समाचारं

ITTF इत्यस्य नवीनतमविश्वक्रमाङ्कनम् : महिलानां एकलक्रीडायां चीनदेशः शीर्षचतुष्टयं, पुरुषाणां एकलक्रीडायां चू किन्, फैन् झेण्डोङ्ग च शीर्षद्वयं स्थानं प्राप्नोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटीटीएफ इत्यनेन २०२४ तमस्य वर्षस्य ३५ तमे सप्ताहे विश्वक्रमाङ्कनस्य घोषणा कृता । पुरुषाणां एकलक्रीडायां चीनीयदलस्य खिलाडयः वाङ्गचुकिन्, फैन् झेण्डोङ्ग च शीर्षद्वये, लिआङ्ग जिंगकुन् चतुर्थस्थाने, मा लाङ्ग् षष्ठस्थाने, लिन् गाओयुआन् च अष्टमस्थानं प्राप्तवान्

पैट्रिक फ्रांसिस्का इत्यस्य क्रमाङ्कनं १ स्थानं प्राप्य १० स्थानं प्राप्तवान्, डार्को जोचिक् इत्यस्य क्रमाङ्कनं ४ स्थानं वर्धयित्वा १५ स्थानं प्राप्तवान्; उच्चैः।

अन्ये चीनदलस्य खिलाडयः लिन् शिडोङ्ग् १४ तमे, क्षियाङ्ग पेङ्ग् ४६ तमे स्थाने च ।

महिलानां एकलक्रीडायां चीनीयदलस्य खिलाडयः सन यिङ्ग्शा, चेन् मेङ्ग्, वाङ्ग मन्यु, वाङ्ग यिडी च शीर्षचतुर्णां मध्ये स्थानं प्राप्तवन्तः, चेन् क्सिङ्गटङ्ग् षष्ठस्थानं प्राप्तवन्तः ।

याङ्ग जिओक्सिन् इत्यस्य क्रमाङ्कनं १ स्थानं वर्धमानं १५ स्थानं यावत् अभवत्, ओटो साजुकी इत्यस्य क्रमाङ्कनं नूतनं करियरस्य उच्चतमं स्थानम् अयच्छत्; स्थानानि ३५ स्थानं यावत्;

अन्ये चीनीयदलस्य खिलाडयः किआन् तियान्यी १८ तमे स्थाने, कुआइमैन् ४२ तमे स्थाने, शि क्सुन्याओ ४८ तमे स्थाने च ।