समाचारं

टेनिस-जगति चत्वारः पुरुष-क्रीडकाः शीर्ष-शत-क्रीडकेषु प्रवेशं कृतवन्तः सफलतायाः रहस्यं किम् ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य यू.एस. तेषु झिन्जियाङ्ग-नगरस्य मङ्गोलिया-देशस्य युवा खिलाडी बुयुन्चाओकेट्-इत्यनेन प्रथमवारं टेनिस्-ग्राण्डस्लैम्-क्रीडायाः पुरुष-एकल-मुख्य-अङ्क-क्रीडायाः योग्यता प्राप्ता, यतः सः यूएस ओपन-क्वालिफाइंग्-परिक्रमेषु सफलतया उत्तीर्णः अभवत् मुख्यभूमिचीनस्य पुरुषटेनिस्-क्रीडायां एषः चतुर्थः खिलाडी अस्ति यः ग्राण्डस्लैम्-क्रीडायाः पुरुष-एकल-मुख्य-अङ्के उपस्थितः अस्ति, झाङ्ग-झिझेन्, वु यिबिङ्ग्, शाङ्ग-जुन्चेङ्ग-इत्येतयोः पश्चात्

तस्मिन् एव काले वर्तमानकाले विश्वे १२३ तमे स्थाने स्थितः बुयुन्चाओकेट् अपि झाङ्ग ज़िझेन्, वु यिबिङ्ग्, शाङ्ग जुन्चेङ्ग इत्यादीनां पश्चात् टेनिस् पुरुष एकलक्रीडायाः विश्वे शीर्ष १०० मध्ये प्रवेशं कर्तुं शक्नोति इति अपेक्षा अस्ति तथा च केवलं वर्षद्वयं वा त्रीणि वा पूर्वं, भवेत् तत् ग्राण्डस्लैम्-क्रीडायाः पुरुष-एकल-मुख्य-अङ्कस्य योग्यतां प्राप्तुं वा विश्व-क्रमाङ्कनस्य शीर्ष-शत-स्थानेषु प्रवेशं कर्तुं वा, अद्यापि चीनीय-पुरुष-टेनिस्-क्रीडकानां कृते आरोहणम् अत्यन्तं कठिनः पर्वतः आसीत् .

२० दिवसाभ्यधिकं पूर्वं फ्रान्स्देशस्य रोलाण्ड् गारोस्-नगरे पेरिस्-ओलम्पिक-टेनिस्-प्रतियोगितायां चीन-क्रीडकाः उत्तमं प्रदर्शनं कृतवन्तः । झेङ्ग किन्वेन् इत्यनेन चीनस्य प्रथमं ओलम्पिक-टेनिस्-एकल-क्रीडायाः इतिहासे स्वर्णपदकं प्राप्तम्, झाङ्ग-झिझेन्/वाङ्ग-जिन्यु-इत्यनेन चीनस्य प्रथमं ओलम्पिक-टेनिस्-मिश्रित-युगल-पदकं प्राप्तम् । परन्तु चीनस्य टेनिस्-क्रीडायाः कृते प्रसादप्रद-उपार्जनानां श्रृङ्खलायां १ सुवर्णं १ रजतं च केवलं द्वौ "लघुलक्ष्यौ" स्तः, यत् विगतद्वयत्रिषु वर्षेषु निरन्तरं सफलतां प्राप्नोति पेरिस् ओलम्पिकस्य अनन्तरं अमेरिकी-ओपन-सीजनस्य आरम्भेण चीनीय-टेनिस्-क्रीडायाः ऊर्ध्वगामिनी गतिः निरन्तरं वर्तते । अस्मिन् समये युवा खिलाडी बुयुन्चाओकेट् एव करियर-परिवर्तनस्य आरम्भं कृतवान् ।

अस्य यूएस ओपन-क्रीडायाः पुरुष-एकल-क्वालिफाइंग्-प्रतियोगितायां सः क्रमशः ३ स्तराः उत्तीर्णः भूत्वा मुख्य-अङ्क-क्रीडायाः सफलतया योग्यतां प्राप्तवान् । विशेषतः क्वालिफाइंगस्य तृतीयपरिक्रमे बुयुन्चाओकेट् पूर्वस्य आस्ट्रेलिया-ओपन-पुरुष-एकल-अर्ध-अन्तिम-विजेता करात्सेव्-इत्यस्य सामनां कृतवान्, अन्ततः पुनः आगत्य विजयं प्राप्तवान् एतेन विजयेन बुयुन्चोकेर्ट् अन्ततः ग्राण्डस्लैम्-क्रीडायाः पुरुष-एकल-मुख्य-अङ्के प्रवेशस्य दीर्घकालीन-इच्छां पूर्णं कृतवान्, अस्य २२ वर्षीयस्य युवानस्य टेनिस्-क्रीडकस्य करियरस्य महत्त्वपूर्णः क्षणः च अभवत्

२४ अगस्तदिनाङ्के सायंकाले बुयुन्चाओकेट् इत्यनेन चीनदेशस्य अनेकेषां माध्यमानां सह संयुक्तरूपेण ऑनलाइन-साक्षात्कारे उक्तं यत् चीनदेशस्य बहवः टेनिस्-क्रीडकाः, यत्र झेङ्ग-किन्वेन्, झाङ्ग-झिझेन्, वू यिबिङ्ग्, वाङ्ग-झिन्यु इत्यादयः, अन्तिमेषु वर्षेषु उत्तमं परिणामं प्राप्तवन्तः बहु प्रेरणा।

चीनदेशस्य टेनिसक्रीडकाः पेरिस्-ओलम्पिक-क्रीडायां उत्कृष्टं प्रदर्शनं कृतवन्तः, चीनीयजनानाम् ध्यानस्य केन्द्रं च अभवन् तथापि बौयुन्चोकेर्ट्-इत्यस्य कृते एतैः उत्कृष्टैः चीनीय-टेनिस्-क्रीडकैः तस्मै आनयिता प्रेरणा चिरकालात् अस्ति, न केवलं अस्मिन् ओलम्पिक-क्रीडायां "मम विचारेण झेङ्ग किन्वेन्, झाङ्ग झिझेन्, वाङ्ग ज़िन्यु च सर्वे एटीपी (पुरुषव्यावसायिकटेनिससङ्घः), डब्ल्यूटीए (महिला अन्तर्राष्ट्रीयटेनिससङ्घः), ग्राण्डस्लैम् च स्पर्धासु महतीं सफलतां प्राप्तवन्तः। अधुना सर्वे जानन्ति यत् झेङ्ग किन्वेन् ओलम्पिकविजेता अस्ति, परन्तु बहवः जनाः न जानन्ति यत् सा आस्ट्रेलिया-ओपन-क्रीडायां उपविजेता अस्ति वयं एतावता वर्षेभ्यः टेनिस्-क्रीडायां संलग्नाः स्मः, ते च अस्मान् पूर्वमेव बहु प्रेरणाम् अयच्छन् यतोहि ते मम वयसि प्रथमाः क्रीडकाः आसन् एते परिणामाः अस्माकं युवानः क्रीडकाः बहु प्रेरणाम् आनयन्ति।”

चीनीय-टेनिस्-क्रीडायाः वृद्धिः निरन्तरं भवति, तस्य समग्रबलं च अधिकं बलिष्ठं भवति, तस्मिन् सन्दर्भे एव बुयुन्चाओकेट्-सदृशाः युवानः क्रीडकाः अधिकाधिकं आत्मविश्वासं प्राप्तवन्तः सः अवदत् यत् - "यदा वयं युवानः आसन् तदा सर्वे नेतारः प्रशिक्षकाः च अस्मान् शीर्षशतं प्राप्तुं लक्ष्यं प्राप्तुं अवदन्, यतः तस्मिन् समये अस्माकं (पुरुषाणां) क्रीडकाः नासीत् ये तत् कर्तुं शक्नुवन्ति स्म। अन्तिमेषु वर्षेषु झाङ्ग झीझेन्, वु यिबिङ्ग् च जिओ शाङ्गडु च अहं तत् कृतवान्, अपि च परिणामान् प्राप्तवान् यत् दूरम् अस्य लक्ष्यस्य अतिक्रान्तवान् अवश्यं, एतत् मां बहु स्पृष्टवान् अहम् अपि शीर्ष 100 मध्ये प्राप्तुं इच्छामि, ततः भविष्ये उत्तमं क्रीडितुं इच्छामि तथा च लक्ष्यं प्रति गन्तुम् इच्छामि शीर्ष ५० अथवा शीर्ष ३० अपि” इति ।

बुयुन्चाओकेट् इत्यस्य वर्तमानविश्वक्रमाङ्कनं १२३ तमे स्थाने अस्ति, मुख्यभूमिचीनदेशस्य चतुर्थः पुरुषक्रीडकः भवितुम् सः केवलं एकं पदं दूरम् अस्ति यः विश्वस्य शीर्षशतस्थाने प्रवेशं कृतवान् तस्य लक्ष्यं शीघ्रमेव सिद्धं भविष्यति इति अपि सः मन्यते ।

सम्प्रति चीनदेशे विश्वस्य शीर्ष १०० मध्ये द्वौ पुरुषौ टेनिसक्रीडकौ स्तः, यथा झाङ्ग झिझेन् ४१ क्रमाङ्के, शाङ्ग जुन्चेङ्ग् ७२ क्रमाङ्के च एकदा २०२३ तमे वर्षे विश्वस्य शीर्षशतस्थानेषु प्रवेशं प्राप्तवान् वु यिबिङ्ग् २०२४ तमे वर्षे चोटकारणात् युद्धविरामं कृतवान् अस्ति .

एकदा झाङ्ग ज़िझेन् अस्मिन् वर्षे पेरिस-ओलम्पिक-क्रीडायाः समये भविष्यवाणीं कृतवान् यत् चीन-देशस्य चत्वारः पुरुष-टेनिस्-क्रीडकाः शीघ्रमेव विश्वस्य शीर्ष-शत-क्रीडकानां मध्ये प्रवेशं करिष्यन्ति .बुयुन्चाओकेते शीर्षशतं प्रति स्प्रिन्ट् कर्तुं प्रयतते।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य झाङ्ग-झिझेन् प्रथमवारं विश्वस्य शीर्ष-१०० मध्ये प्रवेशं प्राप्तवान् तथा च मुख्यभूमि-चीन-देशस्य प्रथमः पुरुष-टेनिस्-क्रीडकः अभवत् यः विश्वस्य शीर्ष-शत-क्रीडकेषु स्थानं प्राप्तवान् टेनिस्-क्रीडायां कूर्दनेन उन्नतिः अभवत्, निरन्तरं सुधारः अपि अभवत् । अस्याः घटनायाः पृष्ठतः चीनस्य टेनिसशक्तेः तीव्रसुधारः अस्ति यस्य प्रतिनिधित्वं झेङ्ग किन्वेन्, वाङ्ग ज़िन्यु, युआन युए, वाङ्ग ज़ीयु, वाङ्ग याफन् इत्यादिभिः क्रियते, तेषां समूहलाभाः निर्मिताः, चीनीयशक्तिः च अभवत् यस्याः अवहेलना कर्तुं न शक्यते महिलाव्यावसायिकटेनिसस्य विश्वम्। यद्यपि चीनदेशस्य पुरुषाणां टेनिस्-क्रीडायाः समग्रं बलं चीनस्य महिलानां टेनिस-क्रीडायाः अपेक्षया अद्यापि दूरं पृष्ठतः अस्ति तथापि तस्य अपि निरन्तरं वृद्धिः भवति । कतिपयवर्षेभ्यः पूर्वं अकल्पनीयानि प्रतीयमानानि काश्चन उपलब्धयः अधुना प्राप्ताः, यथा चीनीयपुरुषक्रीडकाः विश्वस्य शीर्ष ३५ मध्ये प्राप्तवन्तः, ग्राण्डस्लैम् स्पर्धासु पुरुषाणां एकलबीजं भवन्ति, विश्वस्य शीर्ष ५ पुरुष एकलक्रीडकान् च पराजितवन्तः इत्यादयः इत्युपरि।

चीनस्य टेनिसक्रीडकानां सामर्थ्येन, प्रदर्शनेन च वर्धमानस्य अतिरिक्तं व्यक्तित्वे चिन्तने च स्वस्य विशिष्टानि लक्षणानि अपि दर्शितानि यथा पेरिस् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य सारांशप्रशंसया सभायां झेङ्ग किन्वेन् इत्यनेन मीडिया सह साक्षात्कारे उक्तम् a few days ago, " विश्वं पश्यन्ती युवा पीढी चीनस्य प्रगतेः अपि प्रतिनिधित्वं करोति। विश्वं दृष्ट्वा एव ते स्वस्य यथार्थं पूर्णं च आत्मनः बहिः आनेतुं शक्नुवन्ति... क्रीडायाः भावना उत्तमं आत्मनः आव्हानं कर्तुं, द्रुततरं भवितुम् अस्ति बलवत्तरं च, परन्तु न अवश्यमेव परैः सह आत्मनः तुलनां कुरु, अपितु स्वस्य सामर्थ्येन यथाशक्ति कुरु, स्वस्य अनुरूपं च जीवतु” इति । बुयुन्चाओकेट् इत्यस्य स्वस्य जीवनस्य च स्वकीया अवगमनम् अपि अस्ति सः अवदत् यत् "यद्यपि मम क्रीडकाः सन्ति ये मम बहु रोचन्ते तथापि अहं कोऽपि भवितुम् न इच्छामि, अहं केवलं स्वयमेव भवितुम् इच्छामि। यतः अहं सम्पूर्णं चीनदेशं पश्यामि तथा च the world, न कोऽपि मम समानं मार्गं अनुसरति ।