समाचारं

ओसाका-नगरं, जापानस्य तृतीयं स्थल-अनुसन्धानं कोबायशी-औषध-कम्पनी-लिमिटेडस्य ओसाका-कारखानस्य

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
जापानस्य कोबायाशी फार्मास्यूटिकल कम्पनी लिमिटेड् इत्यस्य लालखमीरचावलसामग्रीयुक्ताः स्वास्थ्योत्पादाः उपभोक्तृणां स्वास्थ्यस्य क्षतिं कृतवन्तः इति घटनायाः प्रतिक्रियारूपेण २७ अगस्तदिनाङ्के स्थानीयसमये ओसाकानगरसर्वकारेण कम्पनीयाः लालखमीरचावलस्य निरीक्षणं कृतम् खाद्यस्वच्छताकानूनानुसारं ओसाकानगरस्य योगोगावामण्डले कच्चामालस्य उत्पादनसंयंत्रे स्थलनिरीक्षणं कृतम्। ओसाका-नगरं तृतीयवारं कोबायशी-औषध-कम्पनीयाः ओसाका-कारखाने स्थले अन्वेषणार्थं प्रविष्टम् अस्ति ।
गतवर्षस्य डिसेम्बरमासे अयं कारखानः बन्दः इति कथ्यते।
समाचारानुसारं तस्मिन् दिने प्रायः १० वादने ओसाकानगरसर्वकारस्य षट् कर्मचारीः कारखाने प्रविश्य प्रासंगिकानां उत्पादनस्य अभिलेखानां निरीक्षणं कृतवन्तः ।
पूर्वानुसन्धानेषु कारखानानां संस्कृतिकक्षेषु अन्येषु स्थानेषु च वृक्करोगेण सह सम्बद्धं "पिलो पेनिसिलिक अम्लम्" इति ज्ञातम् । अस्मिन् अन्वेषणे कच्चामालस्य दूषणस्य अवधिः, मार्गः च अनुमानितः भविष्यति इति अपेक्षा अस्ति ।
कोबायशी फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यनेन स्वास्थ्य, श्रमः कल्याणं च मन्त्रालयं प्रति ज्ञापितं यत् गतवर्षस्य सितम्बरमासे ओसाका-कारखानेन उत्पादितेषु लाल-खमीर-कच्चामालेषु "पिलो पेनिसिलिक-अम्लम्" इति ज्ञातम् अयं पदार्थः एव घटकः भवितुम् अर्हति यत् तत्सम्बद्धानि समस्यानि जनयति स्म। कोबायशी औषधस्य प्रचारविभागस्य प्रभारी व्यक्तिः अवदत् यत् ते अन्वेषणे सम्बन्धितविभागैः सह सहकार्यं करिष्यन्ति। (मुख्यालयस्य संवाददाता ली वेइबिङ्ग्)
प्रतिवेदन/प्रतिक्रिया