समाचारं

तंजानियादेशस्य जन्जिबारदेशस्य राष्ट्रपतिः तंजानियादेशस्य सहायतां कुर्वन्तं चीनीयचिकित्सदलं पदकं ददाति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, दार एस् सलाम, २६ अगस्त (रिपोर्टर हुआ होंगली) २६ तमे दिनाङ्के तंजानियादेशस्य जन्जिबारस्य राष्ट्रपतिः म्विनी इत्यनेन जन्जिबारराष्ट्रपतिभवने तंजानियादेशस्य सहायतायै ३३ तमे चीनीयचिकित्सदलस्य स्वागतं कृत्वा सर्वेभ्यः सदस्येभ्यः पदकानि स्मारकं च प्रदत्तानि साङ्गस्य चिकित्सा-स्वास्थ्य-उपक्रमेषु तेषां योगदानस्य स्वीकारार्थं प्रमाणपत्राणि प्रदत्तानि आसन् ।
पुरस्कारसमारोहे म्विनी चीनसर्वकारस्य धन्यवादं दत्तवान् यत् विगत ६० वर्षेषु जन्जिबारस्य चिकित्सास्वास्थ्यसेवायां उत्कृष्टयोगदानं कृतवान्, चीनीयचिकित्सदलस्य परिश्रमस्य निस्वार्थसमर्पणस्य च अत्यन्तं प्रशंसाम् अकरोत्। सः दर्शितवान् यत् चीनीयचिकित्सादलः न केवलं स्थानीयरोगिणां चिकित्सायै उन्नतचिकित्साप्रौद्योगिक्याः उपयोगं करोति, अपितु स्थानीयचिकित्साछात्रान् वैद्यान् च सक्रियरूपेण प्रशिक्षयति, जन्जिबारस्य चिकित्साउद्योगस्य विकासाय आरक्षितप्रतिभाः। म्विनी इत्यनेन उक्तं यत् ३३ तमे चिकित्सादलेन जन्जिबारदेशे न्यूनतम-आक्रामक-लेप्रोस्कोपिक-प्रौद्योगिक्याः विकासे असाधारणं योगदानं दत्तम्, येन स्थानीयवैद्याः लेप्रोस्कोपिक-प्रौद्योगिक्यां शुद्धतः एव गुणात्मकं छलांगं कर्तुं समर्थाः अभवन्
जन्जिबारदेशं प्रति ३३ तमे चिकित्सासहायतादलस्य कप्तानः जियाङ्ग गुओकिंग् इत्यनेन उक्तं यत् चीनीयचिकित्सदलः जन्जिबारदेशेन सह स्वास्थ्यसहकार्यं आदानप्रदानं च सुदृढं करिष्यति, स्थानीयजनानाम् उच्चगुणवत्तायुक्तानि चिकित्सासेवानि प्रदास्यति, चीन-आफ्रिका-मैत्रीं च अधिकं योगदानं करिष्यति।
गतवर्षस्य सेप्टेम्बरमासे यदा ३३ तमे चीन-सहायता-चिकित्सादलः जन्जिबार-नगरम् आगतः तदा आरभ्य प्रायः ४०,००० बहिःरोगिणां चिकित्सां कृतवान्, २० बृहत्-प्रमाणेन निःशुल्क-चिकित्सालयानि च आयोजितवान् इति कथ्यते चिकित्सादलः एकवर्षीयं विदेशीयसाहाय्यकार्यं सम्पन्नं कर्तुं प्रवृत्तः अस्ति, अधुना एव चीनदेशं प्रति आगमिष्यति।
संयुक्तगणराज्यं तंजानिया-राज्यं तङ्गानिका-जान्जिबार-देशौ विद्यते । चीनदेशः १९६४ तमे वर्षे जन्जिबारदेशं प्रति चिकित्सादलानि प्रेषयितुं आरब्धवान् ।
प्रतिवेदन/प्रतिक्रिया