समाचारं

सिचुआन-नगरस्य आबा-नगरस्य एकस्मिन् ग्रामे स्थिता महिला-कार्यकर्ता स्वस्य कारं नदीयां वाहयित्वा ५ दिवसान् यावत् सम्पर्कं त्यक्तवती स्थानीयग्रामिणः अन्वेषण-उद्धार-कार्यक्रमे सम्मिलितुं अनुमतिं याचितवन्तः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ज़ी माओ

२७ अगस्तपर्यन्तं सिचुआन्-प्रान्तस्य आबा-प्रान्तस्य जिन्चुआन्-मण्डलस्य गारेर्-नगरस्य देशेङ्ग-ग्रामस्य निवासीसचिवः हे क्षियाओकिङ्ग् पञ्चदिनानि यावत् सम्पर्कात् बहिः आसीत् तस्मिन् एव दिने जिमु न्यूजस्य संवाददातारः जिन्चुआन् काउण्टी इत्यस्य प्रभारी प्रासंगिकव्यक्तितः ज्ञातवन्तः यत् ते अद्यापि अन्वेषणार्थं यथाशक्ति प्रयतन्ते।

जिमु न्यूज इत्यनेन पूर्वं ज्ञापितं यत् अगस्तमासस्य २२ दिनाङ्के अपराह्णे जिन्चुआन् काउण्टी इत्यस्य गोल् टाउनशिप् इत्यस्य देशेङ्ग् ग्रामस्य निवासीसचिवः हे क्षियाओकिङ्ग् इत्यनेन कार्यं आरभ्य ग्रामं प्रविशन् अकस्मात् स्ववाहनं नदीं प्रविष्टम्।

अन्वेषणं उद्धारं च दृश्यम् (वीडियो स्क्रीनशॉट्)

आधिकारिकप्रतिवेदनानुसारं हे क्षियाओकिंग्, महिला, तिब्बती, जुलाई १९८५ तमे वर्षे जन्म प्राप्य, हेइशुई, सिचुआन्, चीनस्य साम्यवादी दलस्य सदस्या अस्ति सा नवम्बर २००७ तमे वर्षे कार्यं आरब्धवती कानूनप्रवर्तनब्यूरो (अगस्त २०२३ तः वर्तमानपर्यन्तं) देशेङ्गग्रामस्य प्रथमः निवासीसचिवः, गैरेर् टाउनशिपः) । २२ अगस्तदिनाङ्के अपराह्णे प्रायः ३:४० वादने हे क्षियाओकिङ्ग् इत्यनेन क्षियाकुन्-नगरे कार्यं कर्तुं गच्छन् अकस्मात् स्ववाहनं नदीयां वाहयित्वा सार्वजनिकसुरक्षायातायातपुलिसस्य स्थले एव अन्वेषणस्य अनन्तरं निर्धारितं यत् एषः दुर्घटना द्विचक्रिकादुर्घटना अस्ति सम्प्रति केवलं हे क्षियाओकिंग् एव याने अस्ति इति ज्ञायते, काउण्टी-ग्रामस्तरः च पूर्णतया अन्वेषण-उद्धार-कार्यक्रमं कुर्वन् अस्ति ।

अगस्तमासस्य २७ दिनाङ्के घटनास्थले अन्वेषण-उद्धार-कार्य्ये भागं गृह्णन् देशेङ्ग-ग्रामस्य एकः ग्रामवासी जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् तस्य धारणायां हे क्षियाओकिङ्ग् अतीव उत्तमः व्यक्तिः आसीत्, तस्य कार्यं सर्वैः स्वीकृतम् इति। घटनायाः अनन्तरं ग्रामस्य अधिकांशः युवानः अन्वेषण-उद्धार-कार्य्ये भागं ग्रहीतुं घटनास्थले आगतवन्तः, तेषु अधिकांशः स्वकम्पनीभ्यः अवकाशं स्वीकृत्य २७ दिनाङ्के प्रातः यावत् हे क्षियाओकिंगस्य कोऽपि लेशः नासीत् प्राप्तः आसीत् ।

जिन्चुआन् काउण्टी इत्यस्य प्रभारी व्यक्तिः पत्रकारेभ्यः अवदत् यत् यतः हे क्षियाओकिङ्ग् यत्र पतितः तत्र चट्टानः दशमीटर् ऊर्ध्वं आसीत्, नदीप्रवाहः च अशांतः जटिलः च आसीत्, अतः अद्यापि पूर्णतया पुष्टिः न कृता यत् हे क्षियाओकिङ्ग् नदीयां पतितस्य वाहनस्य मध्ये आसीत् वा इति , अन्वेषण-उद्धारयोः व्यावसायिकप्रयत्नाः च क्रियन्ते स्म ।