समाचारं

सोङ्ग डण्डन् वञ्चनं कृत्वा प्रतिशोधं कृतवान्, झाङ्ग युकी तस्याः विरुद्धं खड्गं आकर्षितवती, परन्तु चतुर्थविवाहस्य अनन्तरं सा पूर्ववत् प्रसन्ना आसीत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे बृहत्-विवाहाः : प्रसिद्धानां द्वेष-विवादयोः पृष्ठतः

मनोरञ्जन-उद्योगे, ग्लैमर-प्रलोभन-पूर्णे जगति, प्रसिद्धानां जीवनं सर्वदा एव ध्यानस्य केन्द्रं भवति । तेषां विवाहः प्रेमजीवनं च उत्थान-अवस्थायुक्तं नाटकं इव अस्ति, यत् असंख्यदर्शकानां ध्यानं आकर्षयति । अद्य वयं प्रसिद्धानां विवाहजगति प्रविश्य तेषां पृष्ठतः द्वेषान्, आक्रोशान् च अन्वेषयामः।

1. गीत दण्डनः - विवाहमार्गे विवर्ताः, विवर्ताः च

यदा वयं सोङ्ग दण्डनस्य उल्लेखं कुर्मः तदा मनोरञ्जनक्षेत्रे अस्य पुरातनस्य कलाकारस्य स्थितिः अतीव महत्त्वपूर्णा अस्ति। तस्याः अभिनयकौशलं उत्तमम् आसीत्, तस्याः कृतीः प्रेक्षकैः अतीव प्रियाः आसन् तथापि तस्याः परवर्तीषु वर्षेषु तस्याः प्रेमजीवने कोलाहलः उत्पन्नः ।

सोङ्ग दण्डनस्य विवाह-इतिहासं पश्चाद् दृष्ट्वा वयं तस्याः विषये दयां न कर्तुं शक्नुमः। तस्याः प्रथमः प्रेम्णः माधुर्य-यौवन-पूर्णः आसीत्, तौ तस्मिन् सुन्दरे काले निमग्नौ आस्ताम् । , परन्तु दैवः तेषु हास्यं कृतवान्, अन्ततः एषः प्रथमः प्रेम्णः अन्तः विविधकारणात् समाप्तः । तदनन्तरं सोङ्ग दण्डन् इत्यनेन फ्लैश-विवाहः कृतः, परन्तु एषः विवाहः कड़ाही-मध्ये फ़्लैश-विवाहः इव अल्पायुषः आसीत् ।

यिंगदा इत्यनेन सह विवाहं कृत्वा सोङ्ग डण्डन् तुल्यकालिकं सुखदं समयं यापयति स्म । ते मिलित्वा कार्यं कुर्वन्ति स्म, एकत्र वसन्ति स्म, स्वपुत्रस्य बटुस्य जन्मनः स्वागतं कुर्वन्ति स्म । , अयं विवाहः सर्वथा कालपरीक्षां सहितुं असफलः अभवत्। सोङ्ग डण्डन् यिंग्डा इत्यस्याः वञ्चनेन बहु आहतः अभवत्, सा च प्रतिशोधार्थं वञ्चनं कर्तुं चितवान् । अन्ते सोङ्ग डण्डन् इत्यनेन तलाकस्य निवेदनेन विवाहः समाप्तः ।

तलाकस्य अनन्तरं सोङ्ग डण्डन्, यिङ्ग्डा च परस्परं दोषं दत्त्वा आक्रमणं च कृतवन्तौ । एतेन तलाकयुद्धेन तयोः सम्बन्धः पूर्णतया भग्नः अभवत्, सोङ्ग दण्डनस्य चरित्रं अपि प्रश्नं कृतवान् । तदपि तस्याः अभिनयवृत्तौ तस्याः उपलब्धयः योगदानं च न नकारयितुं शक्नुमः ।

2. झाङ्ग युकी : विवाहस्य चुनौतीनां साहसेन सामना कुर्वन्

"याङ्गत्से नदी क्रमाङ्कः ७" इत्यस्मिन् प्रसिद्धा अभिनेत्री झाङ्ग युकी मनोरञ्जन-उद्योगे साहसिक-सीधा-चरित्रेण सर्वदा प्रसिद्धा अस्ति तस्याः अभिनयकौशलं सौन्दर्यं च अविस्मरणीयं, परन्तु तस्याः प्रेमजीवनमपि विवर्तैः परिपूर्णम् अस्ति ।

झाङ्ग युकी इत्यस्य प्रथमः विवाहः निर्देशकः वाङ्ग क्वानन् इत्यनेन सह अभवत् । "श्वेतमृगप्लेन्" इत्यस्य चलच्चित्रस्य निर्माणकाले तौ मिलित्वा प्रेम्णा पतित्वा शीघ्रमेव विवाहस्य प्रासादं प्रविष्टवन्तौ । तस्मिन् समये झाङ्ग युकी वाङ्ग क्वानन् इत्यस्य प्रेम्णि उन्मत्तरूपेण आसीत्, परन्तु वाङ्ग क्वानन् इत्यस्य वेश्यावृत्त्या विवाहस्य समाप्तिः अभवत् इति सा न अपेक्षितवती ।

