समाचारं

स्वीकारः कठिनः! झाङ्ग युनिङ्गः फुटबॉलसङ्घस्य दण्डस्य प्रतिक्रियाम् अददात् - तथाकथितः कोहनीप्रहारः सर्वथा अनावश्यकः आसीत् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अगस्तमासस्य २७ दिनाङ्के चीनीयपदकक्रीडासङ्घः अद्य आधिकारिकतया दण्डघोषणाम् अयच्छत्, यत्र बीजिंगगुओआन्-क्रीडकस्य झाङ्ग-युनिङ्ग्-इत्यस्य उपरि अतिरिक्त-दण्डः आरोपितः, यः पूर्वं लीग-क्रीडायां कोहनी-आक्रमणात् रक्त-कार्डं प्राप्तवान् आसीत्

घोषणायाम् चीनीय-फुटबॉल-सङ्घस्य मतं आसीत् यत् झाङ्ग-युनिङ्गः कन्दुकं विना हिंसकं कार्यं कृतवान्, प्रतिद्वन्द्वस्य क्रीडकस्य मुखं कोहनेन प्रहारं कृत्वा निम्नलिखितदण्डान् अयच्छत्

1. बीजिंग गुओआन् फुटबॉल क्लबस्य ९ क्रमाङ्कस्य खिलाडिनं झाङ्ग युनिङ्गं ३ क्रीडाणां कृते निलम्बनं कुर्वन्तु;

2. ३०,००० आरएमबी दण्डः।

चीनीयफुटबॉलसङ्घस्य अस्य दण्डस्य विषये : झाङ्ग युनिङ्ग् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु उत्तरं स्थापितं यत् -मया रक्तपत्रस्य विषये विवादः त्यक्तः आसीत्, एतत् ज्ञात्वा यत् एषः दुर्विवेकः अस्ति चेदपि तत् पुनः न कर्तुं शक्यते इति । परन्तु अतिरिक्तदण्डः, हिंसकं कृतं इति मन्तव्यं च मम कृते कलङ्कः, कठिनः स्वीकारणीयः च । मया अभिलेखं सीधां सेट् कर्तव्यम्:

१: तस्मिन् समये कन्दुकं दक्षिणतः गच्छति स्म, अहं च मध्ये कन्दुकं ग्रहीतुं सज्जः आसम्, मम प्रतिद्वन्द्वी मां आलिंग्य मम प्रगतिम् अवरुद्धवान् प्रतिबन्धितः न भवति अग्रिमेषु २-३ निमेषेषु प्रतिद्वन्द्वी तस्य कण्ठं आच्छादयति स्म घोषणया निर्धारितं यत् अहं प्रतिद्वन्द्विनः मुखं जानीतेव कोणं कृतवान्, यत् हिंसायाः कार्यम् आसीत् ।