समाचारं

अमेरिकादेशे हेनान् उद्यमानाम् सार्वजनिकरूपेण गन्तुं सहायतां कुर्वन्तु! हेनान् इन्वेस्टमेण्ट् एण्ड् फाइनेंसिङ्ग् एसोसिएशन इत्यस्य व्यावहारिकगोष्ठी भवति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हेनान् प्रान्तीयनिवेशवित्तपोषणसङ्घः झेङ्गझौनगरे "नवीनस्थितेः अन्तर्गतं संयुक्तराज्ये सूचीकरणस्य व्यावहारिकसाझेदारी" इति विषये एकं संगोष्ठीम् आयोजितवान्, यस्य उद्देश्यं नीतिप्रवर्धनं, सूचीकरणप्रक्रियाः, मानकीकृतसञ्चालनं, बैकअपकम्पनीनां कृते संचारमञ्चं च प्रदातुं शक्यते प्रान्तः संयुक्तराज्यसंस्थायां सूचीकरणं कर्तुं रुचिं लभते। विदेशेषु सूचीकृतस्य प्रमुखस्य प्रतिभूतिसंस्थायाः टाइगर सिक्योरिटीजस्य विशेषज्ञाः विशेषतया अस्मिन् कार्यक्रमे आमन्त्रिताः आसन् यत् ते संयुक्तराज्ये सूचीकरणार्थं शर्ताः, प्रक्रियाः, सावधानताः अन्ये च प्रासंगिकाः विषयाः साझां कृतवन्तः।

प्रान्तीयनिवेशवित्तपोषणसङ्घस्य पूर्वनेता गेङ्ग युयिन् स्वभाषणे अवदत् यत् यथा यथा वैश्वीकरणस्य गतिः निरन्तरं भवति तथा तथा अमेरिकादेशे सार्वजनिकरूपेण गमनम् अनेकेषां कम्पनीनां अन्तर्राष्ट्रीयविकासरणनीतयः महत्त्वपूर्णः भागः अभवत्। एसोसिएशन सदस्यकम्पनीषु तथा योग्यव्यावसायिकसंस्थाभिः सह संयुक्तरूपेण अवलम्बते यत् आवश्यकतावशात् कम्पनीनां कृते अन्तर्राष्ट्रीयसहकार्यमञ्चं संसाधनं च प्रदास्यति तथा च कम्पनीनां अन्तर्राष्ट्रीयक्षितिजस्य विस्तारे सहायतां करिष्यति।

स्वस्य समृद्ध उद्योगस्य अनुभवेन व्यावसायिकज्ञानेन च टाइगर ब्रोकर्स् इत्यस्य ली याङ्गफाङ्गजियान् इत्यनेन संयुक्तराज्ये सूचीकरणस्य सम्पूर्णप्रक्रियायाः विस्तरेण परिचयः कृतः, यत्र मार्केटचयनं, आवेदनप्रक्रिया, कानूनी अनुपालनं, वित्तीयतया सज्जता इत्यादीनि प्रमुखलिङ्कानि च सन्ति, तदनन्तरं च स्वस्य सततं दायित्वं साझां कृतवान् एकं सफलं सूचीकरणं प्रबन्धनं तथा च सूचीबद्धकम्पनीनां दीर्घकालीनमूल्यं कथं निर्वाहयितव्यम् इति कम्पनीभ्यः संयुक्तराज्ये सूचीकरणस्य स्पष्टमार्गं प्रदाति।

तदतिरिक्तं अस्य संगोष्ठ्याः अन्तरक्रियाशीलसत्रस्य माध्यमेन सहभागिनः कम्पनयः सक्रियरूपेण प्रश्नान् पृष्टवन्तः तथा च अतिथिभिः सह विशिष्टविषयेषु गहनविनिमयाः चर्चाः च कृतवन्तः एतेन न केवलं कम्पनीप्रतिनिधिभिः सार्वजनिकरूपेण गमनस्य प्रक्रियायाः विषये अवगमनं वर्धितम् संयुक्तराज्यसंस्था, परन्तु कम्पनीयाः भविष्यस्य सूचीकरणमार्गस्य मार्गदर्शनं अपि दत्तवान्।