समाचारं

बीएचपी बिलिटनस्य मुख्यकार्यकारी : चीनस्य सम्पत्तिबाजारः एकवर्षस्य अन्तः वर्धते इति अपेक्षा अस्ति तथा च अन्येषु उद्योगेषु इस्पातस्य माङ्गं स्वस्थरूपेण वर्धते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 27 अगस्त (सम्पादक लियू रुई)मंगलवासरे विश्वस्य बृहत्तमः खननविशालकायः बीएचपी बिलिटन् इत्यनेन स्वस्य नवीनतमं वित्तीयप्रतिवेदनं प्रकाशितम्। बीएचपी बिलिटनस्य मुख्यकार्यकारी माइक हेनरी इत्यनेन उक्तं यत् चीनसर्वकारस्य नीतिसमर्थनेन आगामिवर्षे चीनस्य अचलसम्पत्-उद्योगः पुनः उत्थापितः भविष्यति इति सः अपेक्षां करोति।

बीएचपी बिलिटन् इत्यनेन आर्थिकविश्लेषणप्रतिवेदनमपि प्रकाशितं यत् चीनदेशे अन्येषु उद्योगेषु इस्पातस्य माङ्गं स्वस्थरूपेण वर्धते इति अपेक्षा अस्ति।

चीनस्य स्थावरजङ्गमविपण्यं एकवर्षेण अन्तः वर्धयिष्यति इति अपेक्षा अस्ति

लौह अयस्कस्य विश्वस्य बृहत्तमः आयातकः इति नाम्ना चीनस्य आर्थिकवृद्धिः इस्पातमाङ्गस्य सम्भावना च वैश्विकलौह अयस्कविपण्ये महत् प्रभावं जनयति, तथा च बीएचपी बिलिटनस्य लाभसंभावनाम् अपि प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति

बीएचपी बिलिटनस्य वित्तीयप्रतिवेदने ज्ञातं यत् ३० जून दिनाङ्के समाप्तस्य गतवित्तवर्षे बीएचपी बिलिटनस्य अन्तर्निहितलाभः १३.६६ अरब अमेरिकीडॉलर् आसीत्, यत् विश्लेषकाणां १३.४९ अरब अमेरिकीडॉलर् इत्यस्य अपेक्षायाः अपेक्षया किञ्चित् उत्तमम् अस्ति वित्तीयवर्षस्य कृते बीएचपी इत्यस्य अन्तर्निहितलाभः २% अधिकः अभवत्, यस्य कारणं कम्पनी "ठोससञ्चालनप्रदर्शनं, प्रमुखवस्तूनाम् मूल्येषु वर्धमानं च" इति अवदत्

हेनरी स्वीकृतवान् यत् चीनस्य अचलसम्पत्-उद्योगस्य वर्तमानशीतलीकरणं इस्पात-माङ्ग-दृष्टिकोणस्य "मृदु-अण्डरबेली" अभवत् । सः अवदत् यत् चीनस्य इस्पातस्य माङ्गं स्थावरजङ्गम-उद्योगस्य दबावेन जातम् अस्ति तथा च अद्यापि "केचन उतार-चढावः" सन्ति । परन्तु चीनसर्वकारेण अद्यैव घोषितानां उपायानां श्रृङ्खलानां विषये सः आशावादी अस्ति।

"अधुना एव सर्वकारेण अचलसम्पत्-उद्योगस्य समर्थनं कर्तुं नीतयः प्रवर्तन्ते... आगामिवर्षे अचल-सम्पत्-उद्योगः परिवर्तयितुं शक्नोति इति वयं अपेक्षामहे।"

चीनदेशेन अनेके समर्थनपरिहाराः प्रवर्तन्ते

अन्तिमेषु मासेषु चीनसर्वकारेण स्थावरजङ्गमस्य समर्थनाय अनेकाः प्रमुखाः नीतयः प्रवर्तन्ते । अस्मिन् वर्षे प्रथमार्धे क्रयप्रतिबन्धाः, विक्रयप्रतिबन्धाः च इत्यादीनि प्रतिबन्धात्मकनीतयः बृहत्प्रमाणेन निवृत्ताः आसन् शङ्घाई-संपत्ति-बाजारस्य क्रय-प्रतिबन्ध-नीतयः दशवर्षेभ्यः अधिकेभ्यः परं पर्याप्तरूपेण शिथिलाः अभवन् राष्ट्रव्यापीस्थानानां अङ्काः ये क्रयप्रतिबन्धनीतीः कार्यान्विताः। तस्मिन् एव काले विभिन्नेषु स्थानेषु पूर्वभुक्ति-अनुपाताः, बंधकस्य व्याजदराणि च निरन्तरं पतन्ति ।

अस्मिन् वर्षे मेमासे चीनस्य जनबैङ्केन किफायती आवासस्य कृते ३०० अरब युआन् पुनर्वित्तपोषणकार्यक्रमः स्थापितः यत् स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं सम्पन्नं किन्तु अविक्रीतं वाणिज्यिकगृहं उचितमूल्येषु अधिग्रहणं करोति यत् आवंटनप्रकारस्य अथवा किरायाप्रकारस्य किफायती आवासरूपेण उपयोक्तुं शक्यते .

शनिवासरे चीनस्य आवास-नगर-ग्रामीण-विकास-मन्त्री नी हाङ्गः अवदत् यत् अचल-सम्पत्-विपण्ये अद्यापि महती सम्भावना, स्थानं च अस्ति।

"सम्प्रति स्थावरजङ्गमविपण्ये आपूर्तिमाङ्गसम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, तथा च विपण्यं अद्यापि समायोजनस्य कालखण्डे अस्ति। विभिन्ननीतीनां कार्यान्वयनेन विपण्यां सकारात्मकपरिवर्तनं दृष्टम् perspective of China's urbanization development process, from the public's perception of good houses नवीन अपेक्षाभ्यः न्याय्यं चेत्, अचलसम्पत्विपण्ये अद्यापि महती क्षमता, स्थानं च अस्ति।

चीनदेशस्य अन्ये उद्योगाः अद्यापि स्वस्थरूपेण विकसिताः सन्ति

भविष्यं दृष्ट्वा बीएचपी बिलिटनस्य मुख्यकार्यकारी हेनरी इत्यस्य मतं यत् चीनदेशस्य अन्ये उद्योगाः - यथा आधारभूतसंरचना, जहाजयानं, वाहन-उद्योगाः च - अद्यापि स्वस्थरूपेण वर्धन्ते, एते उद्योगाः अपि इस्पातस्य स्थिरमागधां आनयिष्यन्ति |.

"अल्पकालीनरूपेण चीनस्य विषम आर्थिकपुनरुत्थानं दृष्ट्वा वयं अपेक्षामहे यत् वैश्विकवस्तूनाम् विपणयः निरन्तरं अस्थिराः भविष्यन्ति" इति हेनरी अवदत् "आगामिषु वर्षेषु उन्नत अर्थव्यवस्थाः क्रमेण वर्धमानव्याजदराणां निरन्तरप्रभावं कम्पयिष्यन्ति इति।

बीएचपी बिलिटन् इत्यनेन अपि मंगलवासरे आर्थिक-वस्तूनाम् दृष्टिकोण-प्रतिवेदनं प्रकाशितम्। बीएचपी बिलिटनस्य विपण्यविश्लेषणविभागस्य आर्थिकसंशोधनविभागस्य उपनिदेशकः ली लेवकोवित्ज् इत्यादयः प्रतिवेदने अवदन् यत् ऐतिहासिकरूपेण चीनस्य इस्पातमागधायां निर्माणोद्योगः सर्वाधिकं भागं धारयति, तस्य भागः च एतस्य २०% तः किञ्चित् अधिकं यावत् न्यूनीभवति इति अपेक्षा अस्ति वर्षं, यन्त्राणां उपकरणानां च प्रतिस्थापनं भवति।

(लिउ रुई, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया