समाचारं

किं त्रयः राष्ट्रियबैडमिण्टनपुरुषयुगलयुगलाः कोरियाप्रतियोगितायाः "प्रथमपरिक्रमं" उत्तीर्णं कृत्वा मनोबलं वर्धयितुं शक्नुवन्ति?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ी हाओनन् / ज़ेंग वेइहानअगस्तमासस्य २७ दिनाङ्के बीजिंगसमये सुपर ५०० कोरिया-बैडमिण्टन-ओपन-क्रीडायाः आरम्भः सियोल्-नगरे अभवत् । स्पर्धायाः प्रथमदिने चीनदेशस्य चत्वारि युगलयुगलानि एकत्र स्पर्धां कृतवन्तः ।
पेरिस् ओलम्पिकक्रीडायां चीनदेशस्य पुरुषयुगलदलस्य पूर्णयोग्यताद्वयं प्राप्तम् । अन्ते विश्वस्य प्रथमक्रमाङ्कस्य लिआङ्ग वेइकेङ्ग्/वाङ्ग चाङ्गः अपेक्षां पूरयित्वा उपविजेता अभवत्, यदा तु लियू युचेन्/ओउ क्सुआन्यी समूहचरणात् बहिः गन्तुं असफलाः अभवन् ओलम्पिकस्य अनन्तरं "ओतु" संयोजनेन राष्ट्रियदलस्य कृते सेवानिवृत्ति-आवेदनं प्रदत्तम् । राष्ट्रिय बैडमिण्टनपुरुषयुगलदलस्य मुख्यप्रशिक्षकः चेन् किकिउ इत्यनेन बीजिंगनगरे अद्यतनसाक्षात्कारे उक्तं यत् विश्वे सप्तमस्थाने स्थितः रेन् क्षियाङ्ग्यु/हे जिटिङ्ग् सम्प्रति "द्वितीययुगलरूपेण तुल्यकालिकरूपेण स्थिरः अस्ति" इति सः आशास्ति यत् चीनस्य पुरुषयुगलस्य गभीरताम् वर्धयितुं नूतनं विश्वं निर्मातुं अधिकाः युवानः संयोजनाः उद्भवन्ति।
सः जिटिंग्/रेन क्षियांग्युपरन्तु पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं गतसप्ताहे प्रथमे स्पर्धायां - जापान-ओपन-क्रीडायां चीन-पुरुष-युगल-क्रीडायाः अभिलेखः आदर्शात् दूरम् आसीत् । रेन क्षियाङ्ग्यु/हे जिटिङ्ग् स्तब्धः अभवत्, प्रथमे दौरे रूकीजः ज़ी हाओनन्/जेङ्ग वेइहानः अपि सशक्तविरोधिनां सम्मुखे "प्रथमपरिक्रमे" पराजयं प्राप्नोत् शीर्ष ८ मध्ये स्थगितवान् । चीनदेशस्य पुरुषयुगलक्रीडकानां त्रयः युग्माः भागं गृहीतवन्तः, कोऽपि शीर्षचतुर्णां मध्ये न प्राप्तवान् ।
अस्मिन् सप्ताहे राष्ट्रियबैडमिण्टनदलः दक्षिणकोरियादेशं गतः उपर्युक्तत्रययुग्मानां अतिरिक्तं नूतनसंयोजनं हुआङ्गडी/झोउ हाओडोङ्गः अपि मुख्याङ्के प्रविष्टवान् । २६ वर्षीयः झोउ हाओडोङ्गः अन्तिमचक्रे हान चेङ्गकाई, हे जिटिङ्ग् च सह युग्मितः आसीत्, गतपतने समायोजनस्य अनन्तरं सः तान कियाङ्ग इत्यनेन सह साझेदारीम् अकरोत्, परन्तु उत्कृष्टं परिणामं प्राप्तुं असफलः अभवत् । नूतनचक्रे प्रवेशानन्तरं तान किआङ्गः निवृत्तः अभवत्, झोउ हाओडोङ्गः २००१ तमे वर्षे जन्म प्राप्य हुआङ्ग् डी इत्यनेन सह हस्तं सम्मिलितवान् । "प्रथमप्रदर्शने" तौ सङ्गणकस्य सहचरौ चेन् बोयङ्ग/लिउ यी इत्यनेन सह मिलितवन्तौ, ये सम्प्रति विश्वे २२ तमे स्थाने सन्ति, राष्ट्रियबैडमिण्टनपुरुषयुगलक्रीडायां च सर्वाधिकं आशाजनकाः नवयुवकाः सन्ति ७५ निमेषपर्यन्तं द्वयोः खिलाडयोः कठिनं युद्धं कृतम् ।
चेन बोयांग/लिउ यीराष्ट्रियबैडमिण्टनदले अन्यः युवायुगलः विश्वे ५२ तमे स्थाने स्थितः ह्सिएह हाओनन्/जेङ्ग वेइहानः अपि चीनीयताइपे-नगरस्य ९४ तमे स्थाने स्थितं लियू गुआन्गेङ्ग्/याङ्ग बोहान् इत्येतम् अपि त्रीणां भयंकरयुद्धानां अनन्तरं विपर्ययितवान्, निर्णायकक्रीडायां केवलं ३ अंकैः संकीर्णतया विजयं प्राप्तवान् .
द्वितीयक्रमाङ्कस्य बीजः हे जिटिङ्ग्/रेन क्षियाङ्ग्युः, यस्य महती आशा आसीत्, सः विश्वे ५३ तमे स्थाने अन्यस्य चीनीय-ताइपे-युगलस्य जियाङ्ग-जियान्वेइ/वु-क्सुआन्यी-इत्यस्य सामनां कृतवान्, प्रथमक्रीडायां २१-२३ इति स्कोरेन पराजितः च दिष्ट्या तौ समये समायोजितौ, पङ्क्तिबद्धरूपेण द्वौ क्रीडौ जित्वा, कष्टेन द्वितीयपरिक्रमे अगच्छत्, नूतने ओलम्पिकचक्रे प्रथमं विजयं च प्राप्तवन्तौ
चित्रस्य स्रोतः : बैडमिण्टन विश्वसङ्घस्य अधिकारी वेइबो
प्रतिवेदन/प्रतिक्रिया