तलाकस्य अनन्तरं झाङ्ग युकी निराशायां न पतिता सा शीघ्रमेव स्वस्य मानसिकतां समायोजयित्वा नूतनसम्बन्धे समर्पिता । सा च युआन् बायुआन् च मिलित्वा शीघ्रमेव मिलित्वा तस्य कृते द्वौ बालकौ प्रसूतवन्तौ । , अयं विवाहः दैवविवर्तनात् न मुक्तः। पारिवारिकविवादस्य कारणात् झाङ्ग युकी इत्यनेन विवादस्य समये कस्यचित् छूरेण प्रहारः कृतः ।

अस्य अभावेऽपि झाङ्ग युकी अद्यापि आशावादी मनोवृत्तिं धारयति सा परिश्रमं करोति सक्रियजीवनं च जीवति। इदं प्रतीयते यत् एषा वीर-अभिनेत्री अद्यापि प्रेममार्गे अग्रे गच्छति।

3. प्रसिद्धविवाहस्य पृष्ठतः विचाराः

सोङ्ग डण्डन्, झाङ्ग युकी इत्येतयोः अतिरिक्तं मनोरञ्जनमण्डले बहवः प्रसिद्धाः सन्ति येषां विवाहः, गपशपः च समानरूपेण दृष्टिगोचराः सन्ति । जिया नैलियन् तथा ली ज़ियाओलू इत्येतयोः तलाकस्य घोटालेन असंख्यप्रशंसकानां हृदयं भग्नं जातम्, तलाकः च जनानां मनोरञ्जन-उद्योगस्य नैतिक-तलरेखायाः विषये प्रश्नं कृतवान्; ; Bai Baihe चेन् युफान् इत्यनेन सह तलाकः अस्मान् विवाहे विश्वासघातं, असत्यं च दर्शितवान्।

एतेषां प्रसिद्धानां वैवाहिकपरिवर्तनानि अस्मान् पृच्छितुं प्रेरयन्ति यत् प्रसिद्धानां विवाहाः सर्वदा एतावन्तः भंगुराः किमर्थं भवन्ति ? किं तेषां अतिविलासपूर्णजीवनं तेषां सम्बन्धस्य क्षयः भवति ? अथवा तेषां करियर-क्षेत्रे अत्यधिकं ऊर्जां स्थापयित्वा परिवारस्य महत्त्वं उपेक्षन्ते इति कारणतः?

वस्तुतः प्रसिद्धानां विवाहसमस्याः अद्वितीयाः न भवन्ति । यथार्थजीवने अस्माकं प्रत्येकं विवाहे विविधानि आव्हानानि, कष्टानि च सम्मुखीभवितुं शक्नुवन्ति । एतासां समस्यानां सामना वयं कथं कुर्मः, तेषां निवारणं च कथं कुर्मः इति मुख्यं वर्तते। अस्माभिः स्वविवाहं परिवारं च पोषयितुं शिक्षितव्यं, अस्य कठिनतया प्राप्तस्य सम्बन्धस्य प्रबन्धनाय, निर्वाहाय च परिश्रमः कर्तव्यः । विग्रहाणां कठिनतानां च सम्मुखीभवति वयं शान्ताः तर्कशीलाः च भूत्वा समस्यानां समाधानं सक्रियरूपेण अन्वेष्टव्याः । तत्सह, अस्माभिः इदमपि अवगन्तुं शक्यते यत् जीवने विवाहः एव सर्वः नास्ति।

4. उपसंहारः

प्रसिद्धानां विवाहः, गपशपः च विवाहे विविधाः समस्याः, आव्हानानि च द्रष्टुं शक्नुमः । परन्तु यावत् वयं तस्मात् पाठं ज्ञातुं शक्नुमः, अनुभवस्य सारांशं कर्तुं शक्नुमः, स्वस्य विवाहस्य परिवारस्य च प्रबन्धनार्थं परिश्रमं कर्तुं शक्नुमः तावत् वयं निश्चितरूपेण सुखं, पूर्णजीवनं च प्राप्तुं शक्नुमः |. वयं तेषां ताराणां कृते जयजयकारं कुर्मः ये विवाहमार्गे साहसेन अग्रे गच्छन्ति, अस्माकं स्वस्य वैवाहिकजीवने अधिकं प्रेमं, परिचर्या च प्रविशन्ति!

अस्मिन् चर-आव्हान-पूर्णे जगति विवाहः विशाल-समुद्रे गच्छन्ती पोत इव अस्ति, सुखस्य परे पार्श्वे गन्तुं पति-पत्नीयोः एकत्र भ्रमणस्य आवश्यकता भवति वयं परस्परं पोषयामः, जीवनस्य वायुवृष्टिं सूर्यप्रकाशं च हस्तेन हस्तेन गत्वा अस्माकं एव सुन्दरं भविष्यं निर्मामः!