समाचारं

वियनानगरे सूचीकरणस्य विश्लेषणम् : पूंजीबाजारे नवीनप्रवृत्तीनां अन्वेषणम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. वियना सूचीकरणवार्ता

(१) समाचारानुवादः

यद्यपि मासस्य अन्ते स्टॉक्स् पतितः तथापि समग्रतया सः मासः उत्तमः आसीत् । जुलैमासः अपि सार्धद्वयमासः अस्ति, एस एण्ड पी ५०० सूचकाङ्कः वर्षस्य प्रथमार्धे क्रमशः अभिलेख उच्चतमं स्तरं प्राप्तवान् । विशेषतः अमेरिकी-सीपीआई-प्रतिवेदनस्य अनन्तरं सेप्टेम्बरमासे फेडरल् रिजर्व् व्याजदरेषु कटौतीं करिष्यति इति अनुमानं वर्धते इति कारणेन बाण्ड्-पत्राणि अपि वर्धितानि । परन्तु जोखिमसम्पत्तयः मध्यमार्गे गन्तुं आरब्धाः, मैग्निफिसेण्ट् ७ इत्यत्र महत्त्वपूर्णहानिः अभवत्, येन सूचकाङ्कः शिखरात् गर्तपर्यन्तं -१०% अधिकं अधः प्रेषितः । अमेरिकीवृद्धिः शिखरं, दुर्बलं सीपीआई, मिश्रितं द्वितीयत्रिमासिकं अर्जनं च आक्रामकपरिवर्तनं नेतृत्वपरिवर्तनं च प्रेरितवान् । इक्विटी-प्रदर्शनस्य विस्तारः अभवत्, यत्र प्रायः ६५% स्टॉक्स् एमएससीआई-विश्वसूचकाङ्कात् अधिकं प्रदर्शनं कृतवन्तः । परन्तु परिवर्तनेन बृहत्प्रौद्योगिकीकम्पनीनां एकाग्रक्षेत्रं प्रतिकूलरूपेण प्रभावितं जातम् अस्ति तथा च अमेरिकीविपण्यस्य केचन भागाः अधः कर्षिताः। इदानीं अस्मिन् वर्षे प्रथमवारं अमेरिकी-यूरोपीययोः बन्धनानि एकत्र उत्थिता । अग्रभागस्य उपजः महत्त्वपूर्णतया पतितः, अधुना वर्षस्य अन्ते यावत् मार्केट् प्रायः 3x अधिकं फेड-दर-कटनेषु मूल्यं निर्धारयति, वक्रस्य पर्याप्तं वृषभ-खड्गीकरणेन सह

(1) मूलवार्ता पाठ