समाचारं

लघु-मध्यम-आकारस्य सार्वजनिक-इक्विटी यत् विक्रेतुं न शक्यते? बहुविधसूचीः स्थानान्तरणं च पुनः पुनः क्रियते, अनुज्ञापत्राणां मूल्यं च पुनः परिभाषितं भवति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव FOTIC इत्यनेन पुनः बीजिंग इक्विटी एक्सचेंज इत्यत्र Baoying Fund इत्यस्मिन् स्वस्य २५% भागं सूचीकृत्य स्थानान्तरितम् ।

अस्मिन् वर्षे आरभ्य किआनहाई संयुक्तनिधिः, डोन्घाई निधिः, जियाहे निधिः च इत्यादीनां अनेकानाम् लघुमध्यम-आकारस्य सार्वजनिकनिधिनां भागधारकाः स्वभागस्य स्थानान्तरणं कर्तुं प्रयतन्ते एतेषां भागधारकाणां अधिकांशः स्थानान्तरणप्रक्रियाः सुचारुरूपेण न आसन्, असफलविक्रयः च बहुधा भवति स्म ।

विगतवर्षद्वये शुल्कस्य न्यूनीकरणं, विपण्यस्य मन्दता, मस्तिष्कस्य निष्कासनं, उद्योगप्रतिस्पर्धा च तीव्रता इत्यादिभिः कारकैः प्रभाविताः लघुमध्यम-आकारस्य सार्वजनिकनिधिकम्पनीनां प्रतिस्पर्धा दुर्बलतां प्राप्तवन्तः, तेषां इक्विटी-आकर्षणम् अपि न्यूनीकृतम् अस्ति अस्याः पृष्ठभूमितः लघु-मध्यम-आकारस्य सार्वजनिक-प्रस्तावानां कृते इक्विटी-हस्तांतरणस्य कठिनता अपि वर्धमाना अस्ति । यत् न उपेक्षितुं शक्यते तत् अस्ति यत् केवलं वित्तीयनिवेशस्य इक्विटी-अनुपातस्य कारणेन क्रेतृणां आकर्षणं प्रायः कठिनं भवति ।

FOTIC इत्यनेन पुनः एकवारं Baoying Fund इत्यस्य इक्विटी स्थानान्तरितम्

बीजिंग इक्विटी एक्सचेंजतः सूचना दर्शयति यत् विदेशीयव्यापारन्यासस्य धारितस्य बाओयिंग् कोषस्य इक्विटीयाः 25% भागः बीजिंग इक्विटी एक्सचेंज इत्यत्र सूचीबद्धः अस्ति, प्रकटीकरणात् पूर्वं 23 अगस्त 2024 इति दिनाङ्कः अस्ति, तथा च प्रकटीकरणात् पूर्वं घोषणायाः अवधिः न घोषणायाः तिथ्याः १० दिवसेभ्यः न्यूनाः ।

Baoying Fund इक्विटी स्थानान्तरयितुं FOTIC इत्यस्य द्वितीयः प्रयासः अस्ति । २०२४ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्कात् १० जुलैपर्यन्तं विदेशव्यापारन्यासेन अपि स्थानान्तरणार्थं इक्विटी सूचीकृता, परन्तु कोऽपि उपयुक्तः क्रेता न प्राप्तः ।