समाचारं

२०२४ चीनीयलघुमध्यम-उद्यमानां विदेशेषु सूचीकरणम् : यदि नास्डैक् तत् स्वीकुर्वति तर्हि यदि न तर्हि नेदरलैण्ड्-देशं चिनुत

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. लघु-मध्यम-उद्यमैः विदेश-विपण्यं किमर्थं चयनीयम् ?

(1) वित्तपोषणलाभाः मूल्याङ्कनसुधारः च

विदेशेषु सूचीकरणेन लघुमध्यम-उद्यमाः व्यापकवित्तपोषणमार्गेषु उच्चगुणवत्तायुक्तनिवेशकसंसाधनेषु च प्रवेशं प्राप्तुं शक्नुवन्ति । विदेशीयनिवेशकानां सामान्यतया उच्चवृद्धिक्षमतायां अन्तर्राष्ट्रीयकरणरणनीतिषु च अधिका रुचिः भवति, यत् लघुमध्यम-आकारस्य उद्यमानाम् अधिकवित्तपोषणविकल्पान् प्रदाति तथा च तेषां स्केलविस्तारं परियोजनाविकासं च प्राप्तुं साहाय्यं करोति तस्मिन् एव काले विदेशेषु विपण्येषु सामान्यतया वर्धमानानाम् अभिनवानां च कम्पनीनां कृते अधिकं मूल्याङ्कनं भवति लघु-मध्यम-आकारस्य उद्यमाः विदेशेषु सूचीकृतेः अनन्तरं अधिकनिवेशकानां ध्यानं आकर्षयितुं शक्नुवन्ति, येन घरेलु-विदेशीय-पूञ्जी-बाजारेषु कम्पनीयाः मूल्यं वर्धते

(2) विपण्यस्य अवसराः व्यावसायिकविस्तारः च

विदेशेषु विपणयः लघुमध्यम-उद्यमानां कृते बृहत्तरं विपण्यस्थानं प्रदास्यन्ति, येन तेषां व्यावसायिकव्याप्तेः प्रभावस्य च विस्तारः भवति । विदेशेषु विपण्येषु प्रवेशं कृत्वा लघुमध्यम-उद्यमानि अधिकानि अन्तर्राष्ट्रीय-संसाधनानाम् ग्राहकानाञ्च परिचयं कर्तुं शक्नुवन्ति तथा च ब्राण्ड्-जागरूकतां विपण्य-भागं च वर्धयितुं शक्नुवन्ति तस्मिन् एव काले विदेशेषु विपण्येषु सामान्यतया अधिकं परिपक्वं वित्तीयपारिस्थितिकीतन्त्रं निवेशवातावरणं च भवति, यत् लघुमध्यम-उद्यमानां कृते अधिकव्यापार-अवकाशान् भागिनान् च प्रदाति

विभिन्नेषु देशेषु अथवा क्षेत्रेषु स्टॉक-एक्सचेंजेषु सूचीकृत्य लघुमध्यम-उद्यमाः एकेन मार्केट्-द्वारा आनित-जोखिमान् न्यूनीकर्तुं शक्नुवन्ति, जोखिम-प्रसारणं विविधीकरणं च प्राप्तुं शक्नुवन्ति एतेन लघुमध्यम-उद्यमानां वैश्विक-आर्थिक-उतार-चढावस्य नीतिपरिवर्तनानां च अनुकूलतां प्राप्तुं साहाय्यं भवति, येन तेषां स्थिरं स्थायिविकासं च सुनिश्चितं भवति