समाचारं

को वेन्झे इत्यस्य विश्वासपात्रः कै बिरुः एकलक्षं एनटी डॉलरस्य मिथ्यालेखाप्रकरणे सम्बद्धः इति प्रकटितः सः प्रतिक्रियाम् अददात् यत् जानी-बुझकर अफवाः प्रसारयन्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकया साप्ताहिकपत्रिकायाः ​​वार्ता भग्नवती यत् ताइवान-जनपक्षस्य अध्यक्षः को वेन्झे-इत्यस्य नकलीलेखा-काण्डे संलग्नतायाः अनन्तरं ताइचुङ्ग-नगरसर्वकारस्य सल्लाहकारः कै बिरुः, यः जनपक्षस्य "संस्थापकदलस्य माता" इति प्रसिद्धः अस्ति पार्टी, गतवर्षस्य लोकतान्त्रिकनिर्वाचनस्य कृते राजनैतिकदानस्य लेखेषु अपि उजागरः अभवत्, यत्र ३०० तः अधिकाः व्यवहाराः अभवन् परिवहनव्ययः कार्मिकव्ययः इति ज्ञापितः, कुलव्ययः च एकलक्षं युआन् (NT$) अधिकः आसीत्, यत् आसीत् गलतरूपेण निवेदितम् अस्ति तथा च जालीदस्तावेजानां शङ्का भवितुं शक्नोति। तस्य प्रतिक्रियारूपेण कै बिरु इत्यनेन २६ दिनाङ्के प्रतिक्रिया दत्ता यत् तस्याः राजनैतिकदानं प्रासंगिकविनियमानाम् अनुसारं घोषितम् इति ।

सा अवदत् यत् यदा सा प्रारम्भे घोषणापत्रं दाखिलवती तदा तस्याः महानिदेशकः एकं लेखाधिकारीं पृष्टवान् यः चिरकालात् अभ्यर्थीनां राजनैतिकदानघोषणानि सम्पादयति अतः परिवहनव्ययः नियमानुसारं घोषितः ." सा केवलं व्यावसायिकतायाः विश्वासं कर्तुं शक्नोति।

कै बिरु इत्यनेन व्याख्यातं यत् तस्याः निर्वाचनक्षेत्रं ताइचुङ्ग-नगरस्य समुद्ररेखायां वर्तते, ये जनाः परिवहनशुल्कं प्राप्नुवन्ति ते "स्थानीयवेतनप्राप्ताः" सन्ति । , समुद्ररेखाः, पत्रिकाणां वितरणं कर्तुं सहायतां कुर्वन्ति तथा च प्रचारवाहनानि चालयितुं प्रासंगिकाः आरोपाः सर्वे जानी-बुझकर प्रसारिताः, निर्मिताः च सन्ति।

इदमपि ज्ञायते यत् को वेन्झे अद्यैव अनेकेषु विवादेषु सम्मिलितः अस्ति अद्यापि न प्राप्तम् । ताइपे-नगरस्य निर्माणप्रबन्धनकार्यालयेन उक्तं यत् परियोजनायाः स्वामी गतमासस्य २६ दिनाङ्के आवेदनं कृतवान्, परन्तु निर्माणस्य अद्यापि अनुमोदनं न कृतम्, अद्य प्रातःकाले निरीक्षणं करिष्यति।

यदा के वेन्झे प्रातःकाले बहिः गतः तदा मीडियाद्वारा पृष्टः सः अवदत् यत् "एतत् निर्माणाधीनम् नास्ति" इति ।

कै बिरु इत्यस्य मिथ्यालेखाकाण्डस्य विषये अद्यैव पीपुल्स पार्टी अनेकेषु विवादेषु सम्मिलितः अस्ति के वेन्झे इत्यनेन उक्तं यत् सः सर्वं स्पष्टतया व्याख्यातुं पत्रकारसम्मेलनं करिष्यति, परन्तु समयः अस्मिन् विषये निर्भरं भविष्यति यत् सीपीए एसोसिएशन् सहकार्यं कर्तुं शक्नोति वा इति।