समाचारं

प्रायोजितपरियोजनायाः सूचीकृते एव वर्षे हानिः अभवत्, तथा च प्रतिभूतिसंस्थाद्वयं चेतावनी दत्ता!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] प्रायोजितपरियोजनानां सूचीकृतवर्षे हानिः अभवत्, तथा च CITIC Securities, Guosen Securities तथा तत्सम्बद्धानां बीमा एजेण्ट्-जनानाम् बीजिंग-स्टॉक-एक्सचेंजेन चेतावनी दत्ता

चाइना फण्ड् न्यूज इत्यस्य संवाददाता नान् शेन्

शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु आईपीओ-परियोजनानां कृते कार्यप्रदर्शन-परिवर्तनस्य कारणेन नियामक-दण्डः भवति इति असामान्यं नासीत्

अगस्तमासस्य २७ दिनाङ्के बीजिंग-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थले नियामक-उपायानां विषये निर्णयपत्रद्वयं प्रकाशितम् । निर्णयपत्रे ज्ञायते यत् CITIC Securities द्वारा प्रायोजित Anda Technology तथा Guosen Securities द्वारा प्रायोजित Lierda इत्येतयोः सूचीकरणवर्षे (2023) हानिः अभवत् अस्य कारणात् द्वयोः प्रतिभूतिसंस्थायोः सम्बन्धितबीमाएजेण्टयोः च पर्यवेक्षणीयपरिहारः कृतः अस्ति चेतावनीपत्राणि निर्गन्तुं।

डोङ्गकै चिओसे इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे बीजिंग-स्टॉक-एक्सचेंजे कुलम् ७७ कम्पनयः सूचीकृताः आसन्, येषु केवलं ४ कम्पनयः गैर-शुद्धलाभस्य कटौतीं कृत्वा हानिम् अनुभवन्ति स्म, येषां भागः प्रायः ५% भवति अण्डा टेक्नोलॉजी तथा लिएर्डा इत्येतयोः अतिरिक्तं अन्ये द्वे कम्पनी Parallel Technology तथा Kangyue TV सन्ति तथापि यतः उत्तरद्वयेन चयनितसूचीकरणमानकेषु शुद्धलाभसूचकाः न सन्ति, तेषां कार्यप्रदर्शनहानिः दण्डः न अभवत्

सूचीकरणात् पूर्वं वर्षे ८० कोटिभ्यः अधिकं लाभः अभवत्

सार्वजनिकरूपेण गत्वा तस्मिन् वर्षे ६० कोटिभ्यः अधिकं हानिः अभवत् ।

अन्वेषणानन्तरं ज्ञातं यत् CITIC Securities इत्यनेन प्रायोजितं Guizhou Anda Technology Energy Co., Ltd. (Anda Technology इति संक्षिप्तप्रतिभूतिः) तथा च परियोजनाप्रायोजकप्रतिनिधिद्वयं 23 मार्च 2023 दिनाङ्के Beijing Stock Exchange इत्यत्र सूचीबद्धम् अस्ति, तथा च चयनितसूचीमानकाः शुद्धलाभमानकं समावेशितम्। परन्तु अस्मिन् वर्षे अप्रैलमासे २९ दिनाङ्के प्रकटितस्य अण्डा टेक्नोलॉजी इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अनुसारं अण्डा टेक्नोलॉजी इत्यस्य शुद्धहानिः २०२३ तमे वर्षे अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा सूचीकृतकम्पनीभागधारकाणां कृते प्रायः ६३४ मिलियन युआन् आसीत्, तथा च सूचीकरणवर्षे एव हानिः अभवत् .