समाचारं

शिशी मध्यविद्यालयस्य नेतृत्वे अयं मध्यविद्यालयः सेप्टेम्बरमासे आधिकारिकतया प्रारम्भं करिष्यति।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तदिनाङ्के रेडस्टार न्यूजस्य संवाददाता ज्ञातवान् यत् सिन्ग्ये एवेन्यू तथा जिन्तान् प्रथममार्गस्य सङ्गमे स्थितस्य शिशी युएडोङ्ग् सिन्चेङ्ग् विद्यालयः (मध्यविद्यालयः) सितम्बरमासे आधिकारिकतया उद्घाटितः भविष्यति।
ज्ञातं यत् सिन्दुमण्डलस्य शिशी युएडोङ्ग् झिन्चेङ्ग् विद्यालयः (मध्यविद्यालयः) प्रायः ११८ एकर् क्षेत्रफलं व्याप्नोति, तत्र ३० कनिष्ठ उच्चविद्यालयवर्गाः ३० उच्चविद्यालयवर्गाः च सन्ति, तत्र ३,००० उपाधिः प्रदातुं शक्यते इति अपेक्षा अस्ति"अस्मिन् वर्षे सितम्बरमासे वयं आधिकारिकतया विद्यालयस्य आरम्भं करिष्यामः।" संसाधनसेवासंकुलं उच्चगुणवत्तायुक्तशिक्षा च क्षेत्रे संसाधनसन्तुलनं, तस्मात् उच्चगुणवत्तायुक्तं, संतुलितं, उच्चगुणवत्तायुक्तं च शिक्षायाः विकासं प्राप्नोति।
समाचारानुसारं विद्यालयेन वरिष्ठशिक्षकैः, प्रान्तीयनगरपालिकाविशेषशिक्षकैः, प्रान्तीयनगरपालिकाविषयनेतृभिः च निर्मितं प्रमुखविशेषज्ञदलं नियुक्तम् अस्ति, यत्र शिशीमध्यविद्यालयस्य प्रसिद्धशिक्षकाणां दलं यत्र आधारवर्गस्य प्रयोगात्मकवर्गस्य च शिक्षकाः सन्ति शिशी मध्यविद्यालयः, तथैव प्रान्तीयशिक्षा उत्कृष्टशिक्षणसाधनानां शिक्षकानां प्रमुखदलम्"वयं अस्माकं मुख्यालयेन सह संसाधनं साझां करिष्यामः, कक्षासहनिर्माणं कार्यान्विष्यामः, परिसरद्वयस्य मध्ये वास्तविकसमये अन्तरक्रियां च प्रवर्तयिष्यामः" इति जू रुई अवदत्।
अस्मिन् वर्षे विद्यालये नीत्यानुसारं कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेण्यां उच्चविद्यालयस्य प्रथमश्रेणीयां च कुलम् १६ कक्षाः नामाङ्किताः भविष्यन्ति, तथा च प्रायः ८०० स्थानानि प्रदास्यन्ति।
शिशी युएडोङ्ग नवनगरविद्यालयः (मध्यविद्यालयः) सिचुआननगरस्य चेङ्गडुविमानन औद्योगिकनिकुञ्जस्य समीपे स्थितः अस्ति विद्यालयस्य स्थापना क्षेत्रीयआधुनिकउच्चप्रौद्योगिकीउद्योगानाम् स्थानस्य प्रतिभालाभानां च उपरि निर्भरं भविष्यति येन छात्राणां कृते अधिकं कटन-प्रदानं भवति। edge technology अनुभवः शिक्षणस्य च अवसराः।
बाओ रुइक्सुए, लियू झेङ्गचुआन्, रेड स्टार न्यूज रिपोर्टर डोंग ज़िन् फोटो रिपोर्ट
यु माङ्गे इत्यनेन सम्पादितम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया