समाचारं

द्वौ घण्टाभ्यः न्यूनेन समये मत्स्यपालनं कुर्वन्तौ पुरुषौ द्विवारं राज्यस्य अभिलेखं भङ्गयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के फॉक्स न्यूज इत्यस्य प्रतिवेदनानुसारं पश्चिमवर्जिनिया-देशस्य एकः मत्स्यजीविः अद्यैव मत्स्यं गृहीत्वा नूतनं अभिलेखं स्थापितवान्, परन्तु तस्य परितः जनानां कृते घण्टाद्वयात् न्यूनेन समये तत् भग्नम् अभवत्
अगस्तमासस्य ८ दिनाङ्के लिण्डेल मार्करः तस्य मत्स्यपालनसहचरः ड्वाइट् प्रिस्ट्ले च प्रातः ७:३० वादने एकं मत्स्यं गृहीतवान् यस्य दीर्घता १.२९ किलोग्रामः आसीत्, परन्तु एतत् मत्स्यं पूर्वराज्यस्य अभिलेखात् अधिकम् आसीत् भारः न भग्नः आसीत् । परन्तु मार्कर इत्यनेन नूतनं अभिलेखं स्थापितं कृत्वा एकघण्टायाः किञ्चित् अधिककालानन्तरं प्रायः प्रातः ८:४५ वादने तस्य मित्रं प्रिस्ट्ले कृष्णवर्णीयं सूर्यमत्स्यं गृहीतवान्, मार्करस्य अभिलेखं भङ्गं कृतवान् ।अभिलेखाः पश्चिमवर्जिनिया-राज्यस्य जिम् जस्टिसस्य अपि ध्यानं आकर्षितवन्तः, यः तान् अभिनन्दितवान्, आशास्ति च यत् एते नूतनाः अभिलेखाः सर्वत्र मत्स्यजीविनां कृते पश्चिमवर्जिनिया-देशस्य विश्वस्तरीयमत्स्यपालनस्य अवसरान् अन्वेष्टुं प्रेरयिष्यन्ति |. "एते नवीनाः अभिलेखाः अविश्वसनीयमत्स्यपालनस्य अवसरानां प्रमाणं भवन्ति ये वुडलेन्-सरोवरस्य सन्ति, तथा च वयं लिण्डेल-मार्कर-ड्वाइट-प्रिस्ट्ले-योः एतासां उत्कृष्टानां उपलब्धीनां उत्सवं कर्तुं अतीव उत्साहिताः स्मः," इति पश्चिमवर्जिनिया-प्राकृतिकसंसाधनविभागस्य निदेशकः ब्रेट् मेक्मिलियनः 1990 तमे वर्षे अवदत् a news release. परिगृह्णातु। (China Youth Network द्वारा संकलितं, प्रतिवेदनं च)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया