समाचारं

अमेरिकीमाध्यमाः : मूलचरणस्थानानि कब्जाकृतानि सन्ति, नाइजीरियादेशस्य गोपालकाः राजधानीयाम् वीथिषु पशवः चरन्ति।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] अगस्तमासस्य २६ दिनाङ्के एसोसिएटेड् प्रेस-पत्रिकायाः ​​प्रतिवेदनानुसारं जलवायुपरिवर्तनेन नगरीकरणेन च नाइजीरियादेशस्य गोपालकानां मूलचरणं नष्टं जातम्, “विस्थापितानां” पशूनां यूथैः देशस्य राजधानी अबुजा-नगरं प्रति प्रवेशः अपि अवरुद्धः अस्ति समाचारानुसारं नाइजीरियादेशीयाः २ कोटिभ्यः अधिकानि गावः पोषयन्ति, दुग्धविपण्यस्य कुलउत्पादनमूल्यं च प्रायः १.५ अब्ज अमेरिकीडॉलर् अस्ति ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के नाइजीरियादेशस्य अबुजा-नगरस्य एकस्मिन् वीथिकायां एकः बालकः पशून् चरति स्म । स्रोतः - अमेरिकीमाध्यमाः
समाचारानुसारं पश्चिमे आफ्रिकादेशे विकीर्णाः फुलानीजनाः पारम्परिकाः परिव्राजकाः जनाः सन्ति ये नाइजीरियादेशस्य पशु-उद्योगे वर्चस्वं धारयन्ति एते गोपालकाः प्रान्तरेषु मुक्तचरणस्थानेषु स्वपशुं चरन्ति स्म, परन्तु आधुनिकीकरणेन, आवासेन, सस्यकृष्या च आनयितस्य दबावस्य नकारात्मकं भवति प्रभावः तेषां पशुपालने भूमिमागधा तेषां जीवनपद्धतिं चुनौतीं ददाति। गोपालकः अबूबकरः अबुजा-नगरस्य ग्राम्यक्षेत्रं इदु-नगरं बहुवर्षपूर्वं निवसितुं स्वपशून् चरितुं च आगतः, परन्तु अधुना सः केवलं नगरस्य वीथिषु एव स्वपशुचरणार्थं स्थानानि प्राप्नोति इदुनगरे अस्माकं बस्ती ध्वस्तं कृत्वा यत्र वयं पशवः चरन्ति स्म तत्र गुल्मः कटितः यत् नूतनानां गृहाणां कृते स्थानं कल्पयितुं शक्यते इति सः साक्षात्कारे अवदत्।
अबुजा-नगरस्य मुख्यमार्गेभ्यः उद्यानेभ्यः च पशवः दूरं स्थापयितुं केचन सूचितवन्तः यत् गोपालकाः चरनाय निजीभूमिं प्राप्नुयुः, स्वकार्यस्य विस्तारं च कुर्वन्तु । परन्तु विशेषज्ञाः वदन्ति यत् एतत् कर्तुं गोपालकानां वित्तपोषणस्य, सर्वकारीयसमर्थनस्य च आवश्यकता वर्तते। नाइजीरिया-पशुपालक-सङ्घस्य अध्यक्षः अवदत् यत् समस्यायाः भागः पशुपालन-उद्योगस्य क्षमतां साकारयितुं आवश्यकानि पदानि न स्वीकृत्य सर्वकारस्य असफलता अपि अस्ति। तत्सम्बद्धानां समस्यानां समाधानार्थं नाइजीरियादेशस्य राष्ट्रपतिना जुलैमासे नूतनविभागस्य स्थापनायाः घोषणां कृत्वा उक्तं यत् विभागः मूलचरणभण्डारस्य पुनर्स्थापनार्थं साहाय्यं करिष्यति इति। (झोउ याङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया