समाचारं

"समुद्रतैलस्य तामरः" चेन् कीयिंग्: स्वप्नानां अनुसरणं देशस्य सेवा च

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, अखिल-चीन-व्यापार-सङ्घ-सङ्घः २०२४ तमे वर्षे प्रमुख-देशस्य शिल्पिकानां प्रशिक्षणार्थं अभ्यर्थीनां सूचीं घोषितवान् ., तेषु आसीत् ।
"एसीएफटीयू अस्माकं कृते प्रासंगिकमार्गदर्शकान् नियुक्तवान् अस्ति तथा च अतीव सम्पूर्णः प्रशिक्षणकार्यक्रमः अस्ति, येन बृहत्देशेभ्यः अभियंतानां शिल्पिनां च मध्ये उत्तमः सेतुः निर्मितः। वयं आशास्महे यत् उद्योगे अग्रणीभूमिकां निर्वहामः, वाहनचालने प्रसारणे च उत्तमं कार्यं करिष्यामः innovation leadership.
उत्कृष्टतायाः, समर्पणस्य, ध्यानस्य च कृते प्रयत्नः कुर्वन्तु
२००९ तमे वर्षे चीन-पेट्रोलियम-विश्वविद्यालयात् तैल-गैस-भण्डारयोः मुख्यशिक्षणं प्राप्तवान् चेन् कीयिंग् CNOOC झान्जियाङ्ग-शाखायां सम्मिलितः अभवत् तथा च हैनान्-प्रान्तस्य सान्या-नगरे याचेङ्ग-गैस्-क्षेत्रे नियुक्तः, मम देशस्य अपतटीयस्य बृहत्तमस्य सहकारी-गैस-क्षेत्रस्य समयः, गैस-उत्पादनस्थल-सञ्चालकः च अभवत् ।
एकवर्षं यावत् कार्यरतः चेन् कीयिंग् इत्यनेन स्वस्य करियरस्य प्रथमः प्रमुखः पुरस्कारः प्राप्तः - चतुर्थे CNOOC व्यावसायिककौशलप्रतियोगितायां तेलनिर्माणसञ्चालकस्य कृते स्वर्णपदकं प्राप्तवान् तस्य मते सा क्रीडा तस्य कृते महती परीक्षा आसीत् । प्रथमं मम कार्यं गैस-प्रक्रियाकरणेन सह सम्बद्धम् अस्ति, यत् तैल-उत्पादनात् भिन्नम् अस्ति “गैस-प्रक्रिया मुख्यतया निर्जलीकरणस्य निर्जलीकरणस्य च विषये भवति, तथा च दबावस्य तापमाननियन्त्रणस्य च विषये ध्यानं भवति, यदा तु तैल-प्रक्रियाकरणं मुख्यतया तैल-जल-पृथक्करणस्य विषये भवति तथा च उत्पादनजलशुद्धिकरणं, तथा च द्रवबिट् परिवर्तनेषु ध्यानं भवति"। द्वितीयं, परीक्षावस्तूनाम् सैद्धान्तिकलिखितपरीक्षासु, समूहव्यावहारिकव्यायामेषु च विभक्ताः सन्ति तथा च "५ मध्ये ३ चयनं कुर्वन्तु" इति व्यक्तिगतवस्तूनाम् ज्ञानं जटिलं भवति, विस्तृतपरिधिं च आच्छादयति, तथा च प्रत्येकस्मिन् विषये सर्वेषां प्रवीणता भवितुमर्हति।
अतीतं पश्यन् चेन् कीयिङ्ग् इत्यनेन स्पष्टतया उक्तं यत्, "उच्चविद्यालयस्य वरिष्ठवर्षे यदा अहं स्प्रिन्ट्-क्रीडां कुर्वन् आसीत् तदा अहं तान् दिवसान् प्रति गन्तुं इव आसीत्" इति । अन्ते अनुकरणमञ्चे मासद्वयस्य गहनप्रशिक्षणानन्तरं सः अन्तिमपक्षे भागं ग्रहीतुं तियानजिन् कम्पनीं गत्वा स्वर्णपदकं प्राप्तवान्
चेन् कीइंग् इत्यनेन यत् विशेषतया प्रभावितं जातम् तत् अस्ति यत् २०१२ तमे वर्षे प्रक्रिया मुख्यसञ्चालकरूपेण वेइझोउ सहकारीतैलक्षेत्रस्य निर्माणदले स्थानान्तरितः अभवत् एतत् प्रथमं चीन-विदेशीयसहकारीतैलक्षेत्रम् आसीत् यस्मिन् चीनदेशः सीएनओओसी-विकासप्रक्रियायाः समये संचालकः आसीत् विकासस्य निर्माणस्य च परियोजनायाः स्प्रिण्ट्-पदे जटिलप्रक्रियाप्रवाहस्य विशालनिर्माणसामग्रीणां च कारणात् यथानिर्धारितं मञ्चस्य कार्ये स्थापयितुं अधिकं कठिनं जातम् : “मया अध्ययनं कृतं प्रमुखं अधिकं व्यापकं भवति, परन्तु तैलक्षेत्रम् स्थले ज्ञानभण्डारस्य अतीव उच्चाः आवश्यकताः सन्ति तदतिरिक्तं अहं अधुना एव प्रबन्धकः अभवम्, यत् अतीव कठिनम् इति वक्तुं शक्यते” इति ।
परन्तु चेन् कीयिङ्ग् कदापि कष्टानां भयं न कृत्वा कार्याणि कर्तुं उपक्रमं कृतवान् । यतो हि सः स्वयमेव मञ्चस्य प्रारम्भिकनिर्माणे अनुवर्तननिरीक्षणे च भागं गृहीतवान्, तस्मात् पूर्वं मञ्चे प्रत्येकेन पाइपलाइनेन सह सः व्यक्तिगतः सम्पर्कं कृतवान्, अवगच्छति स्म च यत् एकस्मिन् दिने परीक्षणनिर्माणस्य साकारीकरणाय लाभं सृजति स्म पूर्वं सः सम्भाव्यपाइपलाइनानां जाँचार्थं अतिरिक्तसमयं कार्यं कर्तुं दलस्य नेतृत्वं कृतवान् उत्पादनसमस्यानां, प्रक्रियाप्रवाहस्य अनुकूलितनिर्माणस्य माध्यमेन, तैलनिर्माणमञ्चपाइपलाइनानां जटिलसमस्यानां समाधानं कृतवान्
अतीतं अग्रे सारयितुं भविष्यं च उद्घाटयितुं चातुर्येन कार्यं कुर्वन्तु
२०१६ तमे वर्षे प्रथमः घरेलुः अपतटीयतैल-गैस-सञ्चालकः मास्टर-स्टूडियो - चेन् कीयिङ्ग् इनोवेशन-स्टूडियो - स्थापितः । वर्षेषु, स्टूडियोस्य नेता इति नाम्ना चेन् कीइंग् सदैव अग्रपङ्क्तौ अटत् तथा च अपतटीयमञ्चनिर्माणसमस्यानां समाधानं कर्तुं दलस्य नेतृत्वं कृतवान् गुआङ्गडोङ्ग प्रान्तीयः श्रमिकसङ्घस्य संघः । ९५० तः अधिकानां तकनीकीकठिनतानां मध्ये सर्वाधिकं कठिनं मम देशस्य सफलं स्वतन्त्रं अपतटीयप्लवक-उत्पादन-भण्डारण-एककं (FPSO) २०२२ तमे वर्षे प्रथमवारं भवितुम् अर्हति
पूर्वं एफपीएसओ-रक्षणस्य कठिनता एकबिन्दु-प्रणाल्याः विमोचनं, टाई-बैक् च आसीत् । विमोचनप्रक्रियायाः कालखण्डे एकबिन्दुस्खलनवलयः प्लस् अथवा माइनस् ०.५ मीटर् इत्यस्य सटीकतायां परिकल्पितकेन्द्रात् व्यभिचरति स्म तस्य अर्थः अस्ति यत् हैयाङ्ग शियोउ ११६ लहरिततरङ्गानाम् मध्ये "निश्चलः" एव तिष्ठति, यत् क सूत्रीकरणात् न्यूनं कठिनं नास्ति ट्रैम्पोलिनस्य उपरि सुई। तदतिरिक्तं एकबिन्दुबन्धनप्रणालीनां मूलप्रौद्योगिकी अद्यापि विदेशीयैकबिन्दुनिर्मातृणां हस्ते अस्ति, तदतिरिक्तं नूतनकोरोनामहामारीयाः प्रभावात् निर्मातृणां अभियंताः असमर्थाः सन्ति सेवां प्रदातुं चीनदेशम् आगच्छन्ति, या गोदीमरम्मतपरियोजनानां कृते "अटित" समस्या अभवत् ।
अस्याः पृष्ठभूमितः चेन् कीइंग् तस्य स्टूडियो च शीघ्रमेव एकबिन्दुस्वतन्त्रं राहतदलं स्थापितवान्, घरेलुविदेशीयसम्पदां एकीकृतवान्, विदेशीयभाषासामग्रीणां १२,००० पृष्ठाधिकं अनुवादितवान्, एकबिन्दुराहतस्य टाईबैकस्य च प्रमुखतांत्रिकपुस्तिकानां त्रीणि समुच्चयानि संकलितवान्, and formulated सटीकनिर्माणयोजनाः घण्टायाः आधारेण क्रियन्ते, "शून्यदोषाः" सुनिश्चित्य सटीकनियन्त्रणं च पुनः पुनः निष्कर्ष्यते । अन्ते स्टूडियो स्वतन्त्रतया प्रथमवारं अश्वानाम् "विच्छेदनं" "बद्धीकरणं" च सम्पन्नवान् एतेन न केवलं चीनदेशे एतादृशस्य एकबिन्दुविच्छेदनस्य पुनः संयोजनस्य च बहुमूल्यः अनुभवः सञ्चितः, अपितु रक्षणार्थं लोहसेना अपि निर्मितः । राष्ट्रीय ऊर्जा सुरक्षा।"
चीनदेशे प्रथमः अपतटीयतैल-गैस-सञ्चालक-मास्टर-स्टूडियो इति नाम्ना चेन् कीयिंग्-नवाचार-स्टूडियो अपतटीय-तैल-गैस-निष्कासन-उद्योगे श्रमिकाणां प्रशिक्षणस्य महत्त्वपूर्णं कार्यं स्वीकुर्वति छात्रेषु सर्वेषु स्तरेषु "वृद्धाः, मध्यमवयस्काः, युवानः" उच्चस्तरीयाः कुशलप्रतिभाः सन्ति, तथा च राज्यपरिषदः विशेषसरकारीभत्तां प्राप्य ३ जनान् प्रशिक्षितवन्तः, १ महान् देशशिल्पी, ९ राष्ट्रियतांत्रिकविशेषज्ञाः, ८३ च अत्यन्तं कुशलाः प्रतिभाशालिनः अपि च ततः परं, येन बहूनां कुशलप्रतिभानां अनुमतिः भवति यथा भण्डारं वर्धयितुं उत्पादनं च कर्तुं विविधाः पदाः वर्षायाः अनन्तरं मशरूम इव उत्पन्नाः सन्ति।
(दक्षिणी कार्य दैनिक सर्वमीडिया संवाददाता यू जियान्ये संवाददाता वांग वेइरन रोंगहुआ माई ऐहुआ)
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया