समाचारं

मोरी यासुइची - जापानीयानां राष्ट्रियदलस्य प्रशिक्षकत्वेन मम स्वप्नः लक्ष्यं च विश्वकपं जितुम् अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २७.सितम्बरमासे विश्वकपप्रारम्भिकक्रीडायां एशियायाः शीर्ष १८ मध्ये प्रथमपरिक्रमात् पूर्वं जापानीप्रशिक्षकः यासुइची मोरी जापानीमाध्यमानां स्पोनिची इत्यनेन सह अनन्यसाक्षात्कारे दलस्य प्रशिक्षणस्य इतिहासस्य समीक्षां कृत्वा विश्वविजयस्य स्वस्य लक्ष्यं पुनः उक्तवान् चषक।

"यदा अहं जापानीराष्ट्रीयदलस्य प्रशिक्षकः आसम् तदा मम स्वप्नः लक्ष्यं च विश्वकपं जितुम् आसीत्, अहं च एतत् विचारं मनसि कृत्वा पुनः विश्वकपं गन्तुम् इच्छामि।"

"एशिया-कप-क्रीडायां अस्माकं प्रतिद्वन्द्विनः अस्मान् अधीत्य अस्माकं कृते कष्टानि सृजन्ति स्म। अस्माकं प्रतिद्वन्द्वीनां निवारणाय वा तेषां दुर्बलतायाः शोषणाय वा एकः एव व्यवस्था पर्याप्तः नास्ति। अतः वयं कथं परिवर्तनं कुर्मः? वयं स्वशक्तयः कथं उपयुञ्ज्महे? कथं कर्तव्यमिति चिन्तयिष्यामः।" maximize एकं दलरूपेण अस्माकं सामर्थ्यानां लाभं गृहीत्वा, अस्माकं व्यक्तिगतसामूहिकक्षमताः कथं मिलित्वा कार्यं कुर्वन्ति।”

"मम विचारेण मुख्यतया द्वौ प्रकारौ प्रशिक्षकौ स्तः : प्रशिक्षणं प्रबन्धनं च। अहं प्रारम्भे हिरोशिमा सैन्फ्रेस्से तथा निप्पोन् कोकुसैहा इत्यत्र मुख्यप्रशिक्षकरूपेण कार्यं कृतवान्। अहं यथासम्भवं न्यायालये स्थितवान् ततः अङ्कणे बहिः च विचारान् प्रसारितवान्। यथा... अहं दीर्घकालं यावत् दलेन सह अस्मि, इदानीं मम प्रबन्धनशैलीं परिवर्तयामि इति मन्ये।”

"विश्वकपं एशिया-कपं च विहाय विश्वकप-प्रारम्भिक-आदि-स्पर्धासु प्रायः १० दिवसेषु अल्पे काले द्वौ क्रीडौ आवश्यकौ भवतः। यदि प्रशिक्षकः एतादृशे परिस्थितौ सर्वं निवेदयति तर्हि एतादृशं कार्यं उपरितनं कृशं च भविष्यति। अतः अहं मन्ये, तस्य स्थाने of यदि भवता सर्वं स्वयमेव कर्तव्यं भवति तर्हि कार्यं विभज्य सहकार्यं कर्तुं श्रेयस्करम्, येन भवन्तः युक्तिं गभीरं प्रविश्य क्रीडकाः पूर्णतया प्रदर्शनं कर्तुं शक्नुवन्ति” इति।