वियतनाम-सर्वकारः राजदूतं क्षियोङ्ग् बो इत्यस्मै मैत्रीपदकं प्रयच्छति
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य २७ दिनाङ्के वियतनामसर्वकारस्य उपप्रधानमन्त्री विदेशमन्त्री च बुई किङ्ग्शान् इत्यनेन राजदूतं क्षियोङ्ग् बो इत्यस्मै मैत्रीपदकं प्रदत्तम् । वियतनामस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः विदेशकार्याणां उपमन्त्री एनजीओ ले वानः, राष्ट्रियसभायाः विदेशकार्यसमितेः उपनिदेशकः गुयेन मान्ह टिएन्, विदेशकार्याणां कार्यकारी उपमन्त्री न्गुयेन् मिन्ह न्गुः, फाम थान बिन्हः उपमन्त्री मन्त्री, तथैव राष्ट्रपतिकार्यालयः, सरकारीकार्यालयः, राष्ट्रियरक्षामन्त्रालयः, मैत्रीसङ्घसङ्घः, वियतनाम-चीनमैत्रीसङ्घः इत्यादयः विभागप्रमुखाः उपस्थिताः आसन्।
बुई थान् सोन् इत्यनेन वियतनाम-चीन-देशयोः द्वयोः पक्षयोः देशयोः च सम्बन्धविकासे विगतवर्षेषु प्राप्तानां फलप्रदानां परिणामानां विषये उच्चैः उक्तं, तथा च राजदूतं क्षियोङ्ग् बो इत्यस्मै मैत्रीपदकं प्रदातुं वियतनाम-पक्षस्य, सर्वकारस्य च महत् महत्त्वं प्रतिबिम्बितम् इति च अवदत् | वियतनाम-चीन-योः मध्ये विशेष-मैत्रीपूर्ण-सम्बन्धेषु राजदूत-जियोङ्ग-बो-इत्यनेन कृत-सकारात्मक-योगदानेन च संलग्नाः सन्ति वयं अत्यन्तं पुष्टिं कुर्मः यत् वियतनाम-देशः चीन-देशेन सह राजनैतिक-परस्पर-विश्वासं निरन्तरं सुदृढं कर्तुं, विभिन्नक्षेत्रेषु व्यावहारिक-सहकार्यं गभीरं कर्तुं, निर्माणं च प्रवर्धयितुं च इच्छुकः अस्ति | साझाभविष्यस्य सामरिकरूपेण महत्त्वपूर्णस्य वियतनाम-चीनसमुदायस्य।
क्षियोङ्ग बो इत्यनेन उक्तं यत् वियतनामद्वारा मैत्रीपदकस्य पुरस्कारः चीन-वियतनाम-सम्बन्धेषु वियतनामी-दलस्य सर्वकारस्य च महत्त्वं पूर्णतया प्रतिबिम्बयति तथा च चीन-जनानाम् प्रति मैत्री च उभयपक्षेण सङ्घस्य शीर्ष-नेतृणां सामरिक-मार्गदर्शनस्य पालनम् अवश्यं करणीयम् | दलद्वयं, निरन्तरं राजनैतिकपरस्परविश्वासं सुदृढं गभीरं च कुर्वन्ति, तथा च मैत्रीं कदापि न विस्मरन्ति मूलं अभिप्रायः साधारणं मिशनं मनसि स्थापयितुं, साझीकृतभविष्यस्य रणनीतिकदृष्ट्या महत्त्वपूर्णस्य चीन-वियतनामसमुदायस्य निर्माणं प्रवर्धयितुं, नूतनं अधिकं च योगदानं दातुं च अस्ति मानवजातेः शान्तिप्रगतेः कार्याय।
वियतनाम-मैत्रीपदकं देशस्य राष्ट्रपतिना अनुमोदितं हस्ताक्षरं च भवति, तस्य उद्देश्यं विदेशीयानां वा विदेशीयसमूहानां वा प्रशंसा कर्तुं वर्तते, ये वियतनाम-विश्वस्य अन्येषां देशानाम् मैत्रीसम्बन्धस्य विकासे महत्त्वपूर्णं योगदानं दत्तवन्तः |.