गु ऐलिंग् इत्यस्य कठिनप्रहारकाः प्रशंसकाः : अहं विगतपञ्चवर्षेषु चीनदेशस्य कृते ३९ पदकानि प्राप्तवान्।
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२१ अगस्तदिनाङ्के ओलम्पिकविजेता फ्रीस्टाइलस्कीयरः च गु ऐलिंग् इत्यनेन कृष्णवर्णीयप्रशंसकानां नकारात्मकानां ऑनलाइनटिप्पणीनां प्रत्यक्षप्रतिक्रियायै एकं भिडियो स्थापितं । तत्सम्बद्धाः विषयाः उष्णसन्धानाः अभवन् ।
गु ऐलिंग् इत्यनेन भिडियोमध्ये लिखितम् यत् "(सः) विगत ५ वर्षेषु ४१ विश्वस्पर्धासु चीनस्य प्रतिनिधित्वं कृतवान्, चीनस्य कृते ३९ पदकानि प्राप्तवान्, राष्ट्रियदले ३ मुख्यप्रशिक्षकाणां परिचयं कृतवान्, राष्ट्रियदलस्य कृते फ्रीस्टाइलस्की दानं कृतवान्, योगदानं च दत्तवान् चीनदेशः विश्वे च महिलाः।
भिडियोस्य सहितपाठे गु ऐलिंग् इत्यनेन अपि लिखितम् यत् "स्वस्य सर्वोत्तमः संस्करणः भूत्वा विश्वं उत्तमं स्थानं कुरुत। हेजी एतादृशे दुर्भावे अस्ति, त्वं किमर्थं धावनार्थं न गच्छसि?
टिप्पणीक्षेत्रे नेटिजनाः गु ऐलिंग् इत्यस्य प्रतिक्रियायाः प्रशंसाम् अकरोत् यत् "मात्रं सम्यक् कार्यं कुरुत तान् कूर्चान् च अवहेलयन्तु" इति ।
सार्वजनिकसूचनाः दर्शयन्ति यत् गु ऐलिंग् इत्यस्य जन्म २००३ तमे वर्षे सितम्बरमासे अभवत्, सः २० वर्षीयः अस्ति, सः फ्रीस्टाइल् स्कीयरः च अस्ति ।
२०१९ तमस्य वर्षस्य जूनमासे अधुना एव १६ वर्षीयः गु ऐलिंग् इत्यनेन घोषितं यत् सा चीनस्य प्रतिनिधित्वं प्रतियोगितायां करिष्यति इति । २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां गु ऐलिंग्-इत्यनेन चीन-देशस्य कृते महिलानां फ्रीस्टाइल्-स्कीइंग्-क्रीडायां ऐतिहासिकं सफलतां प्राप्तवती, यत्र २ स्वर्णपदकानि १ रजतपदकानि च प्राप्तानि
२०२४ तमे वर्षे आरम्भे गु ऐलिंग् इत्यनेन साक्षात्कारे उक्तं यत् २०२६ तमे वर्षे इटलीदेशे भवितुं शक्नुवन्तः शीतकालीन-ओलम्पिक-क्रीडायां चीन-देशस्य प्रतिनिधित्वं निरन्तरं कर्तुं योजना अस्ति, येन सहस्राणि चीनीय-बालिकाः हिम-हिम-क्रीडायाः आकर्षणं द्रष्टुं अवसरं प्राप्नुवन् व्यापक-महिलानां कृते महती भूमिका क्रीडा ।
गु ऐलिंग (दत्तांश मानचित्र दृश्य चीन)
तदतिरिक्तं गु ऐलिंग् इत्यनेन महिलास्कीयररूपेण स्वस्य गौरवस्य, गौरवस्य च उल्लेखः बहुवारं कृतः अस्ति तथा च अधिकान् बालिकान् स्की-स्थलं प्रति मार्गदर्शनं कर्तुं आशास्ति । "अहम् आशासे यत् यदा युवतयः बालिकाः मया शिशिर-ओलम्पिक-क्रीडायां यत् कृतं तत् पश्यन्ति तदा ते बहिः गत्वा किमपि प्रयत्नार्थं प्रेरिताः, प्रेरिताः च भविष्यन्ति। आशासे मम उपलब्धयः तेषां मनसि एतादृशं कार्यं कर्तुं समर्थाः इति अनुभविष्यन्ति।
पेरिस् ओलम्पिकक्रीडायां गु ऐलिंग् गोताखोरी-कार्यक्रमस्य (विजुअल् चाइना) कृते मेलनानन्तरं पत्रकारसम्मेलने उपस्थितः ।
सद्यः समाप्ते पेरिस्-ओलम्पिक-क्रीडायां सा चीनीयक्रीडकैः सह संवादं कर्तुं प्रेक्षका वा प्रशंसकरूपेण वा बहुधा क्षेत्रे उपस्थिता आसीत् । फोक्सवैगन-मैराथन्-क्रीडायां सा प्रथमं पूर्ण-मैराथन्-दौडं ३ घण्टा-२४ निमेष-३६ सेकेण्ड्-समयेन सम्पन्नवती ।