समाचारं

अस्मिन् साक्षात्कारे रोनाल्डो इत्यस्य निवृत्तियोजना प्रकाशिता अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं रोनाल्डो नाउ कैनाल् इत्यस्य साक्षात्कारं स्वीकृत्य यूरोपीयकपस्य, निवृत्तिविषये अन्यविषयेषु च चर्चां कृतवान् ।

अस्य यूरोपीयकपस्य विषये वदन् रोनाल्डो अवदत् यत् - "परिणामः सर्वेषां अपेक्षितं नासीत् । पुर्तगालस्य विजयः भवितुम् अर्हति स्म, परिणामः च औसतः आसीत् । यूरोपीयकपात् वयं अतीव महत्त्वपूर्णं पाठं ज्ञातवन्तः । अहं पुर्तगाली-क्रीडकानां नूतनां पीढीं दृष्टवान् । तथा च वर्तमानपुर्तगालीक्रीडकानां भविष्यं उज्ज्वलं वर्तते, अग्रिमेषु क्रीडासु पुर्तगालदेशः उत्तमं प्रदर्शनं करिष्यति इति अहं सर्वदा विश्वसिष्यामि” इति ।

२०२४ तमे वर्षे स्पेन्-देशस्य यूरोपीय-कप-विजयस्य विषये रोनाल्डोः अवदत् यत् - "अहं मन्ये स्पेन्-देशः यूरोपीय-कप-क्रीडायां निःसंदेहं सर्वोत्तमः दलः अस्ति, अतः एव ते विजयं प्राप्तवन्तः । ते सम्मुखीकृतं बलिष्ठतमं दलं पातयितुं समर्थाः अभवन् । अस्याः युवानां पीढीयाः अनुभवः players इति क्रान्तिः अस्ति अतः अस्माभिः तान् अभिनन्दितव्यं यतोहि ते उपाधिं अर्हन्ति।"

निवृत्तिविषये रोनाल्डो अवदत् यत्, "अहं न जानामि यत् अहं शीघ्रमेव निवृत्तः भविष्यामि वा वर्षद्वयं वा त्रयः वा, परन्तु सम्भवति यत् अहं रियाद्-नगरे विजयी निवृत्तः भविष्यामि। अहं तत्र अतीव प्रसन्नः अस्मि, सुस्थितौ च अस्मि। अहं राष्ट्रियदले सऊदीलीगे च क्रीडन् अस्मि इति उत्तमं भवति तथा च सम्भवतः अहं रियाद्नगरे विजयेन मम करियरस्य समाप्तिम् करिष्यामि तथा च अहं सऊदीलीगे क्रीडितुं प्रसन्नः अस्मि तथा च अहं निरन्तरं कर्तुम् इच्छामि।

यदा पृष्टः यत् सः स्पोर्टिङ्ग् सीपी-क्रीडायाः अनुसरणं करोति वा इति तदा रोनाल्डो अवदत् यत् - "अवश्यं, परन्तु यदा अहं तत् द्रष्टुं शक्नोमि तदा अहं पुर्तगाली-लीगस्य अनुसरणं कर्तुं रोचये, विशेषतः स्पोर्टिङ्ग्-सीपी-क्रीडायाः अनुसरणं कर्तुं। परन्तु अहं म्यान्चेस्टर-युनाइटेड्, रियल मेड्रिड्, युवेन्टस् इत्यादीन् अपि पश्यामि, यत् अहं पश्यामि दलस्य क्रीडायाः कृते क्रीडितवन्तः” इति ।

मीडियाक्षेत्रे प्रवेशस्य, पुर्तगालीपत्राणां अधिग्रहणस्य च विषये रोनाल्डो अवदत् यत् - "स्पष्टतया मया यत् संतुलनं प्राप्तं तत् अतीव सकारात्मकम् अस्ति। नकलीवार्तानां विरुद्धं व्यावसायिकं मुक्तं च कम्पनी भवितुं अत्यावश्यकम्।

"मम बहुषु क्षेत्रेषु निवेशः अस्ति तथा च अहं यत् अधिकं इच्छामि तत् एतासां कम्पनीनां उत्तमं उत्तमं च भवितुं निरन्तरं साहाय्यं कर्तुं, यथा मम, फुटबॉल-क्रीडायाः अन्तः बहिश्च, अधिकाधिकं प्राप्तुं, एतेषु क्षेत्रेषु अहं यत् इच्छामि। of. " " .

पुनः निवृत्तिविषये वदन् रोनाल्डो अवदत् यत् "यस्मिन् क्षणे अहं अनुभवामि यत् अहं स्वकार्यं सम्पन्नवान्, तस्मिन् क्षणे अहं निवृत्तः भविष्यामि। भवतु १० वर्षेभ्यः परम्।"