समाचारं

वांग जिगाङ्ग, जेडटीई इत्यस्य उपाध्यक्षः : आँकडा-सम्पत्त्याः कृते स्पष्ट-उत्पाद-मूल्यनिर्धारणस्य लेनदेन-प्रणाली-तन्त्रस्य च स्थापनायाः आवश्यकता वर्तते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Guiyang.com·जिआक्सिउ समाचारअगस्तमासस्य २७ दिनाङ्के २०२४ तमस्य वर्षस्य डिजिटल-एक्स्पो-इत्यस्य "डिजिटल-सर्वकारस्य" आदान-प्रदान-कार्यक्रमः गुइयाङ्ग-अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलन-केन्द्रे आयोजितः, जेडटीई-निगमस्य उपाध्यक्षः वाङ्ग-जिगाङ्ग्-इत्यनेन सभायां उक्तं यत्, डाटा जीवनचक्रं युक्तः वाहकः अस्ति starts from the most primitive अधिकारस्य पुष्टितः तदनुरूपदत्तांशसङ्ग्रहः, समुच्चयः, भण्डारणं, विश्लेषणं, ततः सारणीप्रविष्टिः, मूल्यनिर्धारणं, लेनदेनं, तदनुरूपदत्तांशउत्पादानाम् जननम्, अन्तिमदत्तांशविनाशः च, आधारभूतसंरचनायाः तदनुरूपाः आवश्यकताः सन्ति यथा, मूलदत्तांशस्य पुष्टीकरणस्य प्राधिकरणस्य च प्रक्रियायां ब्लॉकचेन् अथवा श्रेणीबद्धदत्तांशविभागः शासनं च आवश्यकं भवति । अन्यस्य उदाहरणस्य कृते, दत्तांशसङ्ग्रहप्रक्रियायाः समये गोपनीयतां सुरक्षां च सुनिश्चित्य दत्तांशसुरक्षासत्यापनं करणीयम् । आँकडापूञ्जीकरणप्रक्रियायां स्पष्टतरं उत्पादमूल्यनिर्धारणं लेनदेनप्रणालीतन्त्रं च स्थापयितुं विश्वसनीयस्थानं, गोपनीयतागणना, मूल्यलेखनम् इत्यादीनां तकनीकीसाधनानाम् आवश्यकता भवति उत्पादसञ्चारपदे वयं बहुपक्षीयसुरक्षितगणना, संघीयशिक्षणं, आँकडास्थानम् इत्यादीनां पद्धतीनां उपयोगं कृत्वा तदनुरूपसुरक्षाआश्वासनं प्रदातुं शक्नुमः। अतः मूलपदार्थात् - दत्तांशसम्पदां - दत्तांशसम्पत्त्याः - आँकडाउत्पादानाम् आँकडानां प्रक्रिया वस्तुतः तरलतायाः सुरक्षायाश्च मध्ये महत्त्वपूर्णं संतुलनं भवति
सर्वे अपि दत्तांशसम्पत्त्याः सारणीयां प्रविष्टुं बहु चिन्तिताः सन्ति । वाङ्ग जिगाङ्ग इत्यनेन उक्तं यत् कच्चा आँकडाभ्यः आरभ्य आँकडासंसाधनं यावत् आँकडासंपत्तिपर्यन्तं सारणीयां दत्तांशसंसाधनस्य आवश्यकताः अपि सन्ति, सम्पूर्णव्यवहारस्य तदनुरूपप्रक्रिया अस्ति, यस्मिन् अनेकानि प्रणाल्यानि नीतयः च सन्ति सारणीयां आँकडासंपत्तिप्रवेशस्य कार्यं दत्तांशसंरचनायाः कृते अपि अनेकानि विशिष्टानि आवश्यकतानि अग्रे स्थापयति एतेषां आवश्यकतानां आधारेण तस्य परिभाषायाः च आधारेण वयं "अग्रभण्डारः, मध्यकारखाना, पृष्ठगोदामश्च" सहितं समग्रं वास्तुकला परिभाषितवन्तः this architecture, we can open up the government मुक्तप्रक्रियायां सार्वजनिकदत्तांशस्य तदनुरूपमार्गः।
वाङ्ग जिगाङ्गः अवदत् यत् आँकडानां प्रभावी प्रसारणं सुनिश्चित्य अस्माभिः विश्वसनीयदत्तांशसञ्चारस्य मञ्चः अपि प्रस्तावितः यत् एतत् ZTE द्वारा स्वस्य प्रौद्योगिकीसञ्चयस्य, विपण्यमागधस्य च आधारेण प्रस्तावितं विश्वसनीयदत्तांशसञ्चारस्य आधारभूतसंरचना अपि अस्ति। अस्मिन् वास्तुकलायां मञ्चपक्षः धारपक्षः च समाविष्टाः सन्ति, तथैव श्रेणीबद्धानां सम्पत्तिमानकानां च माध्यमेन, एतत् मञ्चपक्षस्य परिसञ्चरणदायित्वैः तन्त्रैः च सह संयोजितुं शक्यते यत् प्रभावीरूपेण सुनिश्चितं भवति यत् दत्तांशः शीघ्रं प्रविष्टः भवति तथा च प्रसारितः, तथा च प्रभावीदत्तांशसञ्चारार्थं विश्वसनीयतया वातावरणम् अस्ति ।
जेडटीई इत्यनेन केषुचित् सर्वकारेषु एतस्य वास्तुकलास्य प्रायोगिकता अपि कृता, तथा च शेन्झेन्, गुआंगडोङ्ग इत्यत्र विशेषं नवीनं च मूल्याङ्कनकार्यं कृतम् आयोगैः कार्यालयैः च अग्रभागीययन्त्राणां वास्तुकलानां च परिनियोजनस्य माध्यमेन मॉडलस्य परिसंचरणप्रौद्योगिकीव्यवस्थायाः च प्रभावीरूपेण प्रतिकृतिः कर्तुं शक्यते आयोगानां कार्यालयानां च दत्तांशसम्पत्तौ, एतत् सुनिश्चितं कर्तुं यत् विभिन्नानां आयोगानां कार्यालयानां च दत्तांशः गृहात् बहिः न गत्वा समन्वितं प्रसारणं मूल्यव्यञ्जनं च प्राप्तुं शक्नोति। हुनानप्रान्तस्य सामान्यदत्तांशकेन्द्रस्य निर्माणे सहायतायाः प्रक्रियायां कच्चादत्तांशसङ्ग्रहात् आरभ्य उच्चगुणवत्तायुक्तदत्तांशस्य आपूर्तिपर्यन्तं आँकडाउत्पादानाम् बाह्यसशक्तिकरणपर्यन्तं तदनुरूपं समग्रसमाधानं प्रदाति तदतिरिक्तं जेडटीई इत्यनेन सरकारीदत्तांशस्य विषये अनुपालनपूर्वप्रबन्धनकार्यस्य अपि बृहत् परिमाणं कृतम् अस्ति दत्तांशवर्गीकरणस्य, वर्गीकरणस्य, सुरक्षासंरक्षणस्य च माध्यमेन, अवधारणप्रक्रियायाः समये सर्वकारीयदत्तांशस्य विभिन्नरीत्या प्रसारणं कर्तुं साहाय्यं कर्तुं शक्नोति दत्तांशसुरक्षास्तरः प्रथमस्तरात् पञ्चमस्तरपर्यन्तं भवति, तथा च आँकडासुरक्षा, संरक्षणरणनीतयः, साझेदारीरणनीतयः च भिन्नानि समाधानं प्रदाति
संवाददाता वाङ्ग डोंग्वेई
प्रतिवेदन/प्रतिक्रिया