समाचारं

सा "स्वच्छतमः" अभिनेत्री इति प्रसिद्धा आसीत् यतः तस्याः त्रिवर्षीयः सम्बन्धः, द्वौ बालकौ च अधुना तस्याः पतिः अतीव लोकप्रियः अस्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यस्मिन् मनोरञ्जन-उद्योगे वयं प्रायः ईर्ष्याम् अनुभवामः, तस्मिन् शेन् जियानी, झू यावेन् च परी-दम्पती स्वकथाभिः अस्मान् कथयन्ति यत् यत् वस्तुतः अस्माकं हृदयं आकर्षयति तत् तथाकथितं प्रमुखं स्थितिं वा विलासिनी-विलासिता-वस्तूनि न, अपितु सरलाः, अनादरपूर्णाः च सन्ति स्नेहः। तेषां अनुभवाः जनाः द्रष्टुं शक्नुवन्ति यत् वास्तविकं सुखं साधारणदिनात् स्वाभाविकतया च मिलित्वा भवति । ये प्रसिद्धाः जनाः सर्वदा उपरि अधः च वेषं धारयन्ति तेषां तुलने शेन् जियानी कदापि स्वस्य प्रसिद्धिं दर्शयितुं राजधानीरूपेण न मन्यते तस्याः सफलता वर्षाणां परिश्रमस्य, धैर्यस्य च कारणेन अस्ति। अभिनेत्रीरूपेण सा स्वस्य उत्तमेन अभिनयकौशलेन सर्वेषां सम्मानं प्राप्तवती यद्यपि चलच्चित्र-दूरदर्शन-उद्योगे सा अज्ञाता अस्ति तथापि अभिनये तस्याः प्रेम्णः दृढता च कदापि परिवर्तनं न जातम् ।

अनेकेषां बृहन्नामप्रसिद्धानां विपरीतम् शेन् जियानी निम्नस्तरीयजीवनशैलीं चित्वा अभिनयवृत्तौ पूर्णतया समर्पिता । तथा च तस्याः अद्वितीयं व्यक्तित्वं मित्रवतः स्वभावः च दीप्तिमत् ताराप्रभामण्डलस्य अधः तस्याः आकर्षकतमः भागः अभवत् ।

झू यावेनस्य सफलता कोऽपि दुर्घटना नास्ति यत् सर्वेषां ध्यानं आकर्षयति तस्य ताराप्रभामण्डलस्य पृष्ठतः सः असंख्यस्वेदं, दृढतां च स्थापितवान्। सः यत् भूमिकां निर्वहति तत् प्रेक्षकान् सर्वदा गभीरं प्रभावितं करोति, न केवलं तस्य सुन्दररूपस्य कारणात्, अपितु महत्त्वपूर्णं यत् तस्य गहनबोधः, भूमिकायाः ​​प्रति पूर्णभक्तिः च पर्दाया: पुरतः तस्य यथार्थं प्रदर्शनं प्रेक्षकान् यथार्थतया पात्रस्य आत्मानं अनुभवितुं शक्नोति इव अनुभूयते यत् एतत् एव अचञ्चलं अनुसरणं तस्य अभिनयवृत्तिं विस्तृतं विस्तृतं च करोति। यस्मिन् काले तस्य करियरस्य चरमसीमा आसीत् तस्मिन् काले झू यावेन् शेन् जियानी च मिलित्वा प्रेम्णा पतितवन्तौ यतः ते "लव इन द वैस्ट् अर्थ्" इति टीवी-मालायां सह-अभिनयम् अकरोत् नाटके ते परस्परं प्रशंसितुं आरब्धवन्तः, क्रमेण गहनं भावात्मकं बन्धनं च स्थापितवन्तः ।

अस्य दम्पत्योः भावात्मकयात्रा साधारणः किन्तु सच्चः उपन्यासः इव अस्ति, प्रारम्भिकसाधारणमित्रेभ्यः आध्यात्मिकरूपेण सम्बद्धदम्पतीपर्यन्तं। तयोः सम्बन्धः तावत् आडम्बरपूर्णः नास्ति, अपितु प्रतिदिनं यथा यथा मिलति तथा तथा शनैः शनैः उत्तमः भवति । यदा झू यावेन् शेन् जियानीं पश्यति तदा सः तस्याः प्रामाणिकतमं आत्मनः द्रष्टुं शक्नोति सा स्वभावं न गोपयति, तस्याः प्रेम्णः अभिव्यक्तिं कर्तुं किमपि मधुरं वचनं वक्तुं आवश्यकता नास्ति। तथैव शेन् जियानी इत्यस्य निष्कपटतायाः कोमलतायाः च कारणेन झू यावेन् अपि अतीव भावविह्वलः अभवत् । अस्मिन् कोलाहलपूर्णे मनोरञ्जनमण्डले शेन् जियानी इत्यस्य अस्तित्वेन तस्मै उष्णतायाः, स्वामित्वस्य च विशेषः भावः प्राप्तः ।

परस्परं पार्श्वे भवतः सच्चा आत्मनः भवितुं शक्नुवन् वस्तुतः बहुमूल्यं भवति ते जटिलवातावरणे स्वकीयं शान्तिं मनःशान्तिं च प्राप्नुवन्।

यथा यथा तयोः सम्बन्धः गभीरः जातः तथा तथा विवाहं कृत्वा जीवनस्य नूतनयात्रायाः आरम्भं कर्तुं निश्चयं कृतवन्तः । पारिवारिकसौहार्दस्य प्रेमस्य च कृते शेन् जियानी स्वकार्यं गौणस्थाने स्थापयितुं पहलं कृतवती यत् एतत् व्यावसायिकमहिलानां विषये बहवः जनानां दृष्टिकोणात् किञ्चित् भिन्नं भवितुम् अर्हति। परन्तु शेन् जियानी इत्यस्याः हृदये तस्याः परिवारस्य उष्णता, साहचर्यं च जीवनं सा यथार्थतया इच्छति, अस्य लक्ष्यस्य कृते सा सर्वं दातुं इच्छति। तस्याः निर्णयः बाह्यजगत् न बाधितः, अपितु प्रेम्णि अधिकं दृढनिश्चयं कृतवान् । झू यावेन् स्वस्य करियर-क्षेत्रे स्वयमेव चुनौतीं ददाति शेन् जियानी-सन्ततिभ्यः उत्तमं भविष्यं निर्मातुं मनोरञ्जन-उद्योगे तस्य परिश्रमः अधिकः सार्थकः अभवत् ।

तयोः मध्ये प्रेम्णः शनैः शनैः उष्णः जातः यस्मिन् क्षणे शिशुः जातः, तेषां लघुपरिवारः अधिकं सिद्धः, सामञ्जस्यपूर्णः च अभवत्, तेभ्यः अनन्तं सुखं उत्तरदायित्वं च आनयत्, तत्सहकालं च तेषां सुखं कृतवान् कालस्य मज्जनस्य अधीनं बलिष्ठतरम्। शेन् जियानी इत्यस्य निम्न-कुंजी-संयमः उदारता च, झू यावेन्-महोदयस्य परिश्रमः आक्रामकता च, ते मिलित्वा एकं उष्ण-स्वर्गं निर्मातुं कार्यं कुर्वन्ति, यत् तेषां गृहम् अस्ति एषा जीवनशैली तेषां कृते व्यस्तमनोरञ्जन-उद्योगे स्वस्य सरलं निर्दोषं च सुखस्य भावं निर्वाहयितुं शक्नोति । तेषां प्रेमकथा नूतनवायुवत् अस्ति, चञ्चल-कोलाहलपूर्ण-जगति शान्ति-भावनाम् आनयति, प्रेम-वृत्ति-योः मध्ये विदीर्णानां कृते किञ्चित् प्रेरणाम् आशां च प्रदाति

शेन् जियानी, झू यावेन् च यथार्थतया स्वर्गे निर्मितः मेलः अस्ति! तौ "लव इन द वैस्ट् लैण्ड्" इति चलच्चित्रात् परस्परं परिचितौ अभवताम् । तस्मिन् दिने नाटके तेषां भूमिकासु वस्तुतः एकः विशेषः जादू आसीत् यः तान् परस्परं आकर्षयति स्म । सम्पूर्णे चलच्चित्रनिर्माणप्रक्रियायां तेषां मौखिकरूपेण बहु संवादः न कृतः चेदपि अदृश्यः अवगमनस्य विश्वासस्य च भावः तेषां हृदयेषु गभीररूपेण निहितः अस्ति

झू यावेन् शेन जियानी इत्यस्य निर्दोषभावनायाः मनसि मोहितः अभवत् सः अचानकं अनुभूतवान् यत् सः स्वस्य आन्तरिकजगत् इमान्दारिकरूपेण सामना कर्तुं शक्नोति अपरपक्षे शेन जियानी इत्यस्याः अद्वितीयः उत्तरदायित्वस्य भावः अपि प्रेरितः अभवत् । एतत् परस्परं आकर्षणं तेषां सम्बन्धस्य आधारशिला इव भवति, येन ते प्रेममार्गे अधिकं अधिकं गन्तुं शक्नुवन्ति ।

यद्यपि ते अत्यन्तं प्रतिस्पर्धात्मके मनोरञ्जन-उद्योगे सन्ति तथापि तेषां मध्ये विश्वासः अवगमनं च तेषां सर्वाधिकं ठोसपृष्ठपोषणं भवति, येन ते कार्यस्य जीवनस्य च मध्ये सन्तुलनं ज्ञातुं शक्नुवन्ति ते अधिकवास्तविकतया सुकुमारतया च संवादं कर्तुं चयनं कुर्वन्ति, येन एषः सम्बन्धः अधिकं बहुमूल्यः भवति ।

तेषां सम्बन्धः अतीव स्वाभाविकतया विकसितः, तेषां स्वस्ववृत्तौ बहु साहाय्यं कृतवान् । तेषां कथाः अस्मान् वदन्ति यत् सत्यप्रेमस्य बहुवचनस्य आवश्यकता नास्ति, यावत् वयं परस्परं निश्छलतया व्यवहारं कुर्मः तावत् वयं अन्त्यपर्यन्तं गन्तुं शक्नुमः।

बहिःस्थानां दृष्ट्या शेन् जियानी-झू यावेन्-योः मधुरं जीवनं केवलं तेषां लघुजगत् नास्ति, अपितु वस्तुतः सामञ्जस्येन जीवनं यापयितुं विशालपरिवारस्य महत्त्वं दर्शयति। पश्यन्तु, विवाहविषये तेषां दृष्टिकोणाः, दैनन्दिनजीवने च तेषां दृष्टिकोणाः बहवः युवानः कृते उत्तमं उदाहरणं स्थापितवन्तः। वयं जानीमः यत् अस्मिन् नित्यं परिवर्तमानस्य मनोरञ्जन-उद्योगे गृहे उष्णतां, सुखं च निर्वाहयितुं अतीव कठिनम् अस्ति। परन्तु पश्यन्तु, शेन् जियानी इत्यनेन स्वरीत्या एतस्याः समस्यायाः समाधानं कृतम् अस्ति। सा यत् विकल्पं निर्णयं च कृतवती, तत् बाह्यजगत् किमपि वदति चेदपि सा तेषु एव अटति स्म । प्रत्युत सा झू यावेन् इत्यस्य कार्यस्य परिश्रमस्य विषये अतीव विचारशीलः, अवगच्छन् च अस्ति, तयोः मध्ये एषः एव परस्परं समर्थनः तेषां सम्बन्धं गभीरं गभीरं च करोति।

ताभ्यां प्रियशिशुद्वयस्य योजनेन शेन् जियानी-झू यावेन्-योः जीवनं अधिकं सजीवं रोचकं च जातम् । बालकैः सह तेषां संवादः न केवलं पतिपत्न्याः रूपेण मौनबोधं गभीरं कृतवान्, अपितु बालकाः प्रेमपूर्णे वातावरणे स्वस्थतया सुखेन च वर्धयितुं शक्नुवन्ति स्म शेन् जियानी न केवलं समर्पिता पत्नी, अपितु स्वसन्ततिं बहु प्रेम्णा माता अपि अस्ति। यदा कदापि बालकानां वृद्धौ कष्टानि भवन्ति तदा शेन् जियानी धैर्यपूर्वकं तेभ्यः मार्गदर्शनं साहाय्यं च सर्वदा प्रदास्यति। अतः गृहे तस्याः भूमिका न केवलं परिवारस्य पालनं कुर्वती आचार्या, अपितु बालकानां भावनात्मकविकासस्य मार्गदर्शनं कृत्वा शिक्षणं कुर्वती मार्गदर्शका अपि अस्ति।

झू यावेन् इत्यस्य कृते शेन् जियानी इत्यस्य मौनसमर्पणं तस्य सर्वाधिकं प्रेरणा अस्ति, सः च एतत् गहनं प्रेम्णः व्यर्थं न गन्तुं परिश्रमं कुर्वन् अस्ति । स्वस्य कार्यक्षेत्रस्य चरमसमये झू यावेन् सर्वदा अन्यस्मात् अपेक्षया परिवारस्य अधिकं मूल्यं ददाति स्म सः अवगच्छति स्म यत् यदा परिवारः सामञ्जस्यपूर्णः भवति तदा एव तस्य सफलतायाः साधनाय तस्य पत्न्याः समर्थनं दृढं समर्थनं भवति स्म यथा यथा कालः गच्छति तथा तथा तेषां जीवनं यद्यपि जडं तथापि विनोदपूर्णं भवति । यतो हि तेषां जीवने समानाः लक्ष्याः सन्ति, परस्परं अवगन्तुं सहितुं च जानन्ति, अतः एतत् पारिवारिकं वातावरणं वस्तुतः उष्णं प्रेमपूर्णं च अस्ति ।

तदनन्तरं दिनेषु वयं सौभाग्यशालिनः स्मः यत् शेन् जियानी, झू यावेन् च दम्पती स्वजीवनस्य प्रत्येकं क्षणं हस्तेन हस्तेन गच्छन्तौ द्रष्टुं शक्नुमः। ते स्वस्य व्यक्तिगत-अनुभवैः अस्मान् वदन्ति यत् सच्चा प्रेम न केवलं तेषु सुन्दरेषु रोमान्टिकेषु च क्षणेषु विद्यते, अपितु दैनन्दिनजीवनस्य सूक्ष्मतासु अपि प्रतिबिम्बितम् अस्ति मार्गे काः अपि कष्टानि, आव्हानानि च प्रतीक्षन्ते, तथापि द्वयोः जनानां मध्ये विश्वासः, समर्थनं च तेभ्यः सर्वदा बलं दातुं शक्नोति, एतेन विश्वासेन ते विविधाः कष्टानि अतिक्रान्ताः, स्वस्य सुखदजीवनस्य साक्षात्कारं च कर्तुं शक्नुवन्ति अयं खण्डः अस्मान् इदमपि स्मारयति यत् अद्यतनस्य तीव्रगत्या परिवर्तमानस्य सामाजिकवातावरणस्य युगे वयं जीवनस्य प्रति एतस्य मनोवृत्तेः विषये स्थगित्वा गम्भीरतापूर्वकं चिन्तनीयाः, तस्मात् पाठं च ग्रहीतव्याः।

शेन जियानी-झू यावेन्-योः कथा निःसंदेहं प्रेम-पारिवारिक-जीवनस्य आधुनिक-अवधारणायाः सर्वोत्तम-व्याख्या अस्ति, तेषां प्रेम-कथा गभीररूपेण मर्मस्पर्शी अस्ति, जनान् च तस्य कृते आकांक्षां जनयति, अस्मान् विश्वासं जनयति यत् यथार्थ-सुखं वस्तुतः अस्माकं परितः अस्ति तथा च... जीवनस्य मध्यभागे ।