समाचारं

[विशेषलेखः] फ्रान्सः "टेलिग्राम" संस्थापकस्य निरोधं विस्तारयति, रूसः चेतावनीम् अयच्छत्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांस्देशेन टेलिग्राम संस्थापकस्य निरोधस्य विस्तारः कृतः, रूसदेशः चेतावनीम् अयच्छत्

बाओ ज़ुएलिन्

फ्रान्सदेशे सामाजिकमाध्यममञ्चस्य टेलिग्रामस्य संस्थापकस्य मुख्यकार्यकारी च पावेल् दुरोवस्य विस्तारितेन निरोधेन ध्यानं आकर्षितम् अस्ति। रूसदेशः २७ दिनाङ्के गहनशब्दान् कृतवान्, फ्रान्सदेशं दुरोव् इत्यस्मै धमकीम् अदातुम् न प्रयतेत इति चेतवन्, एतेन विषये रूस-फ्रांस्-सम्बन्धः "निम्नतमं बिन्दुः" प्राप्तवान् इति

फ्रांसदेशस्य अभियोजकाः २७ दिनाङ्के निवेदितवन्तः यत् दुरोवस्य निरोधकालः २६ दिनाङ्के सायंकालात् २८ दिनाङ्कपर्यन्तं ४८ घण्टाभिः विस्तारितः इति । तस्मिन् एव दिने रूसस्य राष्ट्रपतिस्य प्रेससचिवः दिमित्री पेस्कोवः पत्रकारैः अवदत् यत् दुरोवस्य विरुद्धं फ्रांसदेशस्य अभियोजकस्य आरोपाः “वास्तवमेव अतीव गम्भीराः” सन्ति, फ्रांसपक्षेण निर्णायकं प्रमाणं दातव्यं, अन्यथा प्रत्यक्षतया वाक्स्वतन्त्रतायाः प्रतिबन्धस्य प्रयासः भविष्यति।

फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन पूर्वदिने दुरोवस्य गृहीतत्वं राजनैतिकप्रेरितं इति अङ्गीकृत्य एतत् अन्वेषणस्य भागः इति उक्तवान् ।

रूसस्य विदेशमन्त्री सर्गेई लाव्रोवः २७ दिनाङ्के अवदत् यत् दुरोवस्य गृहीतत्वेन रूस-फ्रांस्-सम्बन्धः "निम्नतमं बिन्दुम्" प्राप्तवान् इति ।

रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) अध्यक्षः व्याचेस्लाव वोलोडिन् इत्यनेन अमेरिकादेशः पर्दापृष्ठे स्थित्वा टेलिग्राममञ्चस्य नियन्त्रणार्थं फ्रान्सदेशस्य उपयोगं कर्तुं प्रयतते इति आरोपः कृतः वोलोडिन् अवदत् यत् - "'टेलिग्राम' कतिपयेषु बृहत् सामाजिकमाध्यममञ्चेषु अन्यतमम् अस्ति यत् अमेरिकादेशेन प्रभावितं नास्ति... अमेरिकीराष्ट्रपतिनिर्वाचनस्य पूर्वसंध्यायां 'टेलिग्राम' इत्यस्य नियन्त्रणं अमेरिकीराष्ट्रपतिस्य जोसेफ् बाइडेन् इत्यस्य कृते महत्त्वपूर्णम् अस्ति व्हाइट हाउस् अद्यापि अधिकारिणः वोलोडिन् इत्यस्य दावानां प्रतिक्रियां न दत्तवन्तः।

दुरोवः २४ तमे दिनाङ्के सायंकाले अजरबैजानदेशात् निजीविमानेन फ्रान्स्देशं प्रति उड्डीय पेरिस्-नगरस्य बहिः स्थिते ले बौर्गेट्-विमानस्थानके गृहीतः तस्य विरुद्धं १२ आरोपाः कृताः, यत्र टेलिग्राम-मञ्चे धोखाधड़ी, मादकद्रव्य-व्यापारः, संगठित-अपराधः, बाल-अश्लील-चित्रं, आतङ्कवादस्य प्रचारः इत्यादीनां अवैधकार्याणां निवारणार्थं उपायान् न कृतवान् इति आरोपः आसीत् यदि दोषी भवति तर्हि दुरोवः २० वर्षपर्यन्तं कारावासस्य सामनां कर्तुं शक्नोति ।