समाचारं

पिण्डुओडुओ इत्यस्य शेयरमूल्यं क्षीणं जातम्, तस्य सूचीकरणात् परं एकदिवसीयं बृहत्तमं पतनं जातम्, मम देशस्य ई-वाणिज्य-उद्योगे स्पर्धा च तीव्रताम् अवाप्तवती

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के अमेरिकी-शेयर-विपण्ये उतार-चढावः अभवत्, यस्मिन् पिण्डुओडुओ-संस्थायाः शेयर-मूल्ये महती आघातः अभवत् । नवीनतमदत्तांशस्य अनुसारं २६ अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं पिण्डुओडुओ इत्यस्य शेयरमूल्यं २८.५१% न्यूनीकृत्य प्रतिशेयरं १०० अमेरिकीडॉलर् यावत् अभवत्, तस्य कुलविपण्यमूल्यं ५५ अरब अमेरिकीडॉलर् अधिकं वाष्पितम् अभवत्, येन तस्य... सूचीकरणम् ।

स्टॉकमूल्यानां अस्य तीव्रक्षयस्य प्रत्यक्षं कारणं २०२४ तमस्य वर्षस्य कृते पिण्डुओडुओ इत्यनेन प्रकाशितं द्वितीयत्रिमासिकवित्तीयप्रतिवेदनम् आसीत् । वित्तीयप्रतिवेदने दर्शितं यत् कम्पनीयाः कुलराजस्वं त्रैमासिकस्य कृते ९७.१ अरब युआन् आसीत्, यत् वर्षे वर्षे ८६% वृद्धिः अस्ति यद्यपि एतत् आकङ्कणं अद्यापि प्रबलवृद्धिगतिम् दर्शयति तथापि ९९.९९ अरब युआन् इत्यस्य विपण्यप्रत्याशायाः अपेक्षया किञ्चित् न्यूनम् अस्ति पिण्डुओडुओ इत्यस्य सामान्यभागधारकाणां कृते शुद्धलाभः ३२ अरब युआन् आसीत्, यत् वर्षे वर्षे १४४% वृद्धिः अभवत्, यदि U.S.GAAP इत्यस्य अनुसारं गणना न कृता तर्हि शुद्धलाभः ३४.४ अरब युआन् आसीत्, यत् वर्षे वर्षे १२५ वृद्धिः % । यद्यपि शुद्धलाभस्य महती वृद्धिः अभवत् तथापि पिण्डुओडुओ इत्यस्य प्रदर्शनेन अद्यापि विपण्यं निराशम् अस्ति ।

तदतिरिक्तं वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं प्रदर्शनविनिमयसभायां पिण्डुओडुओ इत्यस्य प्रबन्धनस्य वक्तव्यैः विपण्यचिन्ता अधिका अभवत् पिण्डुओडुओ संस्थापकः मुख्यकार्यकारी च चेन् लेइ इत्यनेन सम्मेलन-कॉल-मध्ये सूचितं यत् विगत-कतिपय-त्रैमासिकेषु कम्पनीयाः लाभवृद्धिः अल्पकालिक-निवेशचक्रस्य वित्तीय-रिपोर्टिंग्-चक्रस्य च समन्वयात् बहिः भवितुं परिणामः अस्ति, तथा च दीर्घकालीन- term trend.

चेन् लेइ इत्यनेन बोधितं यत् कम्पनीयाः बहुरेखाव्यापारे यत् तीव्रप्रतिस्पर्धा भवति तत् दृष्ट्वा तथा च कम्पनी अद्यापि निवेशपदे अस्ति इति दृष्ट्वा पिण्डुओडुओ आगामिषु कतिपयेषु वर्षेषु पुनः क्रयणं लाभांशं वा न करिष्यति। तस्मिन् एव काले मञ्चस्य दीर्घकालीनस्वस्थविकासस्य उच्चगुणवत्तायुक्तस्य आपूर्तिनिर्माणस्य च समर्थनार्थं पिण्डुओडुओ भविष्ये अल्पकालिकलाभस्य त्यागं कर्तुं सज्जः अस्ति, प्रबन्धनेन च अस्मिन् विषये सहमतिः प्राप्ता अस्ति