तमान आधारभूतपरिदृश्यं अस्ति यत् संयुक्तराज्यसंस्थायां आर्थिकमन्दतायाः कारणेन फेडरल रिजर्वः एहतियातरूपेण व्याजदरेषु कटौतीं कर्तुं आरभते, यत् आरएमबी-विनिमयदरस्य स्थिरतायै अनुकूलं भविष्यति यदि मार्केट् एकपक्षीय-अपेक्षाणां रद्दीकरणं करोति तथा च तस्य विपरीत-विच्छेदनं करोति वह व्यापारः भवति, तत्र द्रुतगतिना प्रशंसा भविष्यति .

2. लाभांश-सञ्चयस्य वृद्धिः निरन्तरं भवितुम् अर्हति वा इति भविष्ये लाभांश-अनुपातस्य वृद्धेः उपरि निर्भरं भवति ।

यदि लाभांश-अनुपातः न वर्धितः भवति तर्हि मूलतः प्रबलः ऊर्ध्वगतिः अस्थिर-प्रवृत्तौ परिणतुं शक्नोति । चाइना कोल्, पेट्रोचाइना इत्यादीनां बेन्चमार्क-स्टॉकस्य लाभांश-अनुपातस्य वृद्धेः आधारेण एषा गतिः पूर्वमेव प्रकटिता अस्ति यद्यपि एतेषां स्टॉक्-मध्ये दीर्घकालं यावत् वृद्धिः अभवत् तथापि लाभांश-दरः उच्चस्तरस्य एव अस्ति, येन कोरस्य ऊर्ध्वगामिनी प्रवृत्तिः भवति सम्पत्तिः अधिकं स्थिरं भवति